< Hechos 1 >

1 Hemos hablado primero, oh Téofilo, de todas las cosas que Jesús comenzó a hacer, y a enseñar,
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 Hasta el día en que, después de haber dado mandamientos por el Espíritu Santo a los apóstoles que escogió, fue recibido arriba:
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 A los cuales, después de haber padecido, se mostró también vivo con muchas pruebas infalibles, apareciéndoseles por cuarenta días, y hablándoles del reino de Dios.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Y juntándolos, les mandó, que no se fuesen de Jerusalem, mas que esperasen la promesa del Padre, que oísteis, dice, de mí.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Porque Juan a la verdad bautizó con agua, mas vosotros seréis bautizados con el Espíritu Santo no muchos días después de estos.
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Entonces los que se habían juntado le preguntaron, diciendo: ¿Señor, restituirás el reino a Israel en este tiempo?
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Y les dijo: No es vuestro saber los tiempos, o las sazones que el Padre puso en su sola potestad;
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Mas recibiréis la virtud del Espíritu Santo que vendrá sobre vosotros, y me seréis testigos en Jerusalem, y en toda Judea, y Samaria, y hasta lo último de la tierra.
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Y habiendo dicho estas cosas, mirándo le ellos, fue alzado, y una nube le recibió, y le quitó de sus ojos.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Y estando ellos con los ojos puestos en el cielo entre tanto que él iba, he aquí, dos varones se pusieron junto a ellos en vestidos blancos;
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 Los cuales también les dijeron: Varones Galileos, ¿qué estáis mirando al cielo? este mismo Jesús que ha sido tomado arriba de vosotros al cielo, así vendrá, como le habéis visto ir al cielo.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Entonces se volvieron a Jerusalem del monte que se llama el Olivar, el cual está cerca de Jerusalem, camino de un sábado.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Y entrados, subieron al cenadero, donde estaban Pedro y Santiago, y Juan y Andrés, Felipe y Tomás, Bartolomé y Mateo, Santiago, hijo de Alfeo, y Simón el Zelador, y Júdas, hermano de Santiago.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Todos éstos perseveraban unánimes en oración y ruego con las mujeres, y con María la madre de Jesús, y con sus hermanos.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Y en aquellos días Pedro, levantándose en medio de los discípulos, dijo: (el número de nombres de los que estaban juntos era como de ciento y veinte: )
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 Varones y hermanos, era menester que se cumpliese esta Escritura, la cual dijo antes el Espíritu Santo por la boca de David, de Júdas, que fue el guía de los que prendieron a Jesús,
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 El cual era contado con nosotros, y tenía parte de este ministerio.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 Este pues adquirió un campo con el salario de su iniquidad, y colgándose reventó por medio, y todas sus entrañas se derramaron.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 Y esto fue notorio a todos los moradores de Jerusalem, de tal manera que aquel campo sea llamado en su propia lengua Aceldama, esto es: Campo de sangre.
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Porque está escrito en el libro de los Salmos: Sea hecha desierta su habitación, y no haya quien more en ella: y, Tome otro su obispado.
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Conviene, pues, que de estos varones, que han estado juntos con nosotros todo el tiempo que el Señor Jesús entró y salió entre nosotros,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 Comenzando desde el bautismo de Juan, hasta el día que fue tomado arriba de entre nosotros, uno sea hecho testigo con nosotros de su resurrección.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Y señalaron a dos, a José, que se llama Barsabás, que tenía por sobrenombre Justo, y a Matías.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Y orando, dijeron: Tú, Señor, que conoces los corazones de todos, muestra cual has escogido de estos dos,
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 Para que tome parte de este ministerio, y apostolado, del cual cayó por prevaricación Júdas, para irse a su propio lugar.
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Y les echaron las suertes; y cayó la suerte sobre Matías; y fue contado con los once apóstoles.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|

< Hechos 1 >