< До Филимона 1 >

1 Павел, вязник Ісуса Христа, та Тимотей брат, Филимонові, нашому любому і помічникові,
khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
2 та любій Апфиї, та Архипові, товаришеві воїну нашому і домашній твоїй церкві:
priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
3 Благодать вам і мир од Бога Отця нашого і Господа Ісуса Христа.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 Дякую Богу моєму всякого часу, згадуючи тебе в молитвах моїх,
prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
5 чуючи про любов твою та віру, що маєш до Господа Ісуса і до всїх сьвятих,
prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
6 щоб спільність віри твоя була дїйственна в розумінню всякого добра, яке в вас є через Христа Ісуса.
asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
7 Велику бо маємо радість і утїху з любови твоєї, бо серця сьвятих пізнали одради через тебе, брате.
hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 Тим, хоч велику сьміливость маю в Христї, наказувати тобі, що треба,
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
9 та ради дюбови лучче благаю, бувши таким, як Павел, старець, тепер же і вязник Ісуса Христа;
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
10 благаю тебе про мого сина, котрого я породив у кайданах моїх, Онисима,
ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
11 колись тобі непотрібного, тепер же тобі й менї вельми потрібного, котрого я послав,
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
12 ти ж його, чи то серце моє, прийми.
tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
13 Хотїв був я при собі держати його, щоб замість тебе служив менї в кайданах благовістя;
susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 та без твоєї волї не хотів я нічого зробити, щоб не мов по неволі добро твоє було, а по волї.
kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
15 Бо може тому розлучивсь на час, щоб на віки прийняв єси його, (aiōnios g166)
kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios g166)
16 вже не яко слугу, а вище слуги, яко брата любого, найбільше менї, скілько ж більше тобі, і по тілу, і в Господї.
puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
17 Коди ж маєш мене за спільника, прийми його, як мене.
atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
18 Коли ж чим обидив тебе, або (чим) винуватий, на менї те полїчи.
tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
19 Я, Павел, написав рукою моєю: я оддам, щоб не казати тобі, що і сам себе менї завинуватив.
ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
20 Так, брате, нехай маю потіху з тебе в Господї, звесели серце моє в Господї.
bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
21 Надіявшись на слухняність твою, написав я тобі, знаючи, що і більш, ніж говорю, зробиш.
tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 Разом же наготов менї і господу, надіюсь бо, що молитвами вашими буду дарований вам.
tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
23 Витають тебе Єпафрас, товариш, неволї моєї в Христї Ісусї,
khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
24 Марко, Аристарх, Димас, Лука, помічники мої.
mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
25 Благодать Господа нашого Ісуса Христа з духом вашим. Амінь.
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|

< До Филимона 1 >