< Vahiy 5 >

1 Tahtta oturanın sağ elinde iki yanı da yazılı, yedi mühürle mühürlenmiş bir tomar gördüm.
anantaraṁ tasya sihāsanopaviṣṭajanasya dakṣiṇaste 'nta rbahiśca likhitaṁ patramekaṁ mayā dṛṣṭaṁ tat saptamudrābhiraṅkitaṁ|
2 Yüksek sesle, “Tomarı açmaya, mühürlerini çözmeye kim layıktır?” diye seslenen güçlü bir melek de gördüm.
tatpaścād eko balavān dūto dṛṣṭaḥ sa uccaiḥ svareṇa vācamimāṁ ghoṣayati kaḥ patrametad vivarītuṁ tammudrā mocayituñcārhati?
3 Ama ne gökte, ne yeryüzünde, ne de yer altında tomarı açıp içine bakabilecek kimse yoktu.
kintu svargamarttyapātāleṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
4 Acı acı ağlamaya başladım. Çünkü tomarı açıp içine bakmaya layık kimse bulunamadı.
ato yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādṛśajanasyābhāvād ahaṁ bahu roditavān|
5 Bunun üzerine ihtiyarlardan biri bana, “Ağlama!” dedi. “İşte, Yahuda oymağından gelen Aslan, Davut'un Kökü galip geldi. Tomarı ve yedi mührünü O açacak.”
kintu teṣāṁ prācīnānām eko jano māmavadat mā rodīḥ paśya yo yihūdāvaṁśīyaḥ siṁho dāyūdo mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mocanāya pramūtavān|
6 Tahtın, dört yaratığın ve ihtiyarların ortasında, boğazlanmış gibi duran bir Kuzu gördüm. Yedi boynuzu, yedi gözü vardı. Bunlar Tanrı'nın bütün dünyaya gönderilmiş yedi ruhudur.
aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|
7 Kuzu gelip tahtta oturanın sağ elinden tomarı aldı.
sa upāgatya tasya siṁhāsanopaviṣṭajanasya dakṣiṇakarāt tat patraṁ gṛhītavān|
8 Tomarı alınca, dört yaratıkla yirmi dört ihtiyar O'nun önünde yere kapandılar. Her birinin elinde birer lir ve kutsalların duaları olan buhur dolu altın taslar vardı.
patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|
9 Yeni bir ezgi söylüyorlardı: “Tomarı almaya, Mühürlerini açmaya layıksın! Çünkü boğazlandın Ve kanınla her oymaktan, her dilden, Her halktan, her ulustan İnsanları Tanrı'ya satın aldın.
aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|
10 Onları Tanrımız'ın hizmetinde Bir krallık haline getirdin, Kâhinler yaptın. Dünya üzerinde egemenlik sürecekler.”
asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||
11 Sonra tahtın, yaratıkların ve ihtiyarların çevresinde çok sayıda melek gördüm, seslerini işittim. Sayıları binlerce binler, on binlerce on binlerdi.
aparaṁ nirīkṣamāṇena mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca parito bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, teṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
12 Yüksek sesle şöyle diyorlardı: “Boğazlanmış Kuzu Gücü, zenginliği, bilgeliği, kudreti, Saygıyı, yüceliği, övgüyü Almaya layıktır.”
tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ||
13 Ardından gökte, yeryüzünde, yer altında ve denizlerdeki bütün yaratıkların, bunlardaki bütün varlıkların şöyle dediğini işittim: “Övgü, saygı, yücelik ve güç sonsuzlara dek Tahtta oturanın ve Kuzu'nun olsun!” (aiōn g165)
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn g165)
14 Dört yaratık, “Amin” dediler. İhtiyarlar da yere kapanıp tapındılar.
aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

< Vahiy 5 >