< Jon 18 >

1 Jisu gv so kumro kochingbv, hv okv ninyigv lvbwlaksu vdwa vnggvla Kidron svko vnamha vngpikto. Okv hoka mooku hoka nayam ako dooto, Jisu la okv ninyigv lvbwlaksu vdwv ho aalwkto
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Judas, kupnv angv, chinto hv ogolodw, ogulvgavbolo Jisu hoka ninyigv lvbwlaksu vdwa lvkobv kaarwk subvto.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Vkvlvgabv Judas Nayam arwngbv vngtoku, ninyigv vngkulo Roman sipai apum go vnggvto, okv nyibu butvnv okv Parisi vdwgv vngmunam Pwknvyarnvnaam a kaayanv nyi mego; bunu ho yidu naalayila okv mvdurupum okv horkanvnv bvngnyato.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jisu ninyia ogugo ritv tvvdukudw mvnwngnga chintoku, vkvlvgabv nw bunugv dookulo korlwk yadula tvvkato, “Nonugv kaakar namv Yvvnyila?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Bunu mirwkto, “Najaret lokv Jisunyi.” Nw minto, “Hvvdv ngoonv.” Judas, kupnv angv, hoka bunua lvkobv dakto.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Vdwlo Jisu bunua “Ngo kuna nw” vla minto kudw, bunu koching kyambv tapkurla kvdwlo gipv nyato.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Lvkodv Jisu bunua tvvkato, “Nonuno Yvvnyila kaakar dunv?” Bunu mirwkto, “Najaret lokv Jisunyi.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 “Ngo nonua minpvkunv ngoonv nw,” vla Jisu minto. “Vbvrikunamv, nonu nga kaakar dunvlo, so kvvbi vdw sum vngmulak.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Nw sum minto ho lvga ninyigv minam a jvjvbv rimu dubv vla: “Abu no gv ngam jinam vdwa ngo akin goka ngemu mare.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Saimon Pitar gvlo riokse ako dooto, seelin dabonv okv Butvyachok nvgv nyira gv, nyarung rungbik ka palujito, pakbu nyarung palu namgv aminv Malkus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jisu Pitarnyi minto, “No gv riokse nga selin kolo selwk tokuka! No ngam ngo Abu gv hinching koobu tvngdubv jinam ha tvngma jinvgo vla mvngdunvre?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Vbvrikunamv Roman sipai vdwv bunugv mirianv nyigam okv Jius dakrianv vdwa lvkobv Jisunyi naatungla ninyia leetoku,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 okv ninyia Annas gvlo aacho gvtoku. Annas Kaipas gv nywng gv abuv, Kaipas ho anying gv Butvyachok kv.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Kaipas mabvdv Jius vdwa, nyi mvnwng gv lvgabv nyi akin gonv siria namv alvyanv vla minv.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Saimon Pitar okv kvvbi lvbwlaksu ako Jisunyi vngming gvto. Kvvbi lvbwlaksu angv Butvyachoknyi alvbv chimisuto, vkvlvgabv Jisunyi lvkobv kvba baaku Butvyachok gv naam lo aatoku.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Vdwlo Pitar agum gv agi aagialo dakto kudw, kvvbi lvbwlaksu angv agumbv lingkur laku agi ho daknv nyijar anga minla Pitarnyi arwngbv aamu toku.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Agi gv nyijar angv Pitarnyi minto, “No ka nyi angv gv lvbwlaksu gomabvre?” Pitar mirwkto, “Ma, ngo ma.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Ho svkarto, vkvlvgabv pakbu vdwvla okv dakrianv vdwv mvri vkv vmv partola okv um dakyum nyatokula, iguminla doonya toku. Vkvlvgabv Pitar bunu gvlo aala lvkobv iguminla dakbamto.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Butvyachoknv Jisunyi ninyigv lvbwlaksu okv ninyigv tamsarnam gv lvkwngbv tvuto.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jisu mirwkto, “Ngo alu gv lokia nyichar mvnwng gv okv kvba vdwgv tvvku kaaku lo minpvnv; ogolo nyi vdwv aakum dvdw Jius kumkunaamlo, okv Pwknvyarnvnaam lo ngoogv tamsar a sarpv kunv. Ngo vdwloka minsi minpikla mimapvnv.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Vbvrikunamv no ngam ogulvgabv tvu dunv? Ngoogvlo tvvnv nyi vdwa tvu toka. Tvvkalaka ngo bunua ogugo minpvdw—bunu chindu ngo ogugo mimpvkudw.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Vdwlo Jisu sum minto kudw, hoka dakrianv akonv Jisunyi svbiakseriak mvtoku okv minto, “No Butvyachoknyi busu mabv ogubv vbv gaam mindunv!”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jisu ninyia mirwkto, “Ngo mimur go minpv bolo, hv ogu gudw so nyi vdwsum minpa toka. Vbvritola ngoogv minam hv minjwk pvbolo, no ngam ogulvgabv dvngdunv?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Annas ninyia vjaklodvbv leekor bwngtola Butvyachoknv Kaipas gvlo vngmu toku.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Pitar hoka vjaklodvbv atuv igula doobwngto. Vkvlvgabv kvvbi gonv ninyia minto, “No ka alo nyi angv gv lvbwlaksu guma bri?” Vbvritola Pitar um miasula minto, “Ma ngo ma.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Butvyachok gv nyira ako Pitar gv nyarung palu namgv agungarum nyi go minto, “Nam ngo alo nyi anga Nayamlo lvkobv ridubv kaama pvnvre?” vla nw tvkato.
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Pitar lvkodv mindvto, “Ma”—vla minda sopikda rokpu v koktoku.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Arukamchi bv Jisunyi Kaipas gv naam loka gobunor gv opislo vnggv toku. Jius nyi kainv vdwv naam arwngbv aama toku, bunu vngbokunam Pumja nga dvnyu dubv vla darwk dubv mvsure vla mvngla rinyato.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Vkvlvgabv Pilot agum bv linla bunua tvvkato, “Ogu gula nonu so nyi angv sum gungnying lwkla mindunv?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Bunugv mirwknamv “Hv rimur mimor rima nvgolo ngonu ninyia no gvlo aagv mapvnvpv.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Pilot bunua minto, “Vbvribolo nonuno atuv ninyi naalaila nonugv Pvbv gv alambv kaala risu tvka.” Bunu mirwksito, “Ngonua nyi mvkidubv jima pvnv.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Svbvrinam si Jisu gv nw oguaingbv rila sitv rinvdw um gaam minchola ninyigv minpv nama rilin modubv rito.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pilot opis arwngbv aakur toku okv Jisunyi goklwkto. Nw Jisunyi tvvkato, “No Jius vdwgv dvbv ngvre?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jisu mirwkto, “So gaam si no atubongv minsu dvnvre vmalo kvvbi gonv ngo lvga nga nam mintam pvnvre?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilot mirwksito, “No ngam Jiu go vla mvngdunvre? No ogugo ripv nvla? Noogv Atunyi vdwvla nyibu butvnv vdwv nam ngoogvlo laklwknv.”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jisu minto, “Ngoogv Karv ngv nyiamooku si ma; nyiamooku si ngoogv karv bv rinv guilo, ngoogv rigvnam vdwv ngam Jius kainv vdwgv laak lo laklwk momabv padar minsu pvnvpv. Ma, ngoogv karv ngv soka ma!”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Vkvlvgabv Pilot ninyia tvvkato, “Vbvrinamv no dvbv ngvre?” Jisu mirwkto, “No nga dvbv akobv minggv nyibv. Ngo so lvgabv nyiamooku so ila bvnglin kopvnv, jvjvgv lvga nga mindubv. Yvvbunudw jvjvlo doodunv nga tvya dunv.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilot tvkato, “Jvjv ngv oguv?” Vbvrikunamv Pilot nyi vdwgvlo agum bv linkur toku okv bunua mintoku, “Ngo so nyi sum mia dubv gungying paanyu ma.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Vbvritola nonugv Pvbv gv alam lokv, vngbo pumja lo patwklo tumla vvpvnam nyi akonyi anyubv ngo nonugv lvgabv tulin jibwng dunv. Nonu nga Jius vdwgv dvbv nga anyubv tulin dukubv mvngdure?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Bunu gamtvbv gokla mirwkto, “Ma, nw nyima! Ngonu Barabasnyi mvngdunv!” (Barabas gwngrw gwnv nyi go.)
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Jon 18 >