< Juan 2 >

1 Y AL tercer día hiciéronse unas bodas en Caná de Galilea; y estaba allí la madre de Jesús.
anantaraṁ trutīyadivase gālīl pradeśiye kānnānāmni nagare vivāha āsīt tatra ca yīśormātā tiṣṭhat|
2 Y fué también llamado Jesús y sus discípulos á las bodas.
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 Y faltando el vino, la madre de Jesús le dijo: Vino no tienen.
tadanantaraṁ drākṣārasasya nyūnatvād yīśormātā tamavadat eteṣāṁ drākṣāraso nāsti|
4 Y dícele Jesús: ¿Qué tengo yo contigo, mujer? aun no ha venido mi hora.
tadā sa tāmavocat he nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nopatiṣṭhati|
5 Su madre dice á los que servían: Haced todo lo que os dijere.
tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|
6 Y estaban allí seis tinajuelas de piedra para agua, conforme á la purificación de los Judíos, que cabían en cada una dos ó tres cántaros.
tasmin sthāne yihūdīyānāṁ śucitvakaraṇavyavahārānusāreṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvṛhatpātrāṇiāsan|
7 Díceles Jesús: Henchid estas tinajuelas de agua. E hinchiéronlas hasta arriba.
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tataste sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 Y díceles: Sacad ahora, y presentad al maestresala. Y presentáron[le].
atha tebhyaḥ kiñciduttāryya bhojyādhipāteḥsamīpaṁ netuṁ sa tānādiśat, te tadanayan|
9 Y como el maestresala gustó el agua hecha vino, que no sabía de dónde era (mas lo sabían los sirvientes que habían sacado el agua), el maestresala llama al esposo,
aparañca tajjalaṁ kathaṁ drākṣāraso'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhojyādhipo jñātuṁ nāśaknot tadavalihya varaṁ saṁmbodyāvadata,
10 Y dícele: Todo hombre pone primero el buen vino, y cuando están satisfechos, entonces lo que es peor; mas tú has guardado el buen vino hasta ahora.
lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 Este principio de señales hizo Jesús en Caná de Galilea, y manifestó su gloria; y sus discípulos creyeron en él.
itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
12 Después de esto descendió á Capernaum, él, y su madre, y hermanos, y discípulos; y estuvieron allí no muchos días.
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 Y estaba cerca la Pascua de los Judíos; y subió Jesús á Jerusalem.
tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat|
14 Y halló en el templo á los que vendían bueyes, y ovejas, y palomas, y á los cambiadores sentados.
tato mandirasya madhye gomeṣapārāvatavikrayiṇo vāṇijakṣcopaviṣṭān vilokya
15 Y hecho un azote de cuerdas, echólos á todos del templo, y las ovejas, y los bueyes; y derramó los dineros de los cambiadores, y trastornó las mesas;
rajjubhiḥ kaśāṁ nirmmāya sarvvagomeṣādibhiḥ sārddhaṁ tān mandirād dūrīkṛtavān|
16 Y á los que vendían las palomas, dijo: Quitad de aquí esto, y no hagáis la casa de mi Padre casa de mercado.
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|
17 Entonces se acordaron sus discípulos que está escrito: El celo de tu casa me comió.
tasmāt tanmandirārtha udyogo yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 Y los Judíos respondieron, y dijéronle: ¿Qué señal nos muestras de que haces esto?
tataḥ param yihūdīyalokā yīṣimavadan tavamidṛśakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 Respondió Jesús, y díjoles: Destruid este templo, y en tres días lo levantaré.
tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi|
20 Dijeron luego los Judíos: En cuarenta y seis años fué este templo edificado, ¿y tú en tres días lo levantarás?
tadā yihūdiyā vyāhārṣuḥ, etasya mandirasa nirmmāṇena ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhye tad utthāpayiṣyasi?
21 Mas él hablaba del templo de su cuerpo.
kintu sa nijadeharūpamandire kathāmimāṁ kathitavān|
22 Por tanto, cuando resucitó de los muertos, sus discípulos se acordaron que había dicho esto; y creyeron á la Escritura, y á la palabra que Jesús había dicho.
sa yadetādṛśaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyotthāne sati smṛtvā dharmmagranthe yīśunoktakathāyāṁ ca vyaśvasiṣuḥ|
23 Y estando en Jerusalem en la Pascua, en el día de la fiesta, muchos creyeron en su nombre, viendo las señales que hacía.
anantaraṁ nistārotsavasya bhojyasamaye yirūśālam nagare tatkrutāścaryyakarmmāṇi vilokya bahubhistasya nāmani viśvasitaṁ|
24 Mas el mismo Jesús no se confiaba á sí mismo de ellos, porque él conocía á todos,
kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 Y no tenía necesidad que alguien le diese testimonio del hombre; porque él sabía lo que había en el hombre.
sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|

< Juan 2 >