< San Lucas 3 >

1 En el año decimoquinto del imperio de Tiberio César, cuando Poncio Pilato era gobernador de Judea, y Herodes tetrarca de Galilea, y su hermano Felipe tetrarca de Iturea y de la provincia de Traconite, y Lisanias tetrarca de Abilinia,
anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt
2 en [el] tiempo del sumo sacerdocio de Anás y Caifás, la Palabra de Dios vino a Juan, hijo de Zacarías, en un lugar deshabitado.
hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati
3 Salió a toda [la] región alrededor del Jordán a proclamar un bautismo de cambio de mente para perdón de pecados,
sa yarddana ubhayataTapradezAn sametya pApamocanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArebhe|
4 como está escrito en [el] rollo del profeta Isaías: Voz que clama en el lugar despoblado: Preparen el camino del Señor. Enderecen sus sendas.
yizayiyabhaviSyadvaktRgranthe yAdRzI lipirAste yathA, paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|
5 Todo valle será rellenado, y toda montaña y colina nivelada. Lo torcido se enderezará, y los caminos ásperos serán suavizados.
kAriSyante samucchrAyAH sakalA nimnabhUmayaH| kAriSyante natAH sarvve parvvatAzcopaparvvatAH| kAriSyante ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyante samAnAstA yA uccanIcabhUmayaH|
6 Y toda persona verá la salvación de Dios.
IzvareNa kRtaM trANaM drakSyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
7 Decía a la multitud que salía para ser bautizada por él: ¡Generación de víboras! ¿Quién les enseñó a huir de la ira que viene?
ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMzA AgAminaH kopAt palAyituM yuSmAn kazcetayAmAsa?
8 Produzcan, pues, frutos dignos de cambio de mente, y no comiencen a decir dentro de ustedes: Tenemos al padre Abraham. Porque les digo que Dios puede levantar hijos a Abraham de estas piedras.
tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|
9 Además el hacha ya está puesta a la raíz de los árboles. Por tanto todo árbol que no produce buen fruto es cortado y echado al fuego.
aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|
10 Y la multitud le preguntaba: ¿Qué, pues, [dices] que hagamos?
tadAnIM lokAstaM papracchustarhi kiM karttavyamasmAbhiH?
11 Les respondía: El que tiene dos mudas de ropa, dé al que no tiene, y el que tiene comida, haga del mismo modo.
tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiMJca yasya khAdyadravyaM vidyate sopi tathaiva karotu|
12 Unos publicanos fueron a ser bautizados y le preguntaron: Maestro, ¿qué haremos?
tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH?
13 Él les contestó: No cobren más de lo que se les mandó.
tataH sokathayat nirUpitAdadhikaM na gRhlita|
14 Le preguntaron también unos soldados: Y nosotros, ¿qué haremos? Y les respondió: A nadie extorsionen ni denuncien falsamente, y estén satisfechos con sus salarios.
anantaraM senAgaNa etya papraccha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavetanena ca santuSya tiSThata|
15 Cuando el pueblo estaba a la expectativa y todos se preguntaban si tal vez Juan sería el Cristo,
aparaJca lokA apekSayA sthitvA sarvvepIti manobhi rvitarkayAJcakruH, yohanayam abhiSiktastrAtA na veti?
16 Juan declaró a todos: Yo en verdad los bautizo con agua. Pero viene el más poderoso que yo, de Quien no soy digno de desatar la correa de sus sandalias. Él los bautizará con Espíritu Santo y fuego.
tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|
17 Su aventador está en su mano para limpiar su era y recoger el trigo en su granero, pero quemará la concha del grano con fuego inextinguible.
aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
18 Así, con estas y otras muchas exhortaciones, proclamaba las Buenas Noticias al pueblo.
yohan upadezenetthaM nAnAkathA lokAnAM samakSaM pracArayAmAsa|
19 Entonces Herodes el tetrarca, al ser reprendido por él a causa de Herodías, la esposa de su hermano, y por todas las maldades que él hizo,
aparaJca herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
20 añadió a todas también esto: Encerró a Juan en la cárcel.
yohanA tiraskRto bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma cakAra|
21 Cuando todo el pueblo era bautizado, Jesús también fue bautizado. Habló con Dios y se abrió el cielo.
itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH|
22 Descendió el Espíritu Santo sobre Él en forma corporal como una paloma, y hubo una voz del cielo: Tú eres mi Hijo amado. En Ti me deleité.
tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|
23 Cuando Jesús comenzó su ministerio tenía como 30 años. Era hijo, según se suponía, de José, de Elí,
tadAnIM yIzuH prAyeNa triMzadvarSavayaska AsIt| laukikajJAne tu sa yUSaphaH putraH,
24 de Matat, de Leví, de Melqui, de Jana, de José,
yUSaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUSaphaH putraH|
25 de Matatías, de Amós, de Nahúm, de Hesli, de Nagai,
yUSaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iSleH putraH iSlirnageH putraH|
26 de Maat, de Matatías, de Semei, de José, de Judá,
nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyeH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
27 de Joanán, de Resa, de Zorobabel, de Salatiel, de Neri,
yihUdA yohAnAH putraH, yohAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyelaH putraH, zaltIyel nereH putraH|
28 de Melqui, de Adi, de Cosam, de Elmodam, de Her,
nerirmalkeH putraH, malkiH adyaH putraH, addI koSamaH putraH, koSam ilmodadaH putraH, ilmodad eraH putraH|
29 de Josué, de Eliezer, de Jorim, de Matat, de Leví,
er yozeH putraH, yoziH ilIyeSaraH putraH, ilIyeSar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
30 de Simeón, de Judá, de José, de Jonán, de Eliaquim,
leviH zimiyonaH putraH, zimiyon yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yonanaH putraH, yAnan ilIyAkImaH putraH|
31 de Melea, de Mainán, de Matata, de Natán, de David,
iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
32 de Isaí, de Obed, de Booz, de Sala, de Naasón,
dAyUd yizayaH putraH, yizaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahazonaH putraH|
33 de Aminadab, de Admín, de Arní, de Esrom, de Fares, de Judá,
nahazon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSroNaH putraH, hiSroN perasaH putraH, peras yihUdAH putraH|
34 de Jacob, de Isaac, de Abraham, de Taré, de Nacor,
yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
35 de Serug, de Ragau, de Peleg, de Heber, de Sala,
nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar zelahaH putraH|
36 de Cainán, de Arfaxad, de Sem, de Noé, de Lamec,
zelah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nohaH putraH, noho lemakaH putraH|
37 de Matusalén, de Enoc, de Jared, de Mahalaleel, de Cainán,
lemak mithUzelahaH putraH, mithUzelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
38 de Enós, de Set, de Adán, de Dios.
kainan inozaH putraH, inoz zetaH putraH, zet AdamaH putra, Adam Izvarasya putraH|

< San Lucas 3 >