< Hechos 11 >

1 Y OYERON los apóstoles y los hermanos que estaban en Judea, que también los Gentiles habían recibido la palabra de Dios.
itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
2 Y como Pedro subió á Jerusalem, contendían contra él los que eran de la circuncisión,
tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
3 Diciendo: ¿Por qué has entrado á hombres incircuncisos, y has comido con ellos?
tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
4 Entonces comenzando Pedro, les declaró por orden [lo pasado], diciendo:
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
5 Estaba yo en la ciudad de Joppe orando, y vi en rapto de entendimiento una visión: un vaso, como un gran lienzo, que descendía, que por los cuatro cabos era abajado del cielo, y venía hasta mí.
yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6 En el cual como puse los ojos, consideré y vi animales terrestres de cuatro pies, y fieras, y reptiles, y aves del cielo.
paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
7 Y oí una voz que me decía: Levántate, Pedro, mata y come.
he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
8 Y dije: Señor, no; porque ninguna cosa común ó inmunda entró jamás en mi boca.
tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9 Entonces la voz me respondió del cielo segunda vez: Lo que Dios limpió, no lo llames tú común.
aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
10 Y esto fué hecho por tres veces: y volvió todo á ser tomado arriba en el cielo.
triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
11 Y he aquí, luego sobrevinieron tres hombres á la casa donde yo estaba, enviados á mí de Cesarea.
paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
12 Y el Espíritu me dijo que fuese con ellos sin dudar. Y vinieron también conmigo estos seis hermanos, y entramos en casa de un varón,
tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
13 El cual nos contó cómo había visto un ángel en su casa, que se paró, y le dijo: Envía á Joppe, y haz venir á un Simón que tiene por sobrenombre Pedro;
sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
14 El cual te hablará palabras por las cuales serás salvo tú, y toda tu casa.
tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
15 Y como comencé á hablar, cayó el Espíritu Santo sobre ellos también, como sobre nosotros al principio.
ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
16 Entonces me acordé del dicho del Señor, como dijo: Juan ciertamente bautizó en agua; mas vosotros seréis bautizados en Espíritu Santo.
tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
17 Así que, si Dios les dió el mismo don también como á nosotros que hemos creído en el Señor Jesucristo, ¿quién era yo que pudiese estorbar á Dios?
ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
18 Entonces, oídas estas cosas, callaron, y glorificaron á Dios, diciendo: De manera que también á los Gentiles ha dado Dios arrepentimiento para vida.
kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
19 Y los que habían sido esparcidos por causa de la tribulación que sobrevino en tiempo de Esteban, anduvieron hasta Fenicia, y Cipro, y Antioquía, no hablando á nadie la palabra, sino sólo á los Judíos.
stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
20 Y de ellos había unos varones Ciprios y Cirenenses, los cuales como entraron en Antioquía, hablaron á los Griegos, anunciando el evangelio del Señor Jesús.
aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
21 Y la mano del Señor era con ellos: y creyendo, gran número se convirtió al Señor.
prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
22 Y llegó la fama de estas cosas á oídos de la iglesia que estaba en Jerusalem: y enviaron á Bernabé que fuese hasta Antioquía.
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
23 El cual, como llegó, y vió la gracia de Dios, regocijóse; y exhortó á todos á que permaneciesen en el propósito del corazón en el Señor.
tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
24 Porque era varón bueno, y lleno de Espíritu Santo y de fe: y mucha compañía fué agregada al Señor.
sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
25 Después partió Bernabé á Tarso á buscar á Saulo; y hallado, le trajo á Antioquía.
śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
26 Y conversaron todo un año allí con la iglesia, y enseñaron á mucha gente; y los discípulos fueron llamados Cristianos primeramente en Antioquía.
tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
27 Y en aquellos días descendieron de Jerusalem profetas á Antioquía.
tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
28 Y levantándose uno de ellos, llamado Agabo, daba á entender por Espíritu, que había de haber una grande hambre en toda la tierra habitada: la cual hubo en tiempo de Claudio.
āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
29 Entonces los discípulos, cada uno conforme á lo que tenía, determinaron enviar subsidio á los hermanos que habitaban en Judea:
tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
30 Lo cual asimismo hicieron, enviándolo á los ancianos por mano de Bernabé y de Saulo.
barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|

< Hechos 11 >