< Johannes 18 >

1 Då Jesus hade detta sagt, gick han ut med sina Lärjungar, öfver den bäcken Kedron; der var en örtagård, i hvilken han ingick, och hans Lärjungar.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Så visste ock Judas, som förrådde honom, rummet; ty Jesus plägade ofta komma dit med sina Lärjungar.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Då nu Judas hade tagit med sig skaran, och de öfversta Presternas och Phariseernas tjenare, kom han dit med lyktor, och bloss, och värjor.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Och efter Jesus visste allt det honom vederfaras skulle, gick han fram, och sade till dem: Hvem söken I?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Svarade de honom: Jesum af Nazareth. Sade Jesus till dem: Jag äret. Stod ock Judas, som honom förrådde, med dem.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 När han då sade till dem: Jag äret? stego de tillrygga, och föllo till jordena.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Då sporde han dem åter till: Hvem söken I? De sade: Jesum af Nazareth.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jesus svarade: Jag sade eder, att det är jag; söken I mig, så låter dessa gå.
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 På det de ord skulle varda fullkomnad, som han sagt hade: Af dem du mig gifvit hafver, borttappade jag ingen.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Då hade Simon Petrus ett svärd, och drog det ut, och högg till öfversta Prestens dräng, och högg hans högra öra af; och var drängsens namn Malchus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Då sade Jesus till Petrum: Stick ditt svärd i skidona; skall jag icke dricka den kalken, som min Fader mig gifvit hafver?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Men skaran, och höfvitsmannen, och Judarnas tjenare togo fatt på Jesum, och bundo honom;
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Och ledde honom bort, först till Hannas; ty han var Caiphe svär, hvilken i det året var öfverste Prest.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Och Caiphas var den som hade gifvit Judomen rådet, att det var nyttigt, att en menniska dödde för folket.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Och följde Simon Petrus Jesum, och en annar Lärjunge; den samme Lärjungen var känder med öfversta Presten, och gick in med Jesu i öfversta Prestens palats;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Men Petrus stod utanför dörrene. Då gick den andre Lärjungen ut, som känder var med öfversta Presten, och talade till dörravårdinnan, och hade Petrum in.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Då sade dörravårdinnan till Petrum: Äst icke ock du af denna mansens Lärjungar? Han sade: Jag är det icke.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Men drängarna, och tjenarena, som hade gjort en koleld, ty det var kallt, stodo och värmde sig; med dem stod ock Petrus och värmde sig.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Då sporde öfverste Presten Jesum om hans Lärjungar, och om hans lärdom.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesus svarade honom: Jag hafver uppenbarliga talat för verldene; jag hafver alltid lärt i Synagogon, och i templet, der alle Judar komma tillsamman; och hemliga hafver jag intet talat.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Hvi spor du mig? Spor dem till, som hört hafva, hvad jag hafver talat till dem; si, de veta hvad jag hafver sagt.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 När han detta sade, gaf en af tjenarena, som der när stodo, Jesu en kindpust, sägandes: Skall du så svara öfversta Presten?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesus svarade honom: Hafver jag illa talat, så vittna om ondt; men hafver jag väl talat, hvi slår du mig?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Och Hannas hade sändt honom bundnan till öfversta Presten Caiphas.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Men Simon Petrus stod och värmde sig. Då sade de till honom: Äst icke ock du af hans Lärjungar? Han nekade, och sade: Jag är det icke.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Då sade till honom en af öfversta Prestens tjenare, dens frände, som Petrus hade huggit örat af: Såg icke jag dig med honom i örtagården?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Då nekade åter Petrus det; och straxt gol hanen.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Då ledde de Jesum ifrå Caiphas inför Rådhuset, och det var om morgonen; och de gingo icke in i Rådhuset, att de icke skulle varda besmittade, utan att de måtte äta Påskalambet.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Då gick Pilatus ut till dem, och sade: Hvad klagomål hafven I emot denna mannen?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Då svarade de, och sade till honom: Vore han icke en ogerningsman, så hade vi icke öfverantvardat dig honom.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Då sade Pilatus till dem: Tager I honom, och dömer honom efter edor lag. Då sade till honom Judarna: Oss är icke lofligt att döda någon;
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 På det Jesu tal skulle fullkomnas, som han sagt hade, då han gaf tillkänna, med hvad död han dö skulle.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Då gick Pilatus åter in i Rådhuset, och kallade Jesum, och sade till honom: Äst du Judarnas Konung?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesus svarade: Säger du det af dig sjelf, eller hafva andre sagt dig det om mig?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilatus svarade: Icke är jag en Jude; ditt folk, och de öfverste Presterna, hafva dig mig öfverantvardat; hvad hafver du gjort?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesus svarade: Mitt rike är icke af denna verldene; om mitt rike vore af denna verldene, då fäktade ju mine tjenare derom, att jag icke vorde Judomen öfverantvardad; men mitt rike är icke hädan.
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Då sade Pilatus till honom: Så äst du dock en Konung? Jesus svarade: Du säger det; jag är en Konung; dertill är jag född, och är dertill kommen i verldena, att jag skall vittna med sanningene. Hvar och en, som är af sanningene, han hörer mina röst.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Sade Pilatus till honom: Hvad är sanning? Och när han det sagt hade, gick han åter till Judarna, och sade till dem: Jag finner ingen sak med honom.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 I hafven sedvänjo, att jag skall gifva eder en lös om Påska; viljen I då icke, att jag skall gifva eder Judarnas Konung lös?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Åter ropade de alle, och sade: Icke denna, utan Barabbam. Och Barabbas var en röfvare.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Johannes 18 >