< 1 Corintios 12 >

1 Y en cuanto a los dones espirituales, no quiero, hermanos, seáis ignorantes.
hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 Sabéis que eráis Gentiles, yendo, como eráis llevados, a los ídolos mudos.
pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 Por tanto os hago saber, que nadie que hable por el Espíritu de Dios, llama anatema a Jesús; y que nadie puede llamar a Jesús Señor, sino por el Espíritu Santo.
iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|
4 Empero hay diferencias de dones; mas el mismo Espíritu.
dāyā bahuvidhāḥ kintvēka ātmā
5 Y hay diferencias de ministerios; mas el mismo Señor.
paricaryyāśca bahuvidhāḥ kintvēkaḥ prabhuḥ|
6 Y hay diferencias de operaciones; mas el mismo Dios es, el que obra todas las cosas en todos.
sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ|
7 Empero a cada uno le es dada la manifestación del Espíritu para provecho.
ēkaikasmai tasyātmanō darśanaṁ parahitārthaṁ dīyatē|
8 Porque a éste es dada por el Espíritu palabra de sabiduría: al otro, palabra de ciencia por el mismo Espíritu:
ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,
9 A otro, fe por el mismo Espíritu; y a otro, dones de sanidades por el mismo Espíritu:
anyasmai tēnaivātmanā viśvāsaḥ, anyasmai tēnaivātmanā svāsthyadānaśaktiḥ,
10 A otro, operaciones de milagros; y a otro, profecía; y a otro, discernimiento de espíritus; y a otro, diversos géneros de lenguas; y a otro, interpretación de lenguas.
anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|
11 Mas todas estas cosas obra uno y el mismo Espíritu, repartiendo particularmente a cada uno como él quiere.
ēkēnādvitīyēnātmanā yathābhilāṣam ēkaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyantē|
12 Porque de la manera que es uno el cuerpo, y tiene muchos miembros, empero todos los miembros de este un cuerpo, siendo muchos, son un mismo cuerpo, así también es Cristo.
dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 Porque por un mismo Espíritu somos todos bautizados en un mismo cuerpo, Judíos o Griegos, siervos o libres; y a todos se nos ha hecho beber en un mismo Espíritu.
yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|
14 Porque el cuerpo no es un solo miembro, sino muchos.
ēkēnāṅgēna vapu rna bhavati kintu bahubhiḥ|
15 Si dijere el pie: Porque no soy mano, no soy del cuerpo: ¿por eso no será del cuerpo?
tatra caraṇaṁ yadi vadēt nāhaṁ hastastasmāt śarīrasya bhāgō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
16 Y si dijere la oreja: Porque no soy ojo, no soy del cuerpo: ¿por eso no será del cuerpo?
śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
17 Si todo el cuerpo fuese ojo, ¿dónde estaría el oído? si todo fuese oído, ¿dónde estaría el olfato?
kr̥tsnaṁ śarīraṁ yadi darśanēndriyaṁ bhavēt tarhi śravaṇēndriyaṁ kutra sthāsyati? tat kr̥tsnaṁ yadi vā śravaṇēndriyaṁ bhavēt tarhi ghraṇēndriyaṁ kutra sthāsyati?
18 Mas ahora Dios ha colocado los miembros cada uno de ellos por sí en el cuerpo, como él quiso.
kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ|
19 Que si todos fueran un mismo miembro, ¿dónde estuviera el cuerpo?
tat kr̥tsnaṁ yadyēkāṅgarūpi bhavēt tarhi śarīrē kutra sthāsyati?
20 Mas ahora muchos miembros son, empero sin embargo un solo cuerpo.
tasmād aṅgāni bahūni santi śarīraṁ tvēkamēva|
21 No puede el ojo decir a la mano: No te he menester: ni tampoco la cabeza a los pies: No tengo necesidad de vosotros.
ataēva tvayā mama prayōjanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknōti, tathā yuvābhyāṁ mama prayōjanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknōtiḥ;
22 Antes, los miembros del cuerpo que parecen más flacos, son mucho más necesarios;
vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyantē tānyēva saprayōjanāni santi|
23 Y los miembros del cuerpo que estimamos menos dignos, a estos ceñimos más honrosamente; y los que en nosotros son menos decentes, tienen más decoro.
yāni ca śarīramadhyē'vamanyāni budhyatē tānyasmābhiradhikaṁ śōbhyantē| yāni ca kudr̥śyāni tāni sudr̥śyatarāṇi kriyantē
24 Porque los que en nosotros son más decorosos, no tienen necesidad de nada; mas Dios templó a una el cuerpo, dando más abundante honor al que le faltaba;
kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ|
25 Para que no haya disensión en el cuerpo, sino que los miembros tengan el mismo cuidado los unos por los otros.
śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|
26 De tal manera que si el un miembro padece, todos los miembros a una se duelen: o si el un miembro es honrado, todos los miembros a una se regocijan.
tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|
27 Vosotros, pues, sois el cuerpo de Cristo, y miembros en particular.
yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|
28 Y a unos puso Dios en la iglesia, primeramente apóstoles, luego profetas, lo tercero enseñadores, luego milagros, luego dones de sanidades, auxilios, gobernaciones, géneros de lenguas.
kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|
29 ¿ Son todos apóstoles? ¿ son todos profetas? ¿ son todos enseñadores? ¿ son todos hacedores de milagros?
sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ?
30 ¿Tienen todos dones de sanidades? ¿hablan todos lenguas? ¿interpretan todos?
sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ?
31 Empero deseád con vehemencia los mejores dones; y aun yo os enseño un camino más excelente.
yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|

< 1 Corintios 12 >