< 1 до солунян 3 >

1 Тому́ то, не сте́рпівши більше, ми схотіли зостатися в Ате́нах самі,
atO'haM yadA sandEhaM punaH sOPhuM nAzaknuvaM tadAnIm AthInInagara EkAkI sthAtuM nizcitya
2 і послали Тимофі́я, нашого брата й служи́теля Божого в Христовій Єва́нгелії, щоб упе́внити вас та потішити в вашій вірі,
svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|
3 щоб ані один не хитався в цім горі. Самі бо ви знаєте, що на те нас призначено.
varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|
4 Бо коли ми були́ в вас, то казали вам напере́д, що маємо страждати, як і сталось, і знаєте ви.
vayamEtAdRzE klEzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|
5 Тому́ й я, не сте́рпівши більше, послав довідатись про вашу віру, щоб ча́сом споку́сник вас не спокусив, і труд наш не стався б даре́мний.
tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|
6 А тепер, як вернувся від вас Тимофій і приніс нам радісну звістку про віру та вашу любов, і що за́вжди ви маєте добру пам'ять про нас, і бажаєте бачити нас, як і ми вас,
kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|
7 через те ми потішились, бра́ття, за вас, у всякому горі та в нашій ну́жді, ради вашої віри.
hE bhrAtaraH, vArttAmimAM prApya yuSmAnadhi vizESatO yuSmAkaM klEzaduHkhAnyadhi yuSmAkaM vizvAsAd asmAkaM sAntvanAjAyata;
8 Бо тепер ми живемо́, якщо в Господі ви стоїте́!
yatO yUyaM yadi prabhAvavatiSThatha tarhyanEna vayam adhunA jIvAmaH|
9 Яку бо подяку ми мо́жемо Богові дати за вас, за всю радість, що нею ми ті́шимося ради вас перед нашим Богом?
vayanjcAsmadIyEzvarasya sAkSAd yuSmattO jAtEna yEnAnandEna praphullA bhavAmastasya kRtsnasyAnandasya yOgyarUpENEzvaraM dhanyaM vadituM kathaM zakSyAmaH?
10 Ми вдень та вночі ревно мо́лимося, щоб побачити ваше лице та допо́внити те, чого не вистача́є вашій вірі.
vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsE yad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahE|
11 Сам же Бог і Отець наш, і Господь наш Ісус нехай ви́рівняє нашу дорогу до вас!
asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|
12 А в вас хай примно́жить Госпо́дь, і нехай збагати́ть вашу любов один до о́дного, і до всіх, як і наша є до вас!
parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn prati cAsmAkaM prEma prabhunA varddhyatAM bahuphalaM kriyatAnjca|
13 Нехай Він зміцни́ть серця́ ваші невинними в святості перед Богом і нашим Отцем, при прихо́ді Господа нашого Ісуса з усіма́ святими Його́!
aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|

< 1 до солунян 3 >