< Hebreos 3 >

1 Por lo cual hermanos, santos, participantes de la vocación celestial, considerád el apóstol y sumo sacerdote de nuestra profesión Cristo Jesús,
hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
2 El cual fue fiel al que le constituyó, como también lo fue Moisés en toda su casa.
mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
3 Porque de tanto mayor gloria que Moisés éste es estimado digno, cuanto tiene mayor dignidad que la casa el que la fabricó.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
4 Porque toda casa es edificada por alguno; mas el que creó todas las cosas, es Dios.
ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
5 Y Moisés a la verdad fue fiel en toda su casa, como criado; empero para testificar aquellas cosas que después se habían de denunciar;
mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 Mas Cristo, como hijo sobre su propia casa, la cual casa somos nosotros, si hasta el cabo retenemos firme la confianza y la alegría de la esperanza.
vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Por lo cual, como dice el Espíritu Santo: Si oyereis hoy su voz;
atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
8 No endurezcáis vuestros corazones como en la provocación, en el día de la tentación en el desierto,
tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
9 Donde me tentaron vuestros padres: me probaron, y vieron mis obras cuarenta años.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
10 A causa de lo cual me indigné con aquella generación, y dije: Perpetuamente yerran de corazón, y ni ellos han conocido mis caminos;
avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
11 Así que juré en mi ira, Si entrarán en mi reposo.
iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
12 Estád alerta, hermanos, que en ninguno de vosotros haya corazón maleado de incredulidad para apartarse del Dios vivo;
hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 Antes exhortáos los unos a los otros cada día, entre tanto que se dice Hoy; porque ninguno de vosotros se endurezca por el engaño del pecado.
kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Porque participantes de Cristo somos hechos, si empero retenemos firme hasta el cabo el principio de la confianza.
yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
15 Entre tanto que se dice: Si oyereis hoy su voz, no endurezcáis vuestros corazones, como en la provocación.
adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
16 Porque algunos, habiendo oído, provocaron; aunque no todos los que salieron de Egipto por medio de Moisés.
tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
17 Mas, ¿con quiénes estuvo indignado cuarenta años? ¿no fue con aquellos que pecaron, cuyos miembros cayeron en el desierto?
kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
18 ¿Y a quiénes juró que no entrarían en su reposo, sino a aquellos que no creyeron?
pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Así vemos que no pudieron entrar a causa de la incredulidad.
atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|

< Hebreos 3 >