< Gálatas 2 >

1 Después, pasados catorce años, vine otra vez a Jerusalem con Barnabás, tomando también conmigo a Tito.
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 Vine empero por revelación, y comuniqué con ellos el evangelio que predico entre los Gentiles; mas, particularmente con los que parecían ser algo, por no correr, o haber corrido en vano.
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 Mas ni aun Tito, que estaba conmigo, siendo Griego, fue compelido a circuncidarse:
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 Y esto por causa de los entremetidos a escondidas, falsos hermanos, que se entraban secretamente para espiar nuestra libertad que tenemos en Cristo Jesús, para reducirnos a servidumbre;
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 A los cuales ni aun por una hora cedimos en sujeción, para que la verdad del evangelio permaneciese con vosotros.
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 Empero de aquellos que parecían ser algo, (cuales hayan sido, no tengo que ver; Dios no acepta apariencia de hombre, ) a mí los que parecían ser algo, nada me comunicaron.
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 Antes por el contrario, como vieron que el evangelio de la incircuncisión me había sido dado, como a Pedro el de la circuncisión,
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 (Porque el que obró eficazmente en Pedro para el apostolado de la circuncisión, obró también en mí para con los Gentiles, )
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 Y como Santiago, y Céfas, y Juan, que parecían ser las columnas, vieron la gracia que me era dada, nos dieron las diestras de compañía a mí y a Barnabás, para que nosotros predicásemos a los Gentiles, y ellos a la circuncisión.
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 Solamente querían que nos acordásemos de los pobres; lo cual también yo hacía con solicitud.
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 Empero viniendo Pedro a Antioquía, le resistí en su cara, porque era de condenar.
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 Porque antes que viniesen unos de parte de Santiago, comía con los Gentiles; mas como vinieron, se retrajo, y se apartó de ellos, teniendo miedo de los que eran de la circuncisión.
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 Y los otros Judíos disimulaban asimismo con él, de tal manera que aun Barnabás fue llevado con ellos por aquella su simulación.
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 Mas como yo ví que no andaban derechamente conforme a la verdad del evangelio, dije a Pedro delante de todos: Si tú, siendo Judío, vives como Gentil, y no como Judío, ¿por qué constriñes los Gentiles a judaizar?
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 Nosotros que somos Judíos por naturaleza, y no pecadores de los Gentiles,
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 Sabiendo que el hombre no es justificado por las obras de la ley, sino por la fe de Jesu Cristo, nosotros también hemos creído en Jesu Cristo, para que fuésemos justificados por la fe de Cristo, y no por las obras de la ley; por cuanto por las obras de la ley ninguna carne será justificada.
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 Y si buscando nosotros de ser justificados en Cristo, también nosotros mismos somos hallados pecadores, ¿ es por eso Cristo ministro de pecado? En ninguna manera.
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 Porque si las cosas que destruí, las mismas vuelvo a edificar, transgresor me hago.
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 Porque yo por la ley estoy muerto a la ley, a fin de que viva para Dios.
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 Estoy crucificado con Cristo; mas vivo, no ya yo, sino que Cristo vive en mí; y la vida que ahora vivo en la carne, la vivo por la fe del Hijo de Dios, el cual me amó, y se entregó a sí mismo por mí.
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 No desecho la gracia de Dios; por que si por la ley es la justicia, entonces Cristo por demás murió.
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|

< Gálatas 2 >