< Romalilar 12 >

1 Öyleyse kardeşlerim, Tanrı'nın merhameti adına size yalvarırım: Bedenlerinizi diri, kutsal, Tanrı'yı hoşnut eden birer kurban olarak sunun. Ruhsal tapınmanız budur.
hē bhrātara īśvarasya kr̥payāhaṁ yuṣmān vinayē yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsr̥jata, ēṣā sēvā yuṣmākaṁ yōgyā|
2 Bu çağın gidişine uymayın; bunun yerine, Tanrı'nın iyi, beğenilir ve yetkin isteğinin ne olduğunu ayırt edebilmek için düşüncenizin yenilenmesiyle değişin. (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē| (aiōn g165)
3 Tanrı'nın bana bağışladığı lütufla hepinize söylüyorum: Kimse kendisine gereğinden çok değer vermesin. Herkes Tanrı'nın kendisine verdiği iman ölçüsüne göre düşüncelerinde sağduyulu olsun.
kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|
4 Bir bedende ayrı ayrı işlevleri olan çok sayıda üyemiz olduğu gibi, çok sayıda olan bizler de Mesih'te tek bir bedeniz ve birbirimizin üyeleriyiz.
yatō yadvadasmākam ēkasmin śarīrē bahūnyaṅgāni santi kintu sarvvēṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
5
tadvadasmākaṁ bahutvē'pi sarvvē vayaṁ khrīṣṭē ēkaśarīrāḥ parasparam aṅgapratyaṅgatvēna bhavāmaḥ|
6 Tanrı'nın bize bağışladığı lütfa göre, ayrı ayrı ruhsal armağanlarımız vardır. Birinin armağanı peygamberlikse, imanı oranında peygamberlik etsin.
asmād īśvarānugrahēṇa viśēṣaṁ viśēṣaṁ dānam asmāsu prāptēṣu satsu kōpi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
7 Hizmetse, hizmet etsin. Öğretmekse, öğretsin.
yadvā yadi kaścit sēvanakārī bhavati tarhi sa tatsēvanaṁ karōtu; athavā yadi kaścid adhyāpayitā bhavati tarhi sō'dhyāpayatu;
8 Öğüt veren, öğütte bulunsun. Bağışta bulunan, bunu cömertçe yapsın. Yöneten, gayretle yönetsin. Merhamet eden, bunu güler yüzle yapsın.
tathā ya upadēṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnēnādhipatitvaṁ karōtu yaśca dayāluḥ sa hr̥ṣṭamanasā dayatām|
9 Sevginiz ikiyüzlü olmasın. Kötülükten tiksinin, iyiliğe bağlanın.
aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10 Birbirinize kardeşlik sevgisiyle bağlı olun. Birbirinize saygı göstermekte yarışın.
aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|
11 Gayretiniz eksilmesin. Ruhta ateşli olun. Rab'be kulluk edin.
tathā kāryyē nirālasyā manasi ca sōdyōgāḥ santaḥ prabhuṁ sēvadhvam|
12 Umudunuzla sevinin. Sıkıntıya dayanın. Kendinizi duaya verin.
aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13 İhtiyaç içinde olan kutsallara yardım edin. Konuksever olmayı amaç edinin.
pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|
14 Size zulmedenler için iyilik dileyin. İyilik dileyin, lanet etmeyin.
yē janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15 Sevinenlerle sevinin, ağlayanlarla ağlayın.
yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|
16 Birbirinizle aynı düşüncede olun. Böbürlenmeyin; tersine, hor görülenlerle arkadaşlık edin. Bilgiçlik taslamayın.
aparañca yuṣmākaṁ manasāṁ parasparam ēkōbhāvō bhavatu; aparam uccapadam anākāṅkṣya nīcalōkaiḥ sahāpi mārdavam ācarata; svān jñāninō na manyadhvaṁ|
17 Kötülüğe kötülükle karşılık vermeyin. Herkesin gözünde iyi olanı yapmaya dikkat edin.
parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvvēṣāṁ dr̥ṣṭitō yat karmmōttamaṁ tadēva kuruta|
18 Mümkünse, elinizden geldiğince herkesle barış içinde yaşayın.
yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|
19 Sevgili kardeşler, kimseden öç almayın; bunu Tanrı'nın gazabına bırakın. Çünkü şöyle yazılmıştır: “Rab diyor ki, ‘Öç benimdir, ben karşılık vereceğim.’”
hē priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrōdhāya sthānaṁ datta yatō likhitamāstē paramēśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
20 Ama, “Düşmanın acıkmışsa doyur, Susamışsa su ver. Bunu yapmakla onu utanca boğarsın.”
itikāraṇād ripu ryadi kṣudhārttastē tarhi taṁ tvaṁ prabhōjaya| tathā yadi tr̥ṣārttaḥ syāt tarhi taṁ paripāyaya| tēna tvaṁ mastakē tasya jvaladagniṁ nidhāsyasi|
21 Kötülüğe yenilme, kötülüğü iyilikle yen.
kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|

< Romalilar 12 >