< До євреїв 3 >

1 Тим же, браттє сьвяте, поклику небесного спільники, вважайте на Посланика і Сьвятителя визнання нашого, на Христа Ісуса.
he svargiiyasyaahvaanasya sahabhaagina. h pavitrabhraatara. h, asmaaka. m dharmmapratij naayaa duuto. agrasara"sca yo yii"sustam aalocadhva. m|
2 Вірен Він Тому, хто настановив Його, як і Мойсей у всьому домі Його:
muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|
3 більшої бо слави Сей над Мойсея сподобив ся, скільки більшу честь мав, нїж будинок, той, хто вбудував його.
parivaaraacca yadvat tatsthaapayituradhika. m gaurava. m bhavati tadvat muusaso. aya. m bahutaragauravasya yogyo bhavati|
4 Всякий бо будинок будує хтось, а хто все збудував, се Бог.
ekaikasya nive"sanasya parijanaanaa. m sthaapayitaa ka"scid vidyate ya"sca sarvvasthaapayitaa sa ii"svara eva|
5 І Мойсей же вірен у всьому домі Його, яко слуга, на сьвідченнє тому, що мало глаголатись;
muusaa"sca vak. syamaa. naanaa. m saak. sii bh. rtya iva tasya sarvvaparijanamadhye vi"svaasyo. abhavat kintu khrii. s.tastasya parijanaanaamadhyak. sa iva|
6 Христос же, яко Син, в домі Його, котрого дім ми, коли свободу і похвалу надїї аж до кінця твердо держати мем.
vaya. m tu yadi vi"svaasasyotsaaha. m "slaaghana nca "se. sa. m yaavad dhaarayaamastarhi tasya parijanaa bhavaama. h|
7 Тим же (яко ж глаголе Дух сьвятий): Сьогоднї, як голос мій почуєте,
ato heto. h pavitre. naatmanaa yadvat kathita. m, tadvat, "adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha|
8 не закаменяйте сердець ваших, як в прогнїванню, в день спокуси в пу-стинї,
tarhi puraa pariik. saayaa dine praantaramadhyata. h| madaaj naanigrahasthaane yu. smaabhistu k. rta. m yathaa| tathaa maa kurutedaanii. m ka. thinaani manaa. msi va. h|
9 де спокутували мене батьки ваші, досьвідчались про мене, й виділи дїла мої сорок років.
yu. smaaka. m pitarastatra matpariik. saam akurvvata| kurvvadbhi rme. anusandhaana. m tairad. r"syanta matkriyaa. h| catvaari. m"satsamaa yaavat kruddhvaahantu tadanvaye|
10 За се прогнівивсь я на рід той і сказав: Завсїди заблуджують серцем, і не пізнали вони доріг моїх;
avaadi. sam ime lokaa bhraantaanta. hkara. naa. h sadaa| maamakiinaani vartmaani parijaananti no ime|
11 так що поклявсь я в гнїві моїм: Чи (коли) ввійдуть вони в відпочинок мій.
iti hetoraha. m kopaat "sapatha. m k. rtavaan ima. m| prevek. syate janairetai rna vi"sraamasthala. m mama||"
12 Остерегайтесь, браттє, щоб не було в кого з вас серце лукаве і невірне, та не відступило від Бога живого.
he bhraatara. h saavadhaanaa bhavata, amare"svaraat nivarttako yo. avi"svaasastadyukta. m du. s.taanta. hkara. na. m yu. smaaka. m kasyaapi na bhavatu|
13 А вговорюйте один одного щодня, доки сьогоднї зоветь ся, щоб не став которий з вас запеклим через підступ гріха.
kintu yaavad adyanaamaa samayo vidyate taavad yu. smanmadhye ko. api paapasya va ncanayaa yat ka. thoriik. rto na bhavet tadartha. m pratidina. m parasparam upadi"sata|
14 Бо ми стали ся спільниками Христовими, коли тільки початок істнування до кінця твердо додержимо.
yato vaya. m khrii. s.tasyaa. m"sino jaataa. h kintu prathamavi"svaasasya d. r.dhatvam asmaabhi. h "se. sa. m yaavad amogha. m dhaarayitavya. m|
15 Коли (нам) глаголеть ся: "Сьогоднї, коли почуєте голос Його, не закаменяйте сердець ваших, як у прогнїванню".
adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha, tarhyaaj naala"nghanasthaane yu. smaabhistu k. rta. m yathaa, tathaa maa kurutedaanii. m ka. thinaani manaa. msi va iti tena yadukta. m,
16 Деякі бо, чувши, прогнівали (Бога), тільки ж не всї, що вийшли з Єгипту з Мойсейом.
tadanusaaraad ye "srutvaa tasya kathaa. m na g. rhiitavantaste ke? ki. m muusasaa misarade"saad aagataa. h sarvve lokaa nahi?
17 На кого ж Він гнівив ся сорок років? Чи не на тих, що грішили, котрих кости полягли в пустинї?
kebhyo vaa sa catvaari. m"sadvar. saa. ni yaavad akrudhyat? paapa. m kurvvataa. m ye. saa. m ku. napaa. h praantare. apatan ki. m tebhyo nahi?
18 Кому ж Він кляв ся, що не ввійдуть у впокій Його, коли не неслухняним?
pravek. syate janairetai rna vi"sraamasthala. m mameti "sapatha. h ke. saa. m viruddha. m tenaakaari? kim avi"svaasinaa. m viruddha. m nahi?
19 І бачимо, що не змогли ввійти за невірство.
ataste tat sthaana. m prave. s.tum avi"svaasaat naa"saknuvan iti vaya. m viik. saamahe|

< До євреїв 3 >