< До Филимона 1 >

1 Павел, вязник Ісуса Христа, та Тимотей брат, Филимонові, нашому любому і помічникові,
khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
2 та любій Апфиї, та Архипові, товаришеві воїну нашому і домашній твоїй церкві:
priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
3 Благодать вам і мир од Бога Отця нашого і Господа Ісуса Христа.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 Дякую Богу моєму всякого часу, згадуючи тебе в молитвах моїх,
prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
5 чуючи про любов твою та віру, що маєш до Господа Ісуса і до всїх сьвятих,
prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
6 щоб спільність віри твоя була дїйственна в розумінню всякого добра, яке в вас є через Христа Ісуса.
asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
7 Велику бо маємо радість і утїху з любови твоєї, бо серця сьвятих пізнали одради через тебе, брате.
he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 Тим, хоч велику сьміливость маю в Христї, наказувати тобі, що треба,
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
9 та ради дюбови лучче благаю, бувши таким, як Павел, старець, тепер же і вязник Ісуса Христа;
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
10 благаю тебе про мого сина, котрого я породив у кайданах моїх, Онисима,
ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
11 колись тобі непотрібного, тепер же тобі й менї вельми потрібного, котрого я послав,
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
12 ти ж його, чи то серце моє, прийми.
tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
13 Хотїв був я при собі держати його, щоб замість тебе служив менї в кайданах благовістя;
susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 та без твоєї волї не хотів я нічого зробити, щоб не мов по неволі добро твоє було, а по волї.
kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
15 Бо може тому розлучивсь на час, щоб на віки прийняв єси його, (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
16 вже не яко слугу, а вище слуги, яко брата любого, найбільше менї, скілько ж більше тобі, і по тілу, і в Господї.
puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
17 Коди ж маєш мене за спільника, прийми його, як мене.
ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
18 Коли ж чим обидив тебе, або (чим) винуватий, на менї те полїчи.
tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
19 Я, Павел, написав рукою моєю: я оддам, щоб не казати тобі, що і сам себе менї завинуватив.
ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
20 Так, брате, нехай маю потіху з тебе в Господї, звесели серце моє в Господї.
bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
21 Надіявшись на слухняність твою, написав я тобі, знаючи, що і більш, ніж говорю, зробиш.
tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 Разом же наготов менї і господу, надіюсь бо, що молитвами вашими буду дарований вам.
tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
23 Витають тебе Єпафрас, товариш, неволї моєї в Христї Ісусї,
khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
24 Марко, Аристарх, Димас, Лука, помічники мої.
mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
25 Благодать Господа нашого Ісуса Христа з духом вашим. Амінь.
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|

< До Филимона 1 >