< 1 Selanikliler 5 >

1 Kardeşler, bu olayların zamanı ve tarihi konusunda size yazmaya gerek yoktur.
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 Çünkü siz de çok iyi bilirsiniz ki, Rab'bin günü gece hırsız nasıl gelirse öyle gelecektir.
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 İnsanlar, “Her şey esenlik ve güvenlik içinde” dedikleri bir anda, gebe kadının birden sancılanması gibi, ansızın yıkıma uğrayacak ve asla kaçamayacaklar.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 Ama kardeşler, siz karanlıkta değilsiniz ki, o gün sizi hırsız gibi yakalasın.
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Hepiniz ışık çocukları, gündüz çocuklarısınız. Geceye ya da karanlığa ait değiliz.
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Öyleyse başkaları gibi uyumayalım, ayık ve uyanık olalım.
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 Çünkü uyuyanlar gece uyur, sarhoş olanlar da gece sarhoş olurlar.
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 Gündüze ait olan bizlerse, iman ve sevgi zırhını kuşanıp başımıza miğfer olarak kurtuluş umudunu giyerek ayık duralım.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 Çünkü Tanrı bizi gazaba uğrayalım diye değil, Rabbimiz İsa Mesih aracılığıyla kurtuluşa kavuşalım diye belirledi.
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 Mesih bizler için öldü; öyle ki, ister uyanık ister uykuda olalım, O'nunla birlikte yaşayalım.
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 Bunun için şimdi yaptığınız gibi, birbirinizi yüreklendirip ruhça geliştirin.
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Kardeşler, aranızda çalışanların, Rab yolunda size önderlik edip öğüt verenlerin değerini bilmenizi rica ederiz.
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Yaptıkları işten ötürü onlara fazlasıyla saygı, sevgi gösterin. Birbirinizle barış içinde yaşayın.
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 Size yalvarırız, kardeşler, boş gezenleri uyarın, yüreksizleri cesaretlendirin, güçsüzlere destek olun, herkese karşı sabırlı olun.
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 Sakın kimse kötülüğe kötülükle karşılık vermesin. Birbiriniz ve bütün insanlar için her zaman iyiliği amaç edinin.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
16 Her zaman sevinin.
sarvvadānandata|
17 Sürekli dua edin.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 Her durumda şükredin. Çünkü Tanrı'nın Mesih İsa'da sizin için istediği budur.
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Ruh'u söndürmeyin.
pavitram ātmānaṁ na nirvvāpayata|
20 Peygamberlik sözlerini küçümsemeyin.
īśvarīyādēśaṁ nāvajānīta|
21 Her şeyi sınayın, iyi olana sımsıkı tutunun.
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
22 Her çeşit kötülükten kaçının.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Esenlik kaynağı olan Tanrı'nın kendisi sizi tümüyle kutsal kılsın. Ruhunuz, canınız ve bedeniniz Rabbimiz İsa Mesih'in gelişinde eksiksiz ve kusursuz olmak üzere korunsun.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 Sizi çağıran Tanrı güvenilirdir; bunu yapacaktır.
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 Kardeşler, bizim için dua edin.
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 Bütün kardeşleri kutsal öpüşle selamlayın.
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 Rab adına size buyuruyorum, bu mektup bütün kardeşlere okunsun.
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 Rabbimiz İsa Mesih'in lütfu sizinle birlikte olsun.
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|

< 1 Selanikliler 5 >