< 1 до солунян 5 >

1 А про часи́ та про по́ри, брати, не потрібно писати до вас,
hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mama likhanaM niSprayOjanaM,
2 бо самі ви докладно те знаєте, що при́йде день Господній так, як злодій вночі.
yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|
3 Бо коли говоритимуть: „Мир і безпечність“, тоді несподівано при́йде заги́біль на них, як му́ка тієї, що носить в утро́бі, — і вони не втечуть!
zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|
4 А ви, браття, не в те́мряві, щоб той день захопи́в вас, як злодій.
kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|
5 Бо ви всі сини світла й сини дня. Не належимо ми ночі, ні те́мряві.
sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|
6 Тож не бу́демо спати, як інші, а пильнуймо та будьмо твере́зі!
atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|
7 Ті бо, що сплять — сплять уночі, а ті, що напиваються — вночі напиваються.
yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|
8 А ми, що належимо дневі, будьмо тверезі, зодягнувшися в броню́ віри й любови, та в шоло́м надії спасі́ння,
kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|
9 бо Бог нас не призна́чив на гнів, але щоб спасі́ння оде́ржали Господом нашим Ісусом Христом,
yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuktavAn,
10 що помер був за нас, щоб, чи пильнуємо ми чи спимо́, укупі з Ним ми жили́.
jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|
11 Утішайте тому́ один о́дного, і збудо́вуйте один о́дного, — як і чините ви!
ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|
12 Благаємо ж, бра́ття, ми вас, — шануйте тих, що працюють між вами, і в вас старшину́ють у Господі, і навчають вас вони,
hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|
13 і в великій любові їх майте за їхню працю. Між собою заховуйте мир!
svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|
14 Благаємо ж, бра́ття, ми вас: напоумля́йте непорядних, потішайте малодушних, підтримуйте слаби́х, усім довготерпіть!
hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|
15 Глядіть, щоб ніхто ніко́му не віддавав злом за зло, але за́вжди дбайте про добро один для о́дного й для всіх!
aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|
16 За́вжди радійте!
sarvvadAnandata|
17 Безперестанку моліться!
nirantaraM prArthanAM kurudhvaM|
18 Подяку складайте за все, бо така Божа воля про вас у Христі Ісусі.
sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|
19 Духа не вгаша́йте!
pavitram AtmAnaM na nirvvApayata|
20 Не горду́йте пророцтвами!
IzvarIyAdEzaM nAvajAnIta|
21 Усе досліджуючи, тримайтеся доброго!
sarvvANi parIkSya yad bhadraM tadEva dhArayata|
22 Стережіться лихого в усякому ви́гляді!
yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|
23 А Сам Бог миру нехай освя́тить вас цілко́м доскона́ло, а непору́шений дух ваш, і душа, і тіло нехай непорочно збере́жені бу́дуть на при́хід Господа нашого Ісуса Христа!
zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|
24 Вірний Той, Хто вас кличе, — Він і вчинить оте!
yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|
25 Бра́ття, моліться за нас!
hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM|
26 Привітайте всю бра́ттю святим поцілунком!
pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM|
27 Заклинаю вас Господом, — цього листа прочитати перед усіма́ братами!
patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|
28 Благода́ть Господа нашого Ісуса Христа нехай буде з вами. Амі́нь!
asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt| AmEn|

< 1 до солунян 5 >