< Juan 4 >

1 Como, pues, el Señor entendió que los Fariseos habían oído que Jesús hacía discípulos, y bautizaba más que Juan,
yii"su. h svaya. m naamajjayat kevala. m tasya "si. syaa amajjayat kintu yohano. adhika"si. syaan sa karoti majjayati ca,
2 (Aunque Jesús no bautizaba, sino sus discípulos, )
phiruu"sina imaa. m vaarttaama"s. r.nvan iti prabhuravagatya
3 Dejó a Judea, y se fue otra vez a Galilea.
yihuudiiyade"sa. m vihaaya puna rgaaliilam aagat|
4 Y era menester que pasase por Samaria.
tata. h "somiro. naprade"sasya madyena tena gantavye sati
5 Vino pues a una ciudad de Samaria que se llama Sicar, junto a la heredad que Jacob dio a José su hijo.
yaakuub nijaputraaya yuu. saphe yaa. m bhuumim adadaat tatsamiipasthaayi "somiro. naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|
6 Y estaba allí el pozo de Jacob. Jesús, pues, cansado del camino, se sentó así sobre el pozo. Era como la hora de sexta.
tatra yaakuuba. h prahiraasiit; tadaa dvitiiyayaamavelaayaa. m jaataayaa. m sa maarge "sramaapannastasya prahe. h paar"sve upaavi"sat|
7 Viene una mujer de Samaria a sacar agua; y Jesús le dice: Dáme de beber.
etarhi kaacit "somiro. niiyaa yo. sit toyottolanaartham tatraagamat
8 (Porque sus discípulos habían ido a la ciudad a comprar de comer.)
tadaa "si. syaa. h khaadyadravyaa. ni kretu. m nagaram agacchan|
9 Y la mujer Samaritana le dice: ¿Cómo tú, siendo Judío, me demandas a mí de beber, que soy mujer Samaritana? Porque los Judíos no se tratan con los Samaritanos.
yii"su. h "somiro. niiyaa. m taa. m yo. sitam vyaahaar. siit mahya. m ki ncit paaniiya. m paatu. m dehi| kintu "somiro. niiyai. h saaka. m yihuudiiyalokaa na vyavaaharan tasmaaddheto. h saakathayat "somiro. niiyaa yo. sitadaha. m tva. m yihuudiiyosi katha. m matta. h paaniiya. m paatum icchasi?
10 Respondió Jesús, y le dijo: Si conocieses el don de Dios, y quien es el que te dice: Dáme de beber: tú pedirías de él, y él te daría agua viva.
tato yii"suravadad ii"svarasya yaddaana. m tatkiid. rk paaniiya. m paatu. m mahya. m dehi ya ittha. m tvaa. m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci. syathaa. h sa ca tubhyamam. rta. m toyamadaasyat|
11 La mujer le dice: Señor, no tienes con que sacarla, y el pozo es hondo: ¿de dónde, pues, tienes el agua viva?
tadaa saa siimantinii bhaa. sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra. m naastii ca tasmaat tadam. rta. m kiilaala. m kuta. h praapsyasi?
12 ¿Eres tú mayor que nuestro padre Jacob, que nos dio este pozo, del cual él bebió, y sus hijos, y sus ganados?
yosmabhyam imamandhuu. m dadau, yasya ca parijanaa gome. saadaya"sca sarvve. asya prahe. h paaniiya. m papuretaad. r"so yosmaaka. m puurvvapuru. so yaakuub tasmaadapi bhavaan mahaan ki. m?
13 Respondió Jesús, y le dijo: Cualquiera que bebiere de esta agua, volverá a tener sed;
tato yii"surakathayad ida. m paaniiya. m sa. h pivati sa punast. r.saartto bhavi. syati,
14 Mas el que bebiere del agua que yo le daré, para siempre no tendrá sed; mas el agua que yo le daré, será en él pozo de agua, que salte para vida eterna. (aiōn g165, aiōnios g166)
kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166)
15 La mujer le dice: Señor, dáme esta agua, para que yo no tenga sed, ni venga acá a sacar la.
tadaa saa vanitaakathayat he maheccha tarhi mama puna. h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana. m na bhavati ca tadartha. m mahya. m tattoya. m dehii|
16 Jesús le dice: Vé, llama a tu marido, y ven acá.
tato yii"suuravadadyaahi tava patimaahuuya sthaane. atraagaccha|
17 Respondió la mujer, y le dijo: No tengo marido. Dícele Jesús: Bien has dicho: No tengo marido;
saa vaamaavadat mama patirnaasti| yii"suravadat mama patirnaastiiti vaakya. m bhadramavoca. h|
18 Porque cinco maridos has tenido; y el que ahora tienes, no es tu marido: esto has dicho con verdad.
yatastava pa nca patayobhavan adhunaa tu tvayaa saarddha. m yasti. s.thati sa tava bharttaa na vaakyamida. m satyamavaadi. h|
19 Dícele la mujer: Señor, paréceme que tú eres profeta.
tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi. syadvaadiiti buddha. m mayaa|
20 Nuestros padres adoraron en este monte, y vosotros decís, que en Jerusalem es el lugar donde es menester adorar.
asmaaka. m pit. rlokaa etasmin "siloccaye. abhajanta, kintu bhavadbhirucyate yiruu"saalam nagare bhajanayogya. m sthaanamaaste|
21 Dícele Jesús: Mujer, créeme, que la hora viene, cuando ni en este monte, ni en Jerusalem adoraréis al Padre.
yii"suravocat he yo. sit mama vaakye vi"svasihi yadaa yuuya. m kevala"saile. asmin vaa yiruu"saalam nagare piturbhajana. m na kari. syadhve kaala etaad. r"sa aayaati|
22 Vosotros adoráis lo que no sabéis: nosotros adoramos lo que sabemos; porque la salvación de los Judíos es.
yuuya. m ya. m bhajadhve ta. m na jaaniitha, kintu vaya. m ya. m bhajaamahe ta. m jaaniimahe, yato yihuudiiyalokaanaa. m madhyaat paritraa. na. m jaayate|
23 Mas la hora viene, y ahora es, cuando los verdaderos adoradores adorarán al Padre en espíritu y en verdad; porque también el Padre tales busca que le adoren.
kintu yadaa satyabhaktaa aatmanaa satyaruupe. na ca piturbhajana. m kari. syante samaya etaad. r"sa aayaati, varam idaaniimapi vidyate; yata etaad. r"so bhatkaan pitaa ce. s.tate|
24 Dios es Espíritu, y los que le adoran, en espíritu y en verdad es menester que le adoren.
ii"svara aatmaa; tatastasya ye bhaktaastai. h sa aatmanaa satyaruupe. na ca bhajaniiya. h|
25 Dícele la mujer: Yo sé que el Mesías ha de venir, el cual es llamado, el Cristo: cuando él viniere, nos declarará todas las cosas.
tadaa saa mahilaavaadiit khrii. s.tanaamnaa vikhyaato. abhi. sikta. h puru. sa aagami. syatiiti jaanaami sa ca sarvvaa. h kathaa asmaan j naapayi. syati|
26 Dícele Jesús: Yo soy, que hablo contigo.
tato yii"suravadat tvayaa saarddha. m kathana. m karomi yo. aham ahameva sa puru. sa. h|
27 Y en esto vinieron sus discípulos, y se maravillaron de que hablaba con la mujer; mas ninguno le dijo: ¿Qué preguntas, o, qué hablas con ella?
etasmin samaye "si. syaa aagatya tathaa striyaa saarddha. m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha. m kathaa. m kathayati? iti kopi naap. rcchat|
28 Entonces la mujer dejó su cántaro, y fue a la ciudad, y dijo a los hombres:
tata. h para. m saa naarii kala"sa. m sthaapayitvaa nagaramadhya. m gatvaa lokebhyokathaayad
29 Veníd, ved un hombre que me ha dicho todo cuanto he hecho: ¿si es quizá el Cristo?
aha. m yadyat karmmaakarava. m tatsarvva. m mahyamakathayad etaad. r"sa. m maanavamekam aagatya pa"syata ru kim abhi. sikto na bhavati?
30 Entonces salieron de la ciudad, y vinieron a él.
tataste nagaraad bahiraagatya taatasya samiipam aayan|
31 Entre tanto los discípulos le rogaban, diciendo: Rabbi, come.
etarhi "si. syaa. h saadhayitvaa ta. m vyaahaar. su. h he guro bhavaan ki ncid bhuuktaa. m|
32 Y él les dijo: Yo tengo una comida que comer, que vosotros no sabéis.
tata. h sovadad yu. smaabhiryanna j naayate taad. r"sa. m bhak. sya. m mamaaste|
33 Entonces los discípulos decían el uno al otro: ¿Le ha traído alguien de comer?
tadaa "si. syaa. h paraspara. m pra. s.tum aarambhanta, kimasmai kopi kimapi bhak. syamaaniiya dattavaan?
34 Díceles Jesús: Mi comida es, que yo haga la voluntad del que me envió, y que acabe su obra.
yii"suravocat matprerakasyaabhimataanuruupakara. na. m tasyaiva karmmasiddhikaara. na nca mama bhak. sya. m|
35 ¿No decís vosotros, que aun hay cuatro meses hasta la siega? He aquí, yo os digo: Alzád vuestros ojos, y mirád las regiones; porque ya están blancas para la siega.
maasacatu. s.taye jaate "sasyakarttanasamayo bhavi. syatiiti vaakya. m yu. smaabhi. h ki. m nodyate? kintvaha. m vadaami, "sira uttolya k. setraa. ni prati niriik. sya pa"syata, idaanii. m karttanayogyaani "suklavar. naanyabhavan|
36 Y el que siega recibe salario, y allega fruto para vida eterna; para que el que siembra también goce, y el que siega. (aiōnios g166)
ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166)
37 Porque en esto es el dicho verdadero: Que uno es el que siembra, y otro es el que siega.
ittha. m sati vapatyeka"schinatyanya iti vacana. m siddhyati|
38 Yo os he enviado a segar lo que vosotros no labrasteis: otros labraron, y vosotros habéis entrado en sus labores.
yatra yuuya. m na paryya"sraamyata taad. r"sa. m "sasya. m chettu. m yu. smaan prairayam anye janaa. hparyya"sraamyan yuuya. m te. saa. m "sragasya phalam alabhadhvam|
39 Y muchos de los Samaritanos de aquella ciudad creyeron en él por la palabra de la mujer, que daba testimonio, diciendo: Me dijo todo cuanto he hecho.
yasmin kaale yadyat karmmaakaar. sa. m tatsarvva. m sa mahyam akathayat tasyaa vanitaayaa ida. m saak. syavaakya. m "srutvaa tannagaranivaasino bahava. h "somiro. niiyalokaa vya"svasan|
40 Mas viniendo los Samaritanos a él, le rogaron que se quedase allí; y se quedó allí dos días.
tathaa ca tasyaantike samupasthaaya sve. saa. m sannidhau katicid dinaani sthaatu. m tasmin vinayam akurvvaana tasmaat sa dinadvaya. m tatsthaane nyava. s.tat
41 Y creyeron muchos más por la palabra de él.
tatastasyopade"sena bahavo. apare vi"svasya
42 Y decían a la mujer: Ya no creemos por tu dicho; porque nosotros mismos le hemos oído; y sabemos, que verdaderamente éste es el Cristo, el Salvador del mundo.
taa. m yo. saamavadan kevala. m tava vaakyena pratiima iti na, kintu sa jagato. abhi. siktastraateti tasya kathaa. m "srutvaa vaya. m svayamevaaj naasamahi|
43 Y dos días después salió de allí, y se fue a Galilea.
svade"se bhavi. syadvaktu. h satkaaro naastiiti yadyapi yii"su. h pramaa. na. m datvaakathayat
44 Porque el mismo Jesús dio testimonio: Que el profeta en su tierra no tiene honra.
tathaapi divasadvayaat para. m sa tasmaat sthaanaad gaaliila. m gatavaan|
45 Y como vino a Galilea, los Galileos le recibieron, vistas todas las cosas que había hecho en Jerusalem en la fiesta; porque también ellos habían ido a la fiesta.
anantara. m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa. h kriyaa apa"syan te gaaliilam aagata. m tam aag. rhlan|
46 Vino pues Jesús otra vez a Cana de Galilea, donde había hecho el vino del agua. Y había un cierto cortesano, cuyo hijo estaba enfermo en Capernaum.
tata. h param yii"su ryasmin kaannaanagare jala. m draak. saarasam aakarot tat sthaana. m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra. h kapharnaahuumapurii rogagrasta aasiit|
47 Este, como oyó que Jesús venía de Judea a Galilea, fue a él, y le rogaba que descendiese, y sanase su hijo; porque se comenzaba a morir.
sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa. m ni"samya tasya samiipa. m gatvaa praarthya vyaah. rtavaan mama putrasya praaye. na kaala aasanna. h bhavaan aagatya ta. m svastha. m karotu|
48 Entonces Jesús le dijo: Si no viereis señales y maravillas, no creeréis.
tadaa yii"surakathayad aa"scaryya. m karmma citra. m cihna. m ca na d. r.s. taa yuuya. m na pratye. syatha|
49 El cortesano le dijo: Señor, desciende antes que mi hijo muera.
tata. h sa sabhaasadavadat he maheccha mama putre na m. rte bhavaanaagacchatu|
50 Dícele Jesús: Vé, tu hijo vive. Creyó el hombre a la palabra que Jesús le dijo, y se fue.
yii"sustamavadad gaccha tava putro. ajiiviit tadaa yii"sunoktavaakye sa vi"svasya gatavaan|
51 Y como él iba ya descendiendo, sus criados le salieron a recibir, y le dieron nuevas, diciendo: Tu hijo vive.
gamanakaale maargamadhye daasaasta. m saak. saatpraapyaavadan bhavata. h putro. ajiiviit|
52 Entonces él les preguntó a qué hora comenzó a estar mejor; y le dijeron: Ayer a la sétima hora le dejó la fiebre.
tata. h ka. m kaalamaarabhya rogapratiikaaraarambho jaataa iti p. r.s. te tairukta. m hya. h saarddhada. n.dadvayaadhikadvitiiyayaame tasya jvaratyaago. abhavat|
53 El padre entonces entendió, que aquella hora era cuando Jesús le dijo: Tu hijo vive; y creyó él, y toda su casa.
tadaa yii"sustasmin k. sa. ne proktavaan tava putro. ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|
54 Este segundo milagro volvió Jesús a hacer cuando vino de Judea a Galilea.
yihuudiiyade"saad aagatya gaaliili yii"suretad dvitiiyam aa"scaryyakarmmaakarot|

< Juan 4 >