< Matta 17 >

1 Altı gün sonra İsa, yanına yalnız Petrus, Yakup ve Yakup'un kardeşi Yuhanna'yı alarak yüksek bir dağa çıktı.
anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|
2 Onların gözü önünde İsa'nın görünümü değişti. Yüzü güneş gibi parladı, giysileri ışık gibi bembeyaz oldu.
tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|
3 O anda Musa'yla İlyas öğrencilere göründü. İsa'yla konuşuyorlardı.
anyacca tēna sākaṁ saṁlapantau mūsā ēliyaśca tēbhyō darśanaṁ dadatuḥ|
4 Petrus İsa'ya, “Ya Rab” dedi, “Burada bulunmamız ne iyi oldu! İstersen burada üç çardak kurayım: Biri sana, biri Musa'ya, biri de İlyas'a.”
tadānīṁ pitarō yīśuṁ jagāda, hē prabhō sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyatē, tarhi bhavadarthamēkaṁ mūsārthamēkam ēliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
5 Petrus daha konuşurken parlak bir bulut onlara gölge saldı. Buluttan gelen bir ses, “Sevgili Oğlum budur, O'ndan hoşnudum. O'nu dinleyin!” dedi.
ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|
6 Öğrenciler bunu işitince, dehşet içinde yüzüstü yere kapandılar.
kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|
7 İsa gelip onlara dokundu, “Kalkın, korkmayın!” dedi.
tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa|
8 Başlarını kaldırınca İsa'dan başka kimseyi göremediler.
tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ|
9 Dağdan inerlerken İsa onlara, “İnsanoğlu ölümden dirilmeden, gördüklerinizi kimseye söylemeyin” diye buyurdu.
tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
10 Öğrencileri O'na şunu sordular: “Peki, din bilginleri neden önce İlyas'ın gelmesi gerektiğini söylüyorlar?”
tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē?
11 İsa, “İlyas gerçekten gelecek ve her şeyi yeniden düzene koyacak” diye yanıtladı.
tatō yīśuḥ pratyavādīt, ēliyaḥ prāgētya sarvvāṇi sādhayiṣyatīti satyaṁ,
12 “Size şunu söyleyeyim, İlyas zaten geldi, ama onu tanımadılar, ona yapmadıklarını bırakmadılar. Aynı şekilde İnsanoğlu da onların elinden acı çekecektir.”
kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|
13 O zaman öğrenciler İsa'nın kendilerine Vaftizci Yahya'dan söz ettiğini anladılar.
tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē|
14 Kalabalığın yanına vardıklarında bir adam İsa'ya yaklaşıp önünde diz çöktü.
paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,
15 “Ya Rab” dedi, “Oğlumun haline acı! Sarası var, çok acı çekiyor. Sık sık ateşe, suya düşüyor.
hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati|
16 Onu senin öğrencilerine getirdim, ama iyileştiremediler.”
tasmād bhavataḥ śiṣyāṇāṁ samīpē tamānayaṁ kintu tē taṁ svāsthaṁ karttuṁ na śaktāḥ|
17 İsa, “Ey imansız ve sapmış kuşak!” dedi. “Sizinle daha ne kadar kalacağım? Size daha ne kadar katlanacağım? Çocuğu buraya, bana getirin.”
tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|
18 İsa cini azarlayınca, cin çocuktan çıktı, çocuk o anda iyileşti.
paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt|
19 Sonra öğrenciler tek başlarına İsa'ya gelip, “Biz cini neden kovamadık?” diye sordular.
tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣirē, kutō vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
20 İsa, “İmanınız kıt olduğu için” karşılığını verdi. “Size doğrusunu söyleyeyim, bir hardal tanesi kadar imanınız olsa şu dağa, ‘Buradan şuraya göç’ derseniz, göçer; sizin için imkânsız bir şey olmayacaktır.”
yīśunā tē prōktāḥ, yuṣmākamapratyayāt;
yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|
22 Celile'de bir araya geldiklerinde İsa onlara, “İnsanoğlu, insanların eline teslim edilecek ve öldürülecek, ama üçüncü gün dirilecek” dedi. Öğrenciler buna çok kederlendiler.
aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,
kintu tr̥tīyē'hina ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|
24 Kefarnahum'a geldiklerinde, iki dirhemlik tapınak vergisini toplayanlar Petrus'a gelip, “Öğretmeniniz tapınak vergisini ödüyor, değil mi?” diye sordular.
tadanantaraṁ tēṣu kapharnāhūmnagaramāgatēṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
25 Petrus, “Ödüyor” dedi. Petrus eve gelince, daha kendisi bir şey söylemeden İsa ona, “Simun, ne dersin?” dedi. “Dünya kralları gümrük ya da vergiyi kimlerden alır? Kendi oğullarından mı, yabancılardan mı?”
tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ|
26 Petrus'un, “Yabancılardan” demesi üzerine İsa, “O halde oğullar muaftır” dedi.
tadā yīśuruktavān, tarhi santānā muktāḥ santi|
27 “Ama vergi toplayanları gücendirmeyelim. Göle gidip oltanı at. Tuttuğun ilk balığı çıkar, onun ağzını aç, dört dirhemlik bir akçe bulacaksın. Parayı al, ikimizin vergisi olarak onlara ver.”
tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|

< Matta 17 >