< Apocalipsis 13 >

1 Y yo me paré sobre la arena de la mar. Y ví una bestia subir de la mar, que tenía siete cabezas, y diez cuernos; y sobre sus cuernos diez diademas; y sobre las cabezas de ella un nombre de blasfemia.
tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ēkaṁ paśuṁ dr̥ṣṭavān tasya daśa śr̥ṅgāṇi sapta śirāṁsi ca daśa śr̥ṅgēṣu daśa kirīṭāni śiraḥsu cēśvaranindāsūcakāni nāmāni vidyantē|
2 Y la bestia que ví, era semejante a un leopardo, y sus pies como pies de oso, y su boca como boca de león. Y el dragón le dio su poder, y su trono, y grande potestad.
mayā dr̥ṣṭaḥ sa paśuścitravyāghrasadr̥śaḥ kintu tasya caraṇau bhallūkasyēva vadanañca siṁhavadanamiva| nāganē tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi|
3 Y ví la una de sus cabezas como herida de muerte, y la llaga de su muerte fue curada; y hubo admiración en toda la tierra detrás de la bestia.
mayi nirīkṣamāṇē tasya śirasām ēkam antakāghātēna chēditamivādr̥śyata, kintu tasyāntakakṣatasya pratīkārō 'kriyata tataḥ kr̥tsnō naralōkastaṁ paśumadhi camatkāraṁ gataḥ,
4 Y adoraron al dragón que había dado la potestad a la bestia; y adoraron a la bestia, diciendo: ¿Quién es semejante a la bestia, y quién podrá batallar contra ella?
yaśca nāgastasmai paśavē sāmarthyaṁ dattavān sarvvē taṁ prāṇaman paśumapi praṇamantō 'kathayan, kō vidyatē paśōstulyastēna kō yōddhumarhati|
5 Y le fue dada boca que hablaba grandes cosas, y blasfemias; y le fue dado de hacer la guerra cuarenta y dos meses.
anantaraṁ tasmai darpavākyēśvaranindāvādi vadanaṁ dvicatvāriṁśanmāsān yāvad avasthitēḥ sāmarthyañcādāyi|
6 Y abrió su boca en blasfemias contra Dios, para blasfemar su nombre, y su tabernáculo, y a los que moran en el cielo.
tataḥ sa īśvaranindanārthaṁ mukhaṁ vyādāya tasya nāma tasyāvāsaṁ svarganivāsinaśca ninditum ārabhata|
7 Y le fue dado hacer guerra contra los santos, y vencerlos. También le fue dado poder sobre toda tribu, y pueblo, y lengua, y nación:
aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|
8 Y todos los que moran en la tierra la adorarán, cuyos nombres no están escritos en el libro de la vida del Cordero, el cual fue inmolado desde el principio del mundo.
tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|
9 Si alguno tiene oído, oiga.
yasya śrōtraṁ vidyatē sa śr̥ṇōtu|
10 El que lleva en cautividad, en cautividad irá: el que a cuchillo matare, es necesario que a cuchillo sea muerto. Aquí está la paciencia, y fe de los santos.
yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|
11 Después ví otra bestia que subía de la tierra, y tenía dos cuernos semejantes a los de un cordero, mas hablaba como un dragón.
anantaraṁ pr̥thivīta udgacchan apara ēkaḥ paśu rmayā dr̥ṣṭaḥ sa mēṣaśāvakavat śr̥ṅgadvayaviśiṣṭa āsīt nāgavaccābhāṣata|
12 Y ejerce toda la potencia de la primera bestia en presencia de ella; y hace a la tierra, y a los moradores de ella adorar la primera bestia, cuya herida de muerte fue curada.
sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati|
13 Y hace grandes señales, de tal manera que aun hace descender fuego del cielo a la tierra delante de los hombres.
aparaṁ mānavānāṁ sākṣād ākāśatō bhuvi vahnivarṣaṇādīni mahācitrāṇi karōti|
14 Y engaña a los moradores de la tierra por medio de las señales que le han sido dadas para hacer en presencia de la bestia, diciendo a los moradores de la tierra, que hagan la imagen de la bestia, que tiene la herida de espada, y vivió.
tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|
15 Y le fue dado que diese aliento a la imagen de la bestia, a fin de que la imagen de la bestia hablase, y también hiciese que cualesquiera que no adoraren la imagen de la bestia, fuesen matados.
aparaṁ tasya paśōḥ pratimā yathā bhāṣatē yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti tē yathā hanyantē tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi|
16 Y hace a todos los pequeños y grandes, ricos y pobres, libres y siervos, tomar una señal en su mano derecha, o en sus frentes;
aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakarē bhālē vā kalaṅkaṁ grāhayati|
17 Y que ninguno pueda comprar o vender, sino el que tiene la señal, o el nombre de la bestia, o el número de su nombre.
tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|
18 Aquí hay sabiduría. El que tiene entendimiento, cuente el número de la bestia; porque el número es del hombre, y el número de ella es Seiscientos sesenta y seis.
atra jñānēna prakāśitavyaṁ| yō buddhiviśiṣṭaḥ sa paśōḥ saṁkhyāṁ gaṇayatu yataḥ sā mānavasya saṁkhyā bhavati| sā ca saṁkhyā ṣaṭṣaṣṭyadhikaṣaṭśatāni|

< Apocalipsis 13 >