< Efesios 1 >

1 Pablo, apóstol de Jesu Cristo por la voluntad de Dios, a los santos que están en Efeso, y fieles en Cristo Jesús:
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|
2 Gracia a vosotros, y paz de Dios Padre nuestro, y del Señor Jesu Cristo.
asmākaṁ tātasyeśvarasya prabho ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Bendito sea el Dios y Padre de nuestro Señor Jesu Cristo, el cual nos ha bendecido con toda bendición espiritual en bienes celestiales en Cristo.
asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 Según que nos escogió en él antes de la fundación del mundo, para que fuésemos santos, y sin mancha delante de él en amor.
vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca
5 Habiéndonos predestinado para ser adoptados en hijos por medio de Jesu Cristo en sí mismo, conforme al buen querer de su voluntad.
yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 Para alabanza de la gloria de su gracia, por la cual nos ha hecho aceptos así en el amado.
tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,
7 En el cual tenemos redención por su sangre, remisión de pecados por las riquezas de su gracia,
vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 Que sobreabundó para con nosotros en toda sabiduría e inteligencia;
tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|
9 Habiéndonos descubierto el misterio de su voluntad, según su buen querer, que él se había propuesto en sí mismo,
svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā
10 Que en la dispensación del cumplimiento de los tiempos, juntaría en uno todas las cosas en Cristo, así las que están en los cielos, como las que están en la tierra; en él digo:
tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 En el cual alcanzamos también herencia, siendo predestinados conforme al propósito de aquel que obra todas las cosas según el arbitrio de su voluntad;
pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,
12 Para que fuésemos para alabanza de su gloria nosotros, que antes esperamos en Cristo:
tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|
13 En el cual esperasteis también vosotros en oyendo la palabra de verdad, el evangelio de vuestra salud: en el cual también desde que creísteis, fuisteis sellados con el Espíritu Santo de la promesa,
yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|
14 Que es las arras de nuestra herencia, hasta la redención de la posesión adquirida, para alabanza de su gloria.
yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|
15 Por lo cual también yo, oyendo de vuestra fe que es en el Señor Jesús, y de vuestro amor para con todos los santos,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi
16 No ceso de dar gracias por vosotros, haciendo memoria de vosotros en mis oraciones:
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamaye ca yuṣmān smaran varamimaṁ yācāmi|
17 Que el Dios de nuestro Señor Jesu Cristo, el Padre de gloria, os dé el espíritu de sabiduría y de revelación en el conocimiento de él:
asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|
18 Iluminados los ojos de vuestro entendimiento, para que sepáis cual sea la esperanza de su vocación, y cuales las riquezas de la gloria de su herencia en los santos;
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 Y cual la grandeza sobreexcelente de su poder para con nosotros, los que creemos, por la operación de la potencia de su fortaleza,
tadīyamahāparākramasya mahatvaṁ kīdṛg anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 La cual obró en Cristo, levantándole de entre los muertos, y colocándo le a su diestra en los cielos,
yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,
21 Sobre todo principado, y potestad, y potencia, y señorío, y todo nombre que se nombra, no solo en este siglo, mas aun en el venidero; (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn g165)
22 Y sujetándole todas las cosas debajo de sus pies, y poniéndole por cabeza sobre todas las cosas para la iglesia,
sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā
23 La cual es su cuerpo, la plenitud de aquel, que lo llena todo en todo.
sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|

< Efesios 1 >