< Marcos 13 >

1 Y saliendo del templo le dice uno de sus discípulos: Maestro, mira qué piedras, y qué edificios.
anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m|
2 Y Jesús respondiendo, le dijo: ¿Ves estos grandes edificios? no quedará piedra sobre piedra que no sea derribada.
tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante|
3 Y sentándose en el monte de las Olivas delante del templo, le preguntaron aparte Pedro, y Santiago, y Juan, y Andrés:
atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h,
4 Dinos, ¿cuándo serán estas cosas? ¿y qué señal habrá cuando todas las cosas han de ser acabadas?
etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan|
5 Y Jesús respondiéndoles, comenzó a decir: Mirád que nadie os engañe:
tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata|
6 Porque vendrán muchos en mi nombre, diciendo: Yo soy el Cristo; y engañarán a muchos.
yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti;
7 Mas cuando oyereis de guerras, y de rumores de guerras, no os turbéis; porque es menester que suceda así, mas aun no será el fin.
kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati|
8 Porque nación se levantará contra nación, y reino contra reino; y habrá terremotos por los lugares, y habrá hambres, y alborotos: principios de dolores serán estos.
de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h|
9 Mas vosotros mirád por vosotros; porque os entregarán a los concilios; y en las sinagogas seréis azotados; y delante de presidentes y de reyes seréis llamados por causa de mí, por testimonio contra ellos.
kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve|
10 Y en todas las naciones es menester que el evangelio sea predicado antes.
"se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate|
11 Y cuando os llevaren entregándoos, no premeditéis que habéis de decir, ni lo penséis; mas lo que os fuere dado en aquella hora, eso hablád; porque no sois vosotros los que habláis, sino el Espíritu Santo.
kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa|
12 Y entregará a la muerte el hermano al hermano, y el padre al hijo; y se levantarán los hijos contra los padres, y los harán morir.
tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti|
13 Y seréis aborrecidos de todos por mi nombre; mas el que perseverare hasta el fin, éste será salvo.
mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate|
14 Empero cuando viereis la abominación de asolamiento, de que habló el profeta Daniel, que estará donde no debe, (el que lee, entienda, ) entonces los que estuvieren en Judea huyan a los montes;
daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m;
15 Y el que estuviere sobre la casa, no descienda a la casa, ni entre para tomar algo de su casa;
tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu;
16 Y el que estuviere en el campo, no torne atrás, ni aun a tomar su capa.
tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu|
17 Mas ¡ay de las preñadas, y de las que criaren en aquellos días!
tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati|
18 Orád pues que no acontezca vuestra huida en invierno.
yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m|
19 Porque en aquellos días habrá aflicción, cual nunca fue desde el principio de la creación de las cosas que creó Dios, hasta este tiempo, ni habrá jamás.
yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca|
20 Y si el Señor no hubiese acortado aquellos días, ninguna carne se salvaría; mas por causa de los escogidos, que él escogió, acortó aquellos días.
apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati|
21 Y entonces si alguno os dijere: He aquí, aquí está el Cristo; o he aquí, allí está, no le creáis;
anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|
22 Porque se levantarán falsos Cristos y falsos profetas; y darán señales y prodigios para engañar, si se pudiese hacer, aun a los escogidos.
yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti|
23 Mas vosotros mirád: he aquí, os lo he dicho antes todo.
pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata|
24 Empero en aquellos días, después de aquella aflicción, el sol se oscurecerá, y la luna no dará su resplandor.
apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati|
25 Y las estrellas caerán del cielo, y las virtudes que están en los cielos serán conmovidas.
nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti|
26 Y entonces verán al Hijo del hombre, que vendrá en las nubes con grande poder y gloria.
tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante|
27 Y entonces enviará sus ángeles, y juntará sus escogidos de los cuatro vientos, desde el un cabo de la tierra hasta el cabo del cielo.
anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati|
28 De la higuera aprendéd la semejanza: Cuando su rama ya se hace tierna, y brota hojas, conocéis que el verano está cerca.
u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha|
29 Así también vosotros cuando viereis hacerse estas cosas, conocéd que está cerca a las puertas.
tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita|
30 De cierto os digo, que no pasará esta generación sin que todas estas cosas sean hechas.
yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante|
31 El cielo y la tierra pasarán, mas mis palabras nunca pasarán.
dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati|
32 Empero de aquel día, y de la hora, nadie sabe, ni aun los ángeles que están en el cielo, ni el mismo Hijo, sino el Padre.
apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati|
33 Mirád, velád, y orád; porque no sabéis cuando será el tiempo.
ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m;
34 Porque el Hijo del hombre es como el hombre que partiéndose lejos, dejó su casa, y dio a sus siervos su hacienda, y a cada uno cargo, y al portero mandó que velase.
yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h|
35 Velád pues, porque no sabéis cuando el señor de la casa vendrá; a la tarde, o a la media noche, o al canto del gallo, o a la mañana:
g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha;
36 Porque cuando viniere de repente, no os halle durmiendo.
sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata|
37 Y las cosas que a vosotros digo, a todos las digo: Velád.
yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|

< Marcos 13 >