< 1 Korinthierbrevet 5 >

1 Det förljudes såväl att överhuvud otukt bedrives bland eder, som ock att sådan otukt förekommer, som man icke ens finner bland hedningarna, nämligen att en son har sin faders hustru.
aparaṁ yuṣmākaṁ madhyē vyabhicārō vidyatē sa ca vyabhicārastādr̥śō yad dēvapūjakānāṁ madhyē'pi tattulyō na vidyatē phalatō yuṣmākamēkō janō vimātr̥gamanaṁ kr̥ruta iti vārttā sarvvatra vyāptā|
2 Och ändå ären I uppblåsta och haven icke fastmer blivit uppfyllda av sådan sorg, att I haven drivit ut ur eder krets den som har gjort detta.
tathāca yūyaṁ darpadhmātā ādhbē, tat karmma yēna kr̥taṁ sa yathā yuṣmanmadhyād dūrīkriyatē tathā śōkō yuṣmābhi rna kriyatē kim ētat?
3 Jag, som väl till kroppen är frånvarande, men till anden närvarande, har för min del redan, såsom vore jag närvarande, fällt domen över den som har förövat en sådan ogärning:
avidyamānē madīyaśarīrē mamātmā yuṣmanmadhyē vidyatē atō'haṁ vidyamāna iva tatkarmmakāriṇō vicāraṁ niścitavān,
4 i Herren Jesu namn skola vi komma tillsammans, I och min ande, med vår Herre Jesu kraft,
asmatprabhō ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milanē jātē 'smatprabhō ryīśukhrīṣṭasya śaktēḥ sāhāyyēna
5 och överlämna den mannen åt Satan till köttets fördärv, för att anden skall bliva frälst på Herren Jesu dag.
sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|
6 Det är icke väl beställt med eder berömmelse. Veten I icke att litet surdeg syrar hela degen?
yuṣmākaṁ darpō na bhadrāya yūyaṁ kimētanna jānītha, yathā, vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jāyatē|
7 Rensen bort den gamla surdegen, så att I bliven en ny deg. I ären ju osyrade; ty vi hava ock ett påskalamm, som är slaktat, nämligen Kristus.
yūyaṁ yat navīnaśaktusvarūpā bhavēta tadarthaṁ purātanaṁ kiṇvam avamārjjata yatō yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārōtsavīyamēṣaśāvakō yaḥ khrīṣṭaḥ sō'smadarthaṁ balīkr̥tō 'bhavat|
8 Låtom oss därför hålla högtid, icke med gammal surdeg, icke med elakhetens och ondskans surdeg, utan med renhetens och sanningens osyrade bröd.
ataḥ purātanakiṇvēnārthatō duṣṭatājighāṁsārūpēṇa kiṇvēna tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
9 Jag skrev till eder i mitt brev att I icke skullen hava något umgänge med otuktiga människor --
vyābhicāriṇāṁ saṁsargō yuṣmābhi rvihātavya iti mayā patrē likhitaṁ|
10 detta icke sagt i allmänhet, om alla denna världens otuktiga människor eller om giriga och roffare eller om avgudadyrkare; annars måsten I ju rymma ur världen.
kintvaihikalōkānāṁ madhyē yē vyabhicāriṇō lōbhina upadrāviṇō dēvapūjakā vā tēṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavyē sati yuṣmābhi rjagatō nirgantavyamēva|
11 Nej, då jag skrev så till eder, menade jag, att om någon som kallades broder vore en otuktig människa eller en girig eller en avgudadyrkare eller en smädare eller en drinkare eller en roffare, så skullen I icke hava något umgänge med en sådan eller äta tillsammans med honom.
kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|
12 Ty icke tillkommer det väl mig att döma dem som äro utanför? Dem som äro innanför haven I ju att döma;
samājabahiḥsthitānāṁ lōkānāṁ vicārakaraṇē mama kō'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavēt?
13 dem som äro utanför skall Gud döma. "I skolen driva ut ifrån eder den som är ond."
bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|

< 1 Korinthierbrevet 5 >