< Tito 3 >

1 Amonéstales que se sujeten a los principados y potestades, que obedezcan, que estén aparejados a toda buena obra:
tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ
2 Que no digan mal de nadie, que no sean pendencieros, mas modestos, mostrando toda mansedumbre para con todos los hombres.
kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|
3 Porque también éramos nosotros insensatos en otro tiempo, rebeldes, errados, sirviendo a concupiscencias y deleites diversos, viviendo en malicia y en envidia, aborrecibles, aborreciendo los unos a los otros:
yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|
4 Mas cuando se manifestó la bondad del Salvador nuestro Dios, y su amor para con los hombres,
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē
5 No por las obras de justicia que nosotros habíamos hecho, mas por su misericordia, nos salvó por el lavamiento de la regeneración, y de la renovación del Espíritu Santo;
vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ
6 El cual derramó en nosotros ricamente por Jesu Cristo Salvador nuestro:
sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān|
7 Para que justificados por su gracia, seamos hechos herederos según la esperanza de la vida eterna. (aiōnios g166)
itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios g166)
8 Palabra fiel, y estas cosas quiero que afirmes constantemente: que los que creen a Dios, procuren sobresalir en buenas obras. Esto es lo bueno y lo útil para los hombres.
vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|
9 Mas evita las cuestiones insensatas, y las genealogías, y las contenciones, y disputas sobre la ley; porque son sin provecho y vanas.
mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
10 Al hombre hereje, después de una y otra amonestación, deséchale:
yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,
11 Estando cierto que el tal es trastornado, y peca, siendo condenado de su propio juicio.
yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ|
12 Cuando enviare a ti a Artemas, o a Tíquico, dáte priesa en venir a mí a Nicópolis; porque allí he determinado de invernar.
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
13 A Zénas doctor de la ley, y a Apolo envía delante, procurando que nada les falte.
vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|
14 Aprendan asimismo los nuestros a sobresalir en buenas obras para los usos necesarios, porque no sean inútiles.
aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
15 Todos los que están conmigo te saludan. Saluda a los que nos aman en la fe. La gracia sea con todos vosotros. Amén. A Tito, el cual fue el primer obispo ordenado para la iglesia de los Cretenses, escrita de Nicópolis de Macedonia.
mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|

< Tito 3 >