< Luka 11 >

1 Nabumbi busuba Yesu walikapaila kumusena umo. Mpwalapwisha, umo weshikwiya wakendi wamwambileti, “Mwami, kamutwiyishani kupaila mbuli Yohane ncalaisha beshikwiya bakendi.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Yesu walabambileti, “Pakupaila kamwambangeti, “Ta, lilemekwe lina lyenu lyaswepa, Bwami bwenu bwise.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Mutupenga byakulya bilayandikinga lelo, kayi ne masuba onse.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Mutulekelele bwipishi bwetu mbuli ncotukute kulekelela bantu beshikutwipishila, Kamutatutwala mumasunko.”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Lino walabambileti, Nomba na umbi popele pano uya kung'anda yamunendi pakati pamashiku nekwambeti, Mwana, kombwelekako shinkwa utatu,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 pakwinga ndapolelwa mwensu uli pabulwendo. Lino ndiya cakumupa kwambeti alye!
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Lino munobe akumbwila mukati eti, utanshupa! Kucishinga tulacalako kendi kayi ame nebana bakame tulono kendi. Nkandelela kupunduka kwambeti nkupe shinkwa.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Ndamwambilingeti, nakapunduke nekumupa, kwakubula kwambeti nimunendi nsombi pakwinga lakakatili kumusenga. Nakamupe byonse mbyabula.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Weco ndamwambilinga, kamusengani nimukapewe, kamulangolani nimukacane kayi kamukonkoshani nibakamucalilwe.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 “Pakwinga uyo weshi kusenga ukute kupewa, ne uyo weshi kulangola ukute kucana neye weshi kukonkosha nibakamucalwile.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 lino niyani mushali pakati penu, na mwanendi umusenga inswi, sena ngomupa injoka?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Nambi amusenga liyi, sena ngomupa kapilili?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Nomba amwe, mobantu baipa, mukute kupa bana benu byaina, nomba bata ba kwilu ngabalilweconi kupa Mushimu Uswepa kuli abo balamusengenga?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Yesu walikafunya mushimu waipa walikukanisha muntuyo kwamba. Mushimu uyo mpowalafumamo, muntuyo walatatika kwamba. Neco bantu bonse balikubapo balakankamana.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Nsombi bambi balambeti, “Ukute kufunya mishimu yaipa pakwinga Belezebulu emwami wa mishimu yaipa, eukute kumupa ngofu.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Cindi copeleco bambi balelesha kusunka Yesu eti ababoneshe cikankamanisho ceshi cifuma kwilu.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Nsombi Yesu walenshiba miyeyo yabo, Lino walabambileti, “Bulelo bonse bwabukilana ne kutatika kulwana, bulelo ubo bukute kumwaika. Na bantu ba mukowa umo babukilana, mukowa uwo ngomwaika.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Nomba na bwami bwa Satana bubukilana, nomba bwami ubo ngabuyuma econi? Amwe mulambangeti, nkute kupulisha mishimu yaipa ne ngofu sha Belezebulu.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Lino na ame ndapulishinga mishimu yaipa mbuli ncobalenshinga beshikwiya benu, nomba ame ngamung'ambeconi eti ndapulishinga mishimu yaipa ne ngofu sha Belezebulu, nomba beshikwiya benu balapulishinga mishimu yaipa nengofu shabani? Palico beshikwiya benu nibakamulesheti mwalubila.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Nsombi na ame nkute kupulisha mishimu yaipa mungofu sha Lesa, ekwambeti Bwami bwa Lesa buli pakati penu.”
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Na muntu wangofu kalangilila ng'anda yakendi ne byensho, buboni bwakendi nkabwela kwibwapo.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Nsombi umbi wapitapo ngofu na lesa, nekumukoma, ukute kumanta bibya byakendi byonse mbyacinkilamo ne kuyabanya buboni mbwalebila bantu.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 “Muntu uliyense labulunga kwikatishana nenjame nimulwani wakame, uyo labulunga kunyamfwa kubunganisha mbelele, nendi niweshi kupalanganya.”
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “Na mushimu waipa ulafumu mumuntu, ukute kuya mumalundu a kuyandaula kwakupumwinina. Nakulabulu kucanika, ukute kwambeti, nimbwelele mung'anda yakame mondalafuma.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Lino na ulabwelele ukute kucana ng'anda iyo yaswepa cena.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Lino ukute kuletelapo imbi isanu ne ibili yapitapo pali nayo, kwambeti bengile nekwikala mumuntu uyo. Neco bwikalo bwamuntu uyo bukute kwipa kupita bwakutanguna.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Yesu mpwalapwisha kwambeco mutukashi umbi mulikoto walolobesheti, walelekwa mutukashi walakusema nekukuyamwisha.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Lino Yesu walakumbuleti, “bakute colwe abo balanyumfunga Maswi a Lesa ne kwinsa ncalambanga!”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Bantu mpobalikuya kufula, Yesu walatatika kwambeti, “Bantu bacino cindi baipa, bakute kuyanda kubona cingashilo cishikufuma kwilu, lino nteshibakacibonepo cingashilo ico, nsombi ca mushinshimi Yona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Mbuli Yona ncalikuba cingashilo ku Ninive, neye Mwana Muntu nakabe cingashilo capewa kubantu ba cino cindi.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Pabusuba bwakubeteka mwami mutukashi wa kumbonshi kwa cishi ca Sheba nakamutoteke pakwinga walafuma kwakuma cishi kwisa akunyumfwa mano a Solomoni. Kamubonani pano mpwali wapita Solomoni
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Pabusuba bwakubetekwa, bantu baku Ninive nibakapunduke pamo ne bantu bamusemano uwu, nibakabatoteke. Pakwinga balo balasanduka kufuma kubwipishi, mpwalabakambaukila Yona. Lino mpwali pano wapita Yona.”
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Kuliya muntu wela kumunika lampi ne kwisoleka nambi kwifwekelela ne nongo, nsombi ukute kwibika pelu kwambeti imunikile bonse balengilinga mung'anda.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Menso enu emumuni wa mubili wenu. Na menso enu ali cena. Ne mubili wonse ukute kuba mu mumuni. Nsombi na menso enu abula kuba cena, mubili wonse ukute kuba mumunshinshe.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Lino kamucenjelani kwambeti mumuni uli muli njamwe utaba mushinshe.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Neco na mubili wonse kauli mumuni kwakubula mushinshe, mubili wonse ukutekuba mumuni mbuli lampi lilakumunikilinga.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Yesu mpwalapwisha kwamba, Mufalisi walamukuwa eti alye nendiye. Neco Yesu walaya mung'anda nekwikala kwambeti kulya.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Mufalisi uyo walakankamana mpwalaboneti Yesu latatiki kulya katana asamba kumakasa kwelena ne myambo yabo.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Popelapo Mwami Yesu walamwambileti, “Lino amwe Bafalisi mukute kusuka kunsa kwambale nenkomeshi, nsombi mumyoyo yenu mwesula kulisuna ne nebukapondo.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Amwe mobantu baluya! Sena Lesa walalenga byakunsa ntendiye walalenga ne byamukati?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Pakupa bapenga, mubapenga bintu ibyo bili mukati munkomeshi ne mumbale, Lino byonse bintu byenu nibikabe byaswepa.”
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 “Mapensho, kuli amwe Bafalisi! Pakwinga mulabikilinga mano kwambeti mupe Lesa ca likumi pa tuntu tungana tungangana tweshikulengesha kwambeti buchisa bununkile cena. Nsombi nkamukute kwinshila bantu bintu byalulama nambi kusuna Lesa. Pakwinga bintu ibi mwelela kubinsa, kwakubula kusula nabimbi ibyo.”
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 “Mapensho nakabe pali njamwe Bafalisi! Pakwinga mukute kusala bipuna byabulemu mumanda akupaililamo, ne kusuna kupewa mitende yabulemu mumisena yakulishilamo.”
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 “Mapensho nakabe pali njamwe bafalisi, pakwinga mulyeti manda ataboneke ngobakute kulyatapo cakubula kwinshiba.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Lino shikwiyisha Milawo umbi walakumbuleti, “Amwe mobeshikwiyisha pakwambeco nenjafwe mulatusampulunga.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu walambeti mapensho kuli abo beshikwiyisha Milawo pakwinga mukute kupa bantu mikuli yalema, nsombi amwe mobene nkamukumyuko nambi pang'ana.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Mapensho nakbe pali njamwe, pakwinga mukute kwibaka byumbwe byaina byabashinshimi, kakuli bamashali benu ebalashina bashinshimi.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Lino ekwambeti ico calensa bamashali benu cilaleshengeti mukute kucisuminisha kwambeti balo balashina bashinshimi amwe mwalebaka byumbwe.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Weco Lesa mu mano akendi walambeti, ninkabatume bashinshimi ne batumwa, Lino nabambi pakati pabo nibakabashine kayi nabambi nibakabapenshewe.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Nomba bantu bacino cindi nibakapewe mulandu wa bashinshimi bonse balashinwa kufuma kumatatikilo a cishi capanshi,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Kutatikila kukushinwa kwa Abelo kushikila kukushinwa kwa Sakaliya, uyo walashinwa pakati pa cipaililo kayi ne Musena Uswepa wa Ng'anda yakendi Lesa. Ndamwambilingeti bantu ba musemano uwu nibakapewe mulandu palibi byonse.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 “Malele kuli abo beshikwiyisha milawo! Mwalamanta maki akucalwila bantu bamano. Amwe mobene muliya kwingila, mwalakanisha abo balikuyanda kwingila.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Yesu mpwalafuma mung'anda umo, beshikwiyisha Milawo kayi ne Bafalisi balatatika kumutongokila ne kumwipusha mipusho ingi yapusana pusana.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Balikuyanda kumucaninapo mulandu mumyambo yakendi.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >