< Romalilar 14 >

1 İmanı zayıf olanı aranıza kabul edin, ama tartışmalı konulara girmeyin.
yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|
2 Biri her şeyi yiyebileceğine inanır; imanı zayıf olansa yalnız sebze yer.
yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|
3 Her şeyi yiyen, yemeyeni hor görmesin. Her şeyi yemeyen, yiyeni yargılamasın. Çünkü Tanrı onu kabul etmiştir.
tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|
4 Sen kimsin ki, başkasının kulunu yargılıyorsun? Kulu haklı çıkaran da haksız çıkaran da efendisidir. Kul haklı çıkacaktır. Çünkü Rab'bin onu haklı çıkarmaya gücü vardır.
he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|
5 Kimi bir günü başka bir günden üstün sayar, kimi her günü bir sayar. Herkesin kendi görüşüne tam güveni olsun.
aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittu sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu|
6 Belli bir günü kutlayan, Rab için kutlar. Her şeyi yiyen, Tanrı'ya şükrederek Rab için yer. Bazı şeyleri yemeyen de Rab için yemez ve Tanrı'ya şükreder.
yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|
7 Hiçbirimiz kendimiz için yaşamayız, hiçbirimiz de kendimiz için ölmeyiz.
aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyate vā tanna;
8 Yaşarsak Rab için yaşarız; ölürsek Rab için ölürüz. Öyleyse, yaşasak da ölsek de Rab'be aitiz.
kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataeva jīvane maraṇe vā vayaṁ prabhorevāsmahe|
9 Mesih hem ölülerin hem yaşayanların Rabbi olmak üzere ölüp dirildi.
yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca|
10 Sen neden kardeşini yargılıyorsun? Ya sen, kardeşini neden küçümsüyorsun? Tanrı'nın yargı kürsüsü önüne hepimiz çıkacağız.
kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;
11 Yazılmış olduğu gibi: “Rab şöyle diyor: ‘Varlığım hakkı için her diz önümde çökecek, Her dil Tanrı olduğumu açıkça söyleyecek.’”
yādṛśaṁ likhitam āste, pareśaḥ śapathaṁ kurvvan vākyametat purāvadat| sarvvo janaḥ samīpe me jānupātaṁ kariṣyati| jihvaikaikā tatheśasya nighnatvaṁ svīkariṣyati|
12 Böylece her birimiz kendi adına Tanrı'ya hesap verecektir.
ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|
13 Onun için, artık birbirimizi yargılamayalım. Bunun yerine, hiçbir kardeşin yoluna sürçme ya da tökezleme taşı koymamaya kararlı olun.
itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe|
14 Rab İsa'ya ait biri olarak kesinlikle biliyorum ki, hiçbir şey kendiliğinden murdar değildir. Ama bir şeyi murdar sayan için o şey murdardır.
kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|
15 Yediğin bir şey yüzünden kardeşin incinmişse, artık sevgi yolunda yürümüyorsun demektir. Mesih'in, uğruna öldüğü kardeşini yediklerinle mahvetme!
ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|
16 Size göre iyi olanın kötülenmesine fırsat vermeyin.
aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17 Çünkü Tanrı'nın Egemenliği, yiyecek içecek sorunu değil, doğruluk, esenlik ve Kutsal Ruh'ta sevinçtir.
bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|
18 Mesih'e bu yolda hizmet eden, Tanrı'yı hoşnut eder, insanların da beğenisini kazanır.
etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ|
19 Öyleyse kendimizi esenlik getiren ve karşılıklı gelişmemizi sağlayan işlere verelim.
ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|
20 Yiyecek uğruna Tanrı'nın işini bozma! Her yiyecek temizdir, ama yedikleriyle başkasının sürçmesine yol açan kişi kötülük etmiş olur.
bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|
21 Et yememen, şarap içmemen, kardeşinin sürçmesine yol açacak bir şey yapmaman iyidir.
tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighno vā cāñcalyaṁ vā jāyate tarhi tadbhojanapānayostyāgo bhadraḥ|
22 Bu konulardaki inancını Tanrı'nın önünde kendine sakla. Onayladığı şeyden ötürü kendini yargılamayan kişi ne mutludur!
yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|
23 Ama bir yiyecekten kuşkulanan kişi onu yerse yargılanır; çünkü imanla yemiyor. İmana dayanmayan her şey günahtır.
kintu yaḥ kaścit saṁśayya bhuṅkte'rthāt na pratītya bhuṅkte, sa evāvaśyaṁ daṇḍārho bhaviṣyati, yato yat pratyayajaṁ nahi tadeva pāpamayaṁ bhavati|

< Romalilar 14 >