< 2 Juan 1 >

1 El anciano a la señora elegida, y a sus hijos, a los cuales yo amo en verdad; y no solo yo, pero también todos los que han conocido la verdad;
hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
2 Por causa de la verdad que mora en nosotros, y será perpetuamente con nosotros. (aiōn g165)
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Será con vosotros gracia, misericordia, paz, de Dios el Padre, y del Señor Jesu Cristo, el Hijo del Padre, en verdad y amor.
piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Heme regocijado grandemente, porque he hallado de tus hijos que andan en la verdad, como nosotros habemos recibido el mandamiento del Padre.
vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
5 Y al presente, señora, yo te ruego, (no como escribiéndote un nuevo mandamiento, sino aquel que nosotros hemos tenido desde el principio, ) que nos amemos los unos a los otros.
sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
6 Y éste es el amor, que andemos según sus mandamientos. Este es el mandamiento, como vosotros habéis oído desde el principio, que andéis en él.
aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
7 Porque muchos engañadores son entrados en el mundo, los cuales no confiesan Jesu Cristo ser venido en carne. Este tal engañador es, y anticristo.
yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
8 Mirád por vosotros mismos, porque no perdamos las cosas que habemos obrado, mas recibamos el galardón cumplido.
asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Cualquiera que se rebela, y no persevera en la doctrina de Cristo, no tiene a Dios: el que persevera en la doctrina de Cristo, el tal tiene tanto al Padre como al Hijo.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Si alguno viene a vosotros, y no trae esta doctrina, no le recibáis en vuestra casa, ni aun le saludéis.
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 Porque el que le saluda, comunica con sus malas obras.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Aunque tengo muchas cosas que escribiros, no las he querido escribir por papel y tinta; empero yo espero de venir a vosotros, y hablar con vosotros boca a boca, para que nuestro gozo sea cumplido.
yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
13 Los hijos de tu hermana elegida te saludan. Amén.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|

< 2 Juan 1 >