< Marcos 4 >

1 Y otra vez comenzó a enseñar junto a la mar, y se juntó a él una gran multitud, tanto que entrándose él en un barco, se sentó en la mar, y toda la multitud estaba en tierra junto a la mar.
anantaraṁ sa samudrataṭē punarupadēṣṭuṁ prārēbhē, tatastatra bahujanānāṁ samāgamāt sa sāgarōpari naukāmāruhya samupaviṣṭaḥ; sarvvē lōkāḥ samudrakūlē tasthuḥ|
2 Y les enseñaba por parábolas muchas cosas, y les decía en su doctrina:
tadā sa dr̥ṣṭāntakathābhi rbahūpadiṣṭavān upadiśaṁśca kathitavān,
3 Oíd: He aquí, el que sembraba salió a sembrar.
avadhānaṁ kuruta, ēkō bījavaptā bījāni vaptuṁ gataḥ;
4 Y aconteció sembrando, que una parte cayó junto al camino; y vinieron las aves del cielo, y la tragaron.
vapanakālē kiyanti bījāni mārgapāśvē patitāni, tata ākāśīyapakṣiṇa ētya tāni cakhāduḥ|
5 Y otra parte cayó en pedregales, donde no tenía mucha tierra; y luego nació, porque no tenía la tierra profunda.
kiyanti bījāni svalpamr̥ttikāvatpāṣāṇabhūmau patitāni tāni mr̥dōlpatvāt śīghramaṅkuritāni;
6 Mas, salido el sol, se quemó; y por cuanto no tenía raíz se secó.
kintūditē sūryyē dagdhāni tathā mūlānō nādhōgatatvāt śuṣkāṇi ca|
7 Y otra parte cayó en espinas; y crecieron las espinas, y la ahogaron, y no dio fruto.
kiyanti bījāni kaṇṭakivanamadhyē patitāni tataḥ kaṇṭakāni saṁvr̥dvya tāni jagrasustāni na ca phalitāni|
8 Y otra parte cayó en buena tierra, y dio fruto, que subió y creció; y llevó uno a treinta, y otro a sesenta, y otro a ciento.
tathā kiyanti bījānyuttamabhūmau patitāni tāni saṁvr̥dvya phalānyutpāditāni kiyanti bījāni triṁśadguṇāni kiyanti ṣaṣṭiguṇāni kiyanti śataguṇāni phalāni phalitavanti|
9 Entonces les dijo: El que tiene oídos para oír, oiga.
atha sa tānavadat yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|
10 Y cuando estuvo solo le preguntaron, los que estaban al rededor de él con los doce, de la parábola.
tadanantaraṁ nirjanasamayē tatsaṅginō dvādaśaśiṣyāśca taṁ taddr̥ṣṭāntavākyasyārthaṁ papracchuḥ|
11 Y les dijo: A vosotros es dado saber el misterio del reino de Dios; mas a los que están fuera, por parábolas se les hace todo;
tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ bōddhuṁ yuṣmākamadhikārō'sti;
12 Para que viendo, vean y no vean; y oyendo, oigan y no entiendan; porque no se conviertan, y les sean perdonados sus pecados.
kintu yē vahirbhūtāḥ "tē paśyantaḥ paśyanti kintu na jānanti, śr̥ṇvantaḥ śr̥ṇvanti kintu na budhyantē, cēttai rmanaḥsu kadāpi parivarttitēṣu tēṣāṁ pāpānyamōcayiṣyanta," atōhētōstān prati dr̥ṣṭāntairēva tāni mayā kathitāni|
13 Y les dijo: ¿No sabéis esta parábola? ¿Cómo pues entenderéis todas las parábolas?
atha sa kathitavān yūyaṁ kimētad dr̥ṣṭāntavākyaṁ na budhyadhvē? tarhi kathaṁ sarvvān dr̥ṣṭāntāna bhōtsyadhvē?
14 El que siembra siembra la palabra.
bījavaptā vākyarūpāṇi bījāni vapati;
15 Y estos son los de junto al camino, en los que la palabra es sembrada; mas después que la oyeron, luego viene Satanás, y quita la palabra que fue sembrada en sus corazones.
tatra yē yē lōkā vākyaṁ śr̥ṇvanti, kintu śrutamātrāt śaitān śīghramāgatya tēṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taēva uptabījamārgapārśvēsvarūpāḥ|
16 Y asimismo estos son los que son sembrados en pedregales; los que cuando han oído la palabra, luego la reciben con gozo;
yē janā vākyaṁ śrutvā sahasā paramānandēna gr̥hlanti, kintu hr̥di sthairyyābhāvāt kiñcit kālamātraṁ tiṣṭhanti tatpaścāt tadvākyahētōḥ
17 Mas no tienen raíz en sí, antes son temporales; que en levantándose la tribulación, o la persecución por causa de la palabra, luego se escandalizan.
kutracit klēśē upadravē vā samupasthitē tadaiva vighnaṁ prāpnuvanti taēva uptabījapāṣāṇabhūmisvarūpāḥ|
18 Y estos son los que son sembrados entre espinas; los que oyen la palabra;
yē janāḥ kathāṁ śr̥ṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalōbhaśca ētē sarvvē upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
19 Mas las congojas de este siglo, y el engaño de las riquezas, y las codicias que hay en las otras cosas, entrando ahogan la palabra, y viene a quedar sin fruto. (aiōn g165)
taēva uptabījasakaṇṭakabhūmisvarūpāḥ|
20 Y estos son los que fueron sembrados en buena tierra; los que oyen la palabra, y la reciben, y hacen fruto, uno a treinta, otro a sesenta, otro a ciento.
yē janā vākyaṁ śrutvā gr̥hlanti tēṣāṁ kasya vā triṁśadguṇāni kasya vā ṣaṣṭiguṇāni kasya vā śataguṇāni phalāni bhavanti taēva uptabījōrvvarabhūmisvarūpāḥ|
21 Díjoles también: ¿Viene la luz para ser puesta debajo de un almud, o debajo de la cama? ¿No viene para ser puesta en el candelero?
tadā sō'paramapi kathitavān kōpi janō dīpādhāraṁ parityajya drōṇasyādhaḥ khaṭvāyā adhē vā sthāpayituṁ dīpamānayati kiṁ?
22 Porque no hay nada oculto que no haya de ser manifestado; ni secreto, que no haya de venir en descubierto.
atōhētō ryanna prakāśayiṣyatē tādr̥g lukkāyitaṁ kimapi vastu nāsti; yad vyaktaṁ na bhaviṣyati tādr̥śaṁ guptaṁ kimapi vastu nāsti|
23 Si alguno tiene oídos para oír, oiga.
yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|
24 Díjoles también: Mirád lo que oís: Con la medida que medís, os medirán otros; y será añadido a vosotros los que oís.
aparamapi kathitavān yūyaṁ yad yad vākyaṁ śr̥ṇutha tatra sāvadhānā bhavata, yatō yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmadarthamapi parimāsyatē; śrōtārō yūyaṁ yuṣmabhyamadhikaṁ dāsyatē|
25 Porque al que tiene, le será dado; y al que no tiene, aun lo que tiene le será quitado.
yasyāśrayē varddhatē tasmai aparamapi dāsyatē, kintu yasyāśrayē na varddhatē tasya yat kiñcidasti tadapi tasmān nēṣyatē|
26 Decía mas: Así es el reino de Dios, como si un hombre echase simiente en la tierra;
anantaraṁ sa kathitavān ēkō lōkaḥ kṣētrē bījānyuptvā
27 Y durmiese y se levantase de noche y de día, y la simiente brotase y creciese como él no sabe.
jāgaraṇanidrābhyāṁ divāniśaṁ gamayati, parantu tadvījaṁ tasyājñātarūpēṇāṅkurayati varddhatē ca;
28 Porque la tierra de suyo frutifica, primero yerba, luego espiga, después grano lleno en la espiga.
yatōhētōḥ prathamataḥ patrāṇi tataḥ paraṁ kaṇiśāni tatpaścāt kaṇiśapūrṇāni śasyāni bhūmiḥ svayamutpādayati;
29 Y cuando el fruto fuere producido, luego se mete la hoz, porque la siega es llegada.
kintu phalēṣu pakkēṣu śasyacchēdanakālaṁ jñātvā sa tatkṣaṇaṁ śasyāni chinatti, anēna tulyamīśvararājyaṁ|
30 También decía: ¿A qué haremos semejante el reino de Dios? ¿o con qué parábola le compararémos?
punaḥ sō'kathayad īśvararājyaṁ kēna samaṁ? kēna vastunā saha vā tadupamāsyāmi?
31 Es como el grano de la mostaza, que cuando es sembrado en tierra es el más pequeño de todas las simientes que hay en la tierra;
tat sarṣapaikēna tulyaṁ yatō mr̥di vapanakālē sarṣapabījaṁ sarvvapr̥thivīsthabījāt kṣudraṁ
32 Mas cuando fuere sembrado, sube, y se hace la mayor de todas las legumbres; y hace grandes ramas, de tal manera que las aves del cielo puedan hacer nidos debajo de su sombra.
kintu vapanāt param aṅkurayitvā sarvvaśākād br̥had bhavati, tasya br̥hatyaḥ śākhāśca jāyantē tatastacchāyāṁ pakṣiṇa āśrayantē|
33 Y con muchas tales parábolas les hablaba la palabra, conforme a lo que podían oír.
itthaṁ tēṣāṁ bōdhānurūpaṁ sō'nēkadr̥ṣṭāntaistānupadiṣṭavān,
34 Y sin parábola no les hablaba; mas a sus discípulos en particular declaraba todo.
dr̥ṣṭāntaṁ vinā kāmapi kathāṁ tēbhyō na kathitavān paścān nirjanē sa śiṣyān sarvvadr̥ṣṭāntārthaṁ bōdhitavān|
35 Y les dijo aquel día, cuando fue tarde: Pasemos a la otra parte.
taddinasya sandhyāyāṁ sa tēbhyō'kathayad āgacchata vayaṁ pāraṁ yāma|
36 Y enviada la multitud, le tomaron así como estaba en la nave, y había también con él otros barquichuelos.
tadā tē lōkān visr̥jya tamavilambaṁ gr̥hītvā naukayā pratasthirē; aparā api nāvastayā saha sthitāḥ|
37 Y se levantó una grande tempestad de viento, y echaba las ondas en la nave, de tal manera que ya se llenaba.
tataḥ paraṁ mahājhañbhśagamāt nau rdōlāyamānā taraṅgēṇa jalaiḥ pūrṇābhavacca|
38 Y él estaba en la popa durmiendo sobre un cabezal; y le despertaron, y le dicen: ¿Maestro, no te importa nada que perezcamos?
tadā sa naukācaścādbhāgē upadhānē śirō nidhāya nidrita āsīt tatastē taṁ jāgarayitvā jagaduḥ, hē prabhō, asmākaṁ prāṇā yānti kimatra bhavataścintā nāsti?
39 Y levantándose él, riñó al viento, y dijo a la mar: Calla, enmudece. Y cesó el viento; y fue hecha grande bonanza.
tadā sa utthāya vāyuṁ tarjitavān samudrañcōktavān śāntaḥ susthiraśca bhava; tatō vāyau nivr̥ttē'bdhirnistaraṅgōbhūt|
40 Y a ellos dijo: ¿Por qué estáis tan medrosos? ¿Cómo es que no tenéis fe?
tadā sa tānuvāca yūyaṁ kuta ētādr̥kśaṅkākulā bhavata? kiṁ vō viśvāsō nāsti?
41 Y temieron con gran temor, y decían el uno al otro: ¿Quién es éste, que aun el viento y la mar le obedecen?
tasmāttē'tīvabhītāḥ parasparaṁ vaktumārēbhirē, ahō vāyuḥ sindhuścāsya nidēśagrāhiṇau kīdr̥gayaṁ manujaḥ|

< Marcos 4 >