< Marcos 14 >

1 Y era la pascua, y los días de los panes sin levadura dos días después; y procuraban los príncipes de los sacerdotes y los escribas como le prenderían por engaño, y le matarían.
tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
2 Mas decían: No en el día de la fiesta porque no se haga alboroto del pueblo.
kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
3 Y estando él en Betania en casa de Simón el leproso, y sentado a la mesa, vino una mujer teniendo un vaso de alabastro de ungüento de nardo puro de mucho precio, y quebrando el alabastro, se lo derramó sobre su cabeza.
anantaraṁ baithaniyāpurē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
4 Y hubo algunos que se enojaron dentro de sí, y dijeron: ¿Para qué se ha hecho este desperdicio de ungüento?
tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
5 Porque podía esto ser vendido por más de trescientos denarios, y darse a los pobres. Y bramaban contra ella.
yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
6 Mas Jesús dijo: Dejádla: ¿por qué la molestais? buena obra me ha hecho.
kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
7 Porque siempre tenéis los pobres con vosotros, y cuando quisiereis, les podéis hacer bien; mas a mí no siempre me tenéis.
daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
8 Esta, lo que pudo, hizo: se ha anticipado a ungir mi cuerpo para la sepultura.
asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
9 De cierto os digo, que donde quiera que fuere predicado este evangelio en todo el mundo, también esto que ha hecho ésta, será dicho para memoria de ella.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
10 Entonces Júdas Iscariote, uno de los doce, fue a los príncipes de los sacerdotes, para entregársele.
tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
11 Y ellos oyéndo lo se holgaron, y prometieron que le darían dineros. Y buscaba oportunidad como le entregaría.
tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
12 Y el primer día de la fiesta de los panes sin levadura, cuando sacrificaban la pascua, sus discípulos le dicen: ¿Dónde quieres que vayamos a preparar te, para que comas la pascua?
anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
13 Y envía dos de sus discípulos, y les dice: Id a la ciudad, y os encontrará un hombre que lleva un cántaro de agua, seguídle;
tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
14 Y donde entrare, decíd al señor de la casa: El Maestro dice: ¿Dónde está el aposento donde tengo de comer la pascua con mis discípulos?
sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
15 Y él os mostrará un gran cenadero aparejado, aderezad para nosotros allí.
tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
16 Y fueron sus discípulos, y vinieron a la ciudad, y hallaron como les había dicho, y aderezaron la pascua.
tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
17 Y llegada la tarde, vino con los doce.
anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
18 Y como se sentaron a la mesa, y comiesen, dice Jesús: De cierto os digo, que uno de vosotros, que come conmigo, me ha de entregar.
sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
19 Entonces ellos comenzaron a entristecerse, y a decirle cada uno por sí: ¿ Seré yo? y el otro: ¿ Seré yo?
tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
20 Y él respondiendo, les dijo: Es uno de los doce, que moja conmigo en el plato.
tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
21 A la verdad el Hijo del hombre va, como está de él escrito; mas ¡ay de aquel hombre por quien el Hijo del hombre es entregado! Bueno le fuera, si no hubiera nacido el tal hombre.
manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
22 Y estando ellos comiendo, tomó Jesús pan, y bendiciendo lo rompió, y les dio, y dijo: Tomád, coméd, éste es mi cuerpo.
aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
23 Y tomando la copa, habiendo dado gracias, les dio; y bebieron de ella todos.
anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
24 Y les dice: Esta es mi sangre del nuevo testamento, que por muchos es derramada.
aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
25 De cierto os digo, que no beberé más del fruto de la vid hasta aquel día, cuando lo beberé nuevo en el reino de Dios.
yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
26 Y como hubieron cantado un himno, se salieron al monte de las Olivas.
tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
27 Jesús entonces les dice: Todos seréis escandalizados en mí esta noche, porque escrito está: Heriré al pastor, y serán dispersas las ovejas.
atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
28 Mas después que haya resucitado, iré delante de vosotros a Galilea.
kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
29 Entonces Pedro le dijo: Aunque todos sean escandalizados, mas no yo.
tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
30 Y le dice Jesús: De cierto te digo, que tú, hoy, en esta misma noche, antes que el gallo haya cantado dos veces, me negarás tres veces.
tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
31 Mas él con más vehemencia decía: Si me fuere menester morir contigo, no te negaré. También todos decían lo mismo.
kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
32 Y vienen al lugar que se llama Getsemaní, y dice a sus discípulos: Sentáos aquí, entre tanto que oro.
aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
33 Y toma consigo a Pedro, y a Santiago, y a Juan, y comenzó a atemorizarse, y a angustiarse en gran manera.
atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
34 Y les dice: Del todo está triste mi alma hasta la muerte: esperád aquí, y velád.
nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
35 Y yéndose un poco adelante, se postró en tierra, y oró, que si fuese posible, pasase de él aquella hora;
tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
36 Y dijo: Abba, Padre, todas las cosas son a ti posibles; aparta de mi esta copa; empero no lo que yo quiero, sino lo que tú.
aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
37 Y vino, y los halló durmiendo; y dice a Pedro: ¿Simón, duermes? ¿No has podido velar una hora?
tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
38 Velád, y orád, para que no entréis en tentación: el espíritu a la verdad está presto, mas la carne enferma.
parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
39 Y volviéndose a ir, oró, y dijo las mismas palabras.
atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
40 Y vuelto, los halló otra vez durmiendo; porque los ojos de ellos estaban cargados, y no sabían que responderle.
parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
41 Y vino la tercera vez, y les dice: Dormíd ya, y descansád. Basta: la hora es venida: he aquí, el Hijo del hombre es entregado en manos de pecadores.
tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
42 Levantáos, vamos: he aquí, el que me entrega está cerca.
uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
43 Y luego, aun hablando él, vino Júdas, que era uno de los doce, y con él mucha gente con espadas y palos, de parte de los príncipes de los sacerdotes, y de los escribas, y de los ancianos.
imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
44 Y el que le entregaba les había dado una señal, diciendo: Al que yo besare, aquel es: prendédle, y llevád le seguramente.
aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
45 Y como vino, se llegó luego a él, y le dice: Maestro, Maestro, y le besó.
atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
46 Entonces ellos echaron en él sus manos, y le prendieron.
tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
47 Y uno de los que estaban allí, sacando la espada, hirió al siervo del sumo sacerdote, y le cortó la oreja.
tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
48 Y respondiendo Jesús, les dijo: ¿Cómo a ladrón, habéis salido con espadas y con palos a tomarme?
paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
49 Cada día estaba con vosotros enseñando en el templo, y no me tomasteis. Mas es así para que se cumplan las Escrituras.
madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
50 Entonces dejándole todos sus discípulos huyeron.
tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
51 Empero un mancebo le seguía cubierto de una sábana sobre el cuerpo desnudo; y los mancebos le prendieron.
athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
52 Mas él, dejando la sábana, se huyó de ellos desnudo.
vastraṁ vihāya nagnaḥ palāyāñcakrē|
53 Y trajeron a Jesús al sumo sacerdote; y se juntaron a él todos los príncipes de los sacerdotes, y los ancianos, y los escribas.
aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
54 Pedro empero le siguió de lejos hasta dentro del palacio del sumo sacerdote; y estaba sentado con los criados, y calentándose al fuego.
pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
55 Y los príncipes de los sacerdotes, y todo el concilio, buscaban testimonio contra Jesús, para entregarle a la muerte; mas no hallaban.
tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
56 Porque muchos decían falso testimonio contra él; mas sus testimonios no concertaban.
anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
57 Entonces levantándose unos, dieron falso testimonio contra él, diciendo:
sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
58 Nosotros le hemos oído decir: Yo derribaré este templo, que es hecho de manos, y en tres días edificaré otro hecho sin manos.
idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
59 Mas ni aun así se concertaba el testimonio de ellos.
kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
60 El sumo sacerdote entonces, levantándose en medio, preguntó a Jesús, diciendo: ¿No respondes algo? ¿Qué atestiguan estos contra ti?
atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
61 Mas él callaba, y nada respondió. El sumo sacerdote le volvió a preguntar, y le dice: ¿Eres tú el Cristo, el Hijo del Bendito?
kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
62 Y Jesús le dijo: Yo soy; y veréis al Hijo del hombre asentado a la diestra del poder de Dios, y que viene en las nubes del cielo.
tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
63 Entonces el sumo sacerdote, rompiendo sus vestidos, dijo: ¿Qué más tenemos necesidad de testigos?
tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
64 Oído habéis la blasfemia: ¿Qué os parece? Y ellos todos le condenaron ser culpado de muerte.
kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
65 Y algunos comenzaron a escupir en él, y a cubrir su rostro, y a darle bofetadas, y decirle: Profetiza. Y los criados le herían de bofetadas.
tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
66 Y estando Pedro en el palacio abajo, vino una de las criadas del sumo sacerdote;
tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
67 Y como vio a Pedro que se calentaba, mirándole, dice: Y tú con Jesús el Nazareno estabas.
taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
68 Mas él negó, diciendo: No le conozco, ni sé lo que te dices. Y se salió fuera a la entrada, y cantó el gallo.
kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kukkuṭō rurāva|
69 Y la criada viéndole otra vez, comenzó a decir a los que estaban allí: Este es uno de ellos.
athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
70 Mas él negó otra vez. Y poco después otra vez los que estaban allí, dijeron a Pedro: Verdaderamente tú eres de ellos; porque eres Galileo, y tu habla es semejante.
tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
71 Y él comenzó a echarse maldiciones y a jurar, diciendo: No conozco a ese hombre de que habláis.
tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
72 Y el gallo cantó la segunda vez; y Pedro se acordó de las palabras que Jesús le había dicho: Antes que el gallo cante dos veces, me negarás tres veces; y comenzó a llorar.
tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|

< Marcos 14 >