< Johannes 1 >

1 I Begynnelsen var Ordet, och Ordet var när Gudi; och Gud var Ordet.
ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|
2 Det samma var i begynnelsen när Gudi.
sa ādāvīśvareṇa sahāsīt|
3 Genom det äro all ting gjord; och thy förutan är intet gjordt, det gjordt är.
tena sarvvaṁ vastu sasṛje sarvveṣu sṛṣṭavastuṣu kimapi vastu tenāsṛṣṭaṁ nāsti|
4 I thy var lifvet; och lifvet var menniskornas ljus;
sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyotiḥ
5 Och ljuset lyser i mörkret; och mörkret hafver det icke begripit.
tajjyotirandhakāre pracakāśe kintvandhakārastanna jagrāha|
6 En man var sänd af Gudi, som het Johannes;
yohan nāmaka eko manuja īśvareṇa preṣayāñcakre|
7 Han kom till vittnesbörd, på det han skulle vittna om Ljuset, att alle skulle tro genom honom.
tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,
8 Icke var han Ljuset; men ( han var sänd ) till att vittna om Ljuset.
sa svayaṁ tajjyoti rna kintu tajjyotiṣi pramāṇaṁ dātumāgamat|
9 Det var det sanna Ljuset, hvilket upplyser alla menniskor, som komma i verlden.
jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|
10 I verldene var det, och igenom det är verlden gjord; och verlden kände det icke.
sa yajjagadasṛjat tanmadya eva sa āsīt kintu jagato lokāstaṁ nājānan|
11 Han kom till sitt eget, och hans egne anammade honom icke.
nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgṛhlan|
12 Men allom dem, som honom anammade, gaf han magt att blifva Guds barn, dem som tro på hans Namn;
tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|
13 Hvilke icke af blod, icke heller af köttslig vilja, icke heller af någors mans vilja, utan af Gudi födde äro.
teṣāṁ janiḥ śoṇitānna śārīrikābhilāṣānna mānavānāmicchāto na kintvīśvarādabhavat|
14 Och Ordet vardt kött, och bodde ibland oss; och vi sågom hans härlighet, såsom enda Sonsens härlighet af Fadrenom, full med nåd och sanning.
sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|
15 Johannes vittnar om honom, ropar, och säger: Denne varet, om hvilken jag sagt hafver: Efter mig skall komma, den för mig varit hafver; ty han var förr än jag;
tato yohanapi pracāryya sākṣyamidaṁ dattavān yo mama paścād āgamiṣyati sa matto gurutaraḥ; yato matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa eṣaḥ|
16 Och af hans fullhet hafve vi alle fått, och nåd för nåd.
aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|
17 Ty genom Mosen är lagen gifven; nåd och sanning är kommen genom Jesum Christum.
mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
18 Ingen hafver någon tid sett Gud; ende Sonen, som är i Fadrens sköt, han hafver det kungjort.
kopi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ kroḍastho'dvitīyaḥ putrastaṁ prakāśayat|
19 Och detta är Johannis vittnesbörd, då Judarna sände Prester och Leviter af Jerusalem, att de skulle fråga honom: Ho äst du?
tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,
20 Och han bekände, och försakade icke; och bekände han: Icke är jag Christus.
tadā sa svīkṛtavān nāpahnūtavān nāham abhiṣikta ityaṅgīkṛtavān|
21 Då frågade de honom: Hvad då; äst du Elias? Han sade: Jag är det icke. Äst du en Prophet? Och han svarade: Nej.
tadā te'pṛcchan tarhi ko bhavān? kiṁ eliyaḥ? sovadat na; tataste'pṛcchan tarhi bhavān sa bhaviṣyadvādī? sovadat nāhaṁ saḥ|
22 Då sade de till honom: Ho äst du, att vi måge gifva dem svar, som oss sändt hafva? Hvad säger du om dig sjelf?
tadā te'pṛcchan tarhi bhavān kaḥ? vayaṁ gatvā prerakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
23 Sade han: Jag är ens ropandes röst i öknene: Rödjer Herrans väg, som Esaias Propheten sagt hafver.
tadā sovadat| parameśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntare vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyo bhaviṣyadvādī likhitavān soham|
24 Och de, som sände voro, voro af de Phariseer.
ye preṣitāste phirūśilokāḥ|
25 Och de frågade honom, och sade till honom: Hvi döper du då, medan du äst icke Christus, icke heller Elias, icke heller en Prophet?
tadā te'pṛcchan yadi nābhiṣiktosi eliyosi na sa bhaviṣyadvādyapi nāsi ca, tarhi lokān majjayasi kutaḥ?
26 Svarade dem Johannes, och sade: Jag döper med vatten; men midt ibland eder står den I icke kännen.
tato yohan pratyavocat, toye'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādṛśa eko jano yuṣmākaṁ madhya upatiṣṭhati|
27 Han är den som efter mig komma skall, hvilken för mig varit hafver; hvilkens skotväng jag icke värdig är upplösa.
sa matpaścād āgatopi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mocayitumapi nāhaṁ yogyosmi|
28 Detta skedde i Bethabara, på hinsidon Jordan, der Johannes döpte.
yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthāne yohanamajjayat tasmina sthāne sarvvametad aghaṭata|
29 Dagen derefter såg Johannes Jesum komma till sig, och sade: Si, Guds Lamb, som borttager verldenes synd.
pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|
30 Denne äret, om hvilken jag sagt hafver: Efter mig skall komma en man, den för mig varit hafver; ty han var förr än jag:
yo mama paścādāgamiṣyati sa matto gurutaraḥ, yato hetormatpūrvvaṁ so'varttata yasminnahaṁ kathāmimāṁ kathitavān sa evāyaṁ|
31 Och jag kände honom icke; men på det han skulle varda uppenbar i Israel, fördenskull är jag kommen, till att döpa med vatten.
aparaṁ nāhamenaṁ pratyabhijñātavān kintu isrāyellokā enaṁ yathā paricinvanti tadabhiprāyeṇāhaṁ jale majjayitumāgaccham|
32 Och Johannes vittnade, och sade: Jag såg Andan nederkomma i dufvoliknelse af himmelen, och blef på honom;
punaśca yohanaparamekaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapotavad avatarantamātmānam asyoparyyavatiṣṭhantaṁ ca dṛṣṭavānaham|
33 Och jag kände honom icke; men den som mig sände, till att döpa med vatten, han sade till mig: Öfver hvilken du far se Andan nederkomma, och blifva på honom, han är den som döper med den Helga Anda.
nāhamenaṁ pratyabhijñātavān iti satyaṁ kintu yo jale majjayituṁ māṁ prairayat sa evemāṁ kathāmakathayat yasyoparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saeva pavitre ātmani majjayiṣyati|
34 Och jag såg det, och vittnade att han är Guds Son.
avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
35 Dagen derefter stod åter Johannes, och två af hans lärjungar.
pare'hani yohan dvābhyāṁ śiṣyābhyāṁ sārddheṁ tiṣṭhan
36 Och som han fick se Jesum gå, sade han: Si, Guds Lamb.
yiśuṁ gacchantaṁ vilokya gaditavān, īśvarasya meṣaśāvakaṁ paśyataṁ|
37 Och de två hans lärjungar hörde honom tala, och följde Jesum.
imāṁ kathāṁ śrutvā dvau śiṣyau yīśoḥ paścād īyatuḥ|
38 Då vände Jesus sig om, och såg dem följa sig, och sade till dem: Hvad söken I? Då sade de till honom: Rabbi (det betyder Mästar), hvar vistas du?
tato yīśuḥ parāvṛtya tau paścād āgacchantau dṛṣṭvā pṛṣṭavān yuvāṁ kiṁ gaveśayathaḥ? tāvapṛcchatāṁ he rabbi arthāt he guro bhavān kutra tiṣṭhati?
39 Då sade han till dem: Kommer, och ser. De kommo, och sågo hvar han vistades, och blefvo den dagen när honom; och det var vid tionde timman.
tataḥ sovādit etya paśyataṁ| tato divasasya tṛtīyapraharasya gatatvāt tau taddinaṁ tasya saṅge'sthātāṁ|
40 Och var Andreas, Simonis Petri broder, en af de två, som hade hört af Johanne; och följde Jesum.
yau dvau yohano vākyaṁ śrutvā yiśoḥ paścād āgamatāṁ tayoḥ śimonpitarasya bhrātā āndriyaḥ
41 Han fann först sin broder Simon, och sade till honom: Vi hafve funnit Messiam, det betyder den Smorda.
sa itvā prathamaṁ nijasodaraṁ śimonaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkṛtavantaḥ|
42 Och han hade honom till Jesum. Då Jesus fick se honom, sade han: Du äst Simon, Jona son; du skall heta Cephas, det betyder hälleberg.
paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|
43 Dagen derefter ville Jesus gå ut i Galileen; och fann Philippum, och sade till honom: Följ mig.
pare'hani yīśau gālīlaṁ gantuṁ niścitacetasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvocat mama paścād āgaccha|
44 Och var Philippus af Bethsaida, Andree och Petri stad.
baitsaidānāmni yasmin grāme pitarāndriyayorvāsa āsīt tasmin grāme tasya philipasya vasatirāsīt|
45 Philippus fann Nathanael, och sade till honom: Den som Mose hafver skrifvit om i lagen, och Propheterna, hafve vi funnit, Jesum, Josephs son af Nazareth.
paścāt philipo nithanelaṁ sākṣātprāpyāvadat mūsā vyavasthā granthe bhaviṣyadvādināṁ grantheṣu ca yasyākhyānaṁ likhitamāste taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
46 Och Nathanael sade till honom: Kan något godt komma af Nazareth? Philippus sade till honom: Kom, och se.
tadā nithanel kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknoti? tataḥ philipo 'vocat etya paśya|
47 Jesus såg Nathanael komma till sig, och sade om honom: Si, en rätt Israelit, i hvilkom intet svek är.
aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|
48 Då sade Nathanael till honom: Hvaraf känner du mig? Jesus svarade, och sade till honom: Förr än Philippus kallade dig, då du vast under fikonaträt, såg jag dig.
tataḥ sovadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarormūle'sthāstadā tvāmadarśam|
49 Nathanael svarade, och sade till honom: Rabbi, du äst Guds Son: Du äst Israels Konung.
nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|
50 Jesus svarade, och sade till honom: Efter det jag sade dig, att jag såg dig under fikonaträt, tror du; större ting, än desse äro, skall du få se;
tato yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūle dṛṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? etasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
51 Och sade till honom: Sannerliga, sannerliga säger jag eder: Härefter skolen I få se himmelen öppen, och Guds Änglar fara upp och neder öfver menniskones Son.
anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mocite meghadvāre tasmānmanujasūnunā īśvarasya dūtagaṇam avarohantamārohantañca drakṣyatha|

< Johannes 1 >