< Filipenses 1 >

1 Pablo y Timoteo, siervos de Jesu Cristo, a todos los santos en Cristo Jesús, que están en Filipos, con los obispos, y diáconos:
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 Gracia a vosotros, y paz de Dios nuestro Padre, y del Señor Jesu Cristo.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ|
3 Doy gracias a mi Dios, toda vez que me acuerdo de vosotros,
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan
4 Siempre en todas mis oraciones haciendo oración por todos vosotros con gozo,
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 De vuestra participación en el evangelio, desde el primer día hasta ahora:
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 Confiando de esto mismo, es a saber, que el que comenzó en vosotros la buena obra, la perfeccionará hasta el día de Jesu Cristo:
yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|
7 Así como es justo que yo piense esto de todos vosotros, por cuanto os tengo en el corazón; puesto que así en mis prisiones, como en la defensa y confirmación del evangelio, todos vosotros sois partícipes de mi gracia.
yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|
8 Porque testigo me es Dios de como os amo a todos vosotros en las entrañas de Jesu Cristo.
aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|
9 Y esto pido a Dios: Que vuestro amor abunde aun más y más en ciencia y en todo conocimiento:
mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā
10 Para que aprobéis lo mejor, a fin de que seáis sinceros y sin ofensa para el día de Cristo:
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,
11 Llenos de los frutos de justicia que son por Jesu Cristo, para gloria y loor de Dios.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Mas quiero, hermanos, que sepáis, que las cosas concernientes a mí han contribuido más bien al adelantamiento del evangelio;
hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|
13 De tal manera, que mis prisiones en Cristo se han hecho bien conocidas en todo el palacio, y en todos los demás lugares;
aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,
14 Y los más de los hermanos en el Señor, tomando ánimo con mis prisiones, osan más atrevidamente hablar la palabra sin temor.
prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|
15 Algunos, a la verdad, aun por envidia y porfía predican a Cristo; mas otros también de buena voluntad:
kēcid dvēṣād virōdhāccāparē kēcicca sadbhāvāt khrīṣṭaṁ ghōṣayanti;
16 Aquellos por contención anuncian a Cristo, no sinceramente, pensando añadir mayor apretura a mis prisiones:
yē virōdhāt khrīṣṭaṁ ghōṣayanti tē pavitrabhāvāt tanna kurvvantō mama bandhanāni bahutaraklōśadāyīni karttum icchanti|
17 Mas estos por amor, sabiendo que yo he sido puesto por defensa del evangelio.
yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti|
18 ¿Qué hay pues? Esto no obstante, de todas maneras, o por pretexto o por verdad, Cristo es anunciado; y en esto me huelgo, y aun me holgaré.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 Porque sé que esto se me tornará a salud por vuestra oración, y por el suplimiento del Espíritu de Jesu Cristo.
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 Conforme a mi deseo y esperanza, que en nada seré confundido; antes que con toda confianza, como siempre, así ahora también será engrandecido Cristo en mi cuerpo, o por vida, o por muerte.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|
21 Porque para mí el vivir es Cristo, y el morir es ganancia.
yatō mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Mas, si viviere en la carne, esto me da fruto de trabajo; sin embargo lo que escogeré, yo no lo sé;
kintu yadi śarīrē mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyatē|
23 Porque por ambas partes estoy puesto en estrecho, teniendo deseo de partir, y estar con Cristo, que es mucho mejor:
dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|
24 Mas el quedar en la carne, es más necesario por causa de vosotros.
kintu dēhē mamāvasthityā yuṣmākam adhikaprayōjanaṁ|
25 Y confiando en esto, sé que quedaré, y permaneceré con todos vosotros, para vuestro provecho, y gozo en la fe.
aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi|
26 Para que abunde más en Jesu Cristo el motivo de vuestra gloria en mí, por mi venida otra vez a vosotros.
tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē|
27 Solamente que vuestro proceder sea digno del evangelio de Cristo; para que, o sea que venga y os vea, o que esté ausente, oiga de vosotros, que estáis firmes en un mismo espíritu, con un mismo ánimo combatiendo juntamente por la fe del evangelio;
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|
28 Y en nada espantados de los que se oponen, lo cual para ellos ciertamente es indicio de perdición, mas para vosotros de salud, y esto de Dios.
tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 Porque a vosotros os es concedido en nombre de Cristo no solo que creáis en él, sino también que padezcáis por él.
yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,
30 Teniendo en vosotros la misma lucha que habéis visto en mí, y ahora oís estar en mí.
tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|

< Filipenses 1 >