< Vahiy 16 >

1 Sonra tapınaktan yükselen gür bir sesin yedi meleğe, “Gidin, Tanrı'nın öfkesiyle dolu yedi tası yeryüzüne boşaltın!” dediğini işittim.
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|
2 Birinci melek gidip tasını yeryüzüne boşalttı. Canavarın işaretini taşıyıp heykeline tapanların üzerinde acı veren iğrenç yaralar oluştu.
tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|
3 İkinci melek tasını denize boşalttı. Deniz ölü kanına benzer kana dönüştü, içindeki bütün canlılar öldü.
tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|
4 Üçüncü melek tasını ırmaklara, su pınarlarına boşalttı; bunlar da kana dönüştü.
aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 Sulardan sorumlu meleğin şöyle dediğini işittim: “Var olan, var olmuş olan kutsal Tanrı! Bu yargılarında adilsin.
varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|
6 Kutsalların ve peygamberlerin kanını döktükleri için, İçecek olarak sen de onlara kan verdin. Bunu hak ettiler.”
bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||
7 Sunaktan gelen bir sesin, “Evet, Her Şeye Gücü Yeten Rab Tanrı, Yargıların doğru ve adildir” dediğini işittim.
anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 Dördüncü melek tasını güneşe boşalttı. Bununla güneşe insanları yakma gücü verildi.
anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 İnsanlar korkunç bir ısıyla kavruldular. Tövbe edip bu belalara egemen olan Tanrı'yı yücelteceklerine, O'nun adına küfrettiler.
tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 Beşinci melek tasını canavarın tahtına boşalttı. Canavarın egemenliği karanlığa gömüldü. İnsanlar ıstıraptan dillerini ısırdılar.
tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|
11 Istırap ve yaralarından ötürü Göğün Tanrısı'na küfrettiler. Yaptıklarından tövbe etmediler.
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 Altıncı melek tasını büyük Fırat Irmağı'na boşalttı. Gündoğusundan gelen kralların yolu açılsın diye ırmağın suları kurudu.
tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|
13 Bundan sonra ejderhanın ağzından, canavarın ağzından ve sahte peygamberin ağzından kurbağaya benzer üç kötü ruhun çıktığını gördüm.
anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|
14 Bunlar doğaüstü belirtiler gerçekleştiren cinlerin ruhlarıdır. Her Şeye Gücü Yeten Tanrı'nın büyük gününde olacak savaş için bütün dünyanın krallarını toplamaya gidiyorlar.
ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|
15 “İşte hırsız gibi geliyorum! Çıplak dolaşmamak ve utanç içinde kalmamak için uyanık durup giysilerini üstünde bulundurana ne mutlu!”
aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|
16 Üç kötü ruh, kralları İbranice Armagedon denilen yere topladılar.
paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 Yedinci melek tasını havaya boşalttı. Tapınaktaki tahttan yükselen gür bir ses, “Tamam!” dedi.
tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|
18 O anda şimşekler çaktı, uğultular, gök gürlemeleri işitildi. Öyle büyük bir deprem oldu ki, yeryüzünde insan oldu olalı bu kadar büyük bir deprem olmamıştı.
tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|
19 Büyük kent üçe bölündü. Ulusların kentleri yerle bir oldu. Tanrı büyük Babil'i anımsadı, ona ateşli gazabının şarabını içeren kâseyi verdi.
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|
20 Bütün adalar ortadan kalktı, dağlar yok oldu.
dvīpāśca palāyitā girayaścāntahitāḥ|
21 İnsanların üzerine gökten tanesi yaklaşık kırk kilo ağırlığında iri dolu yağdı. Dolu belası öyle korkunçtu ki, insanlar bu yüzden Tanrı'ya küfrettiler.
gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

< Vahiy 16 >