< Kološanom 3 >

1 Če ste bili torej vred zbujeni s Kristusom, iščite, kar je gori, kjer sedí Kristus na desnici Božji.
yadi yuuya. m khrii. s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii. s.ta ii"svarasya dak. si. napaar"sve upavi. s.ta aaste tasyorddhvasthaanasya vi. sayaan ce. s.tadhva. m|
2 V mislih imejte, kar je gori, ne kar je na zemlji;
paarthivavi. saye. su na yatamaanaa uurddhvasthavi. saye. su yatadhva. m|
3 Kajti umrli ste, in življenje vaše je skrito s Kristusom v Bogu;
yato yuuya. m m. rtavanto yu. smaaka. m jiivita nca khrii. s.tena saarddham ii"svare guptam asti|
4 Kader se prikaže Kristus, življenje naše, tedaj se prikažete tudi vi v slavi z njim.
asmaaka. m jiivanasvaruupa. h khrii. s.to yadaa prakaa"si. syate tadaa tena saarddha. m yuuyamapi vibhavena prakaa"si. syadhve|
5 Morite torej ude svoje zemeljske, kurbarijo, nečistost, strast, hudo poželenje in lakomnost, katera je malikovanje;
ato ve"syaagamanam a"sucikriyaa raaga. h kutsitaabhilaa. so devapuujaatulyo lobha"scaitaani rpaathavapuru. sasyaa"ngaani yu. smaabhi rnihanyantaa. m|
6 Po čemer prihaja jeza Božja nad nepokorščine sinove,
yata etebhya. h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|
7 Med katerimi ste tudi vi živeli nekdaj, ko ste bivali med njimi;
puurvva. m yadaa yuuya. m taanyupaajiivata tadaa yuuyamapi taanyevaacarata;
8 Sedaj pa odložite tudi vi vse, jezo, srd, hudobnost, obrekovanje, nesramno besedovanje iz svojih ust.
kintvidaanii. m krodho ro. so jihi. msi. saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa. ni duuriikurudhva. m|
9 Ne lagajte med seboj, slecite starega človeka z dejanji njegovimi,
yuuya. m paraspara. m m. r.saakathaa. m na vadata yato yuuya. m svakarmmasahita. m puraatanapuru. sa. m tyaktavanta. h
10 In oblecite novega, ponovljenega v spoznanje po podobi njega, ki ga je vstvaril;
svasra. s.tu. h pratimuurtyaa tattvaj naanaaya nuutaniik. rta. m naviinapuru. sa. m parihitavanta"sca|
11 Kjer ni Grka in Juda, obreze in neobreze, tujca, Scita, hlapca, svobodnjaka; nego vse in v vseh Kristus.
tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko. api vi"se. so naasti kintu sarvve. su sarvva. h khrii. s.ta evaaste|
12 Oblecite torej, ker ste izvoljeni in ljubljeni sveti Božji, milosrčnost, blagovoljnost, ponižnost, krotkost, potrpežljivost;
ataeva yuuyam ii"svarasya manobhila. sitaa. h pavitraa. h priyaa"sca lokaa iva snehayuktaam anukampaa. m hitai. sitaa. m namrataa. m titik. saa. m sahi. s.nutaa nca paridhaddhva. m|
13 Da se prenašate med seboj, in si odpuščate, če ima kdo tožbo do koga, kakor je tudi Kristus odpustil vam, tako tudi vi;
yuuyam ekaikasyaacara. na. m sahadhva. m yena ca yasya kimapyaparaadhyate tasya ta. m do. sa. m sa k. samataa. m, khrii. s.to yu. smaaka. m do. saan yadvad k. samitavaan yuuyamapi tadvat kurudhva. m|
14 Poleg vsega tega pa ljubezen, katera je popolnosti vez.
vi"se. sata. h siddhijanakena premabandhanena baddhaa bhavata|
15 In mir Božji naj vlada v srcih vaših, v katerega ste bili tudi poklicani v enem telesu; in hvaležni bodite!
yasyaa. h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu. smaaka. m manaa. msyadhiti. s.thatu yuuya nca k. rtaj naa bhavata|
16 Beseda Kristusova prebivaj v vas obilo, v vsej modrosti; učite in opominjajte se med seboj s psalmi in hvalospevi in pesmami duhovnimi, v milosti pójte v srci svojem Gospodu.
khrii. s.tasya vaakya. m sarvvavidhaj naanaaya sampuur. naruupe. na yu. smadantare nivamatu, yuuya nca giitai rgaanai. h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug. rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|
17 In vse, kar počenjate v besedi in dejanji, vse v imenu Gospoda Jezusa, zahvaljujoč se Bogu in očetu po njem.
vaacaa karmma. naa vaa yad yat kuruta tat sarvva. m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara. m dhanya. m vadata ca|
18 Žene, bodite pokorne svojim možem, kakor se spobodi v Gospodu.
he yo. sita. h, yuuya. m svaaminaa. m va"syaa bhavata yatastadeva prabhave rocate|
19 Možje, ljubite žene svoje in ne hudujte se nad njimi.
he svaamina. h, yuuya. m bhaaryyaasu priiyadhva. m taa. h prati paru. saalaapa. m maa kurudhva. m|
20 Otroci, bodite poslušni roditeljem v vsem, kajti to je po volji Gospodu.
he baalaa. h, yuuya. m sarvvavi. saye pitroraaj naagraahi. no bhavata yatastadeva prabho. h santo. sajanaka. m|
21 Očetje, ne dražite otrók svojih, da ne bodo malosrčni.
he pitara. h, yu. smaaka. m santaanaa yat kaataraa na bhaveyustadartha. m taan prati maa ro. sayata|
22 Hlapci, bodite poslušni v vsem gospodom po mesu, ne po okoslužnosti kakor ljudem ugajajoč, nego v preprostosti srca, boječ se Boga.
he daasaa. h, yuuya. m sarvvavi. saya aihikaprabhuunaam aaj naagraahi. no bhavata d. r.s. tigocariiyasevayaa maanavebhyo rocitu. m maa yatadhva. m kintu saralaanta. hkara. nai. h prabho rbhaatyaa kaaryya. m kurudhva. m|
23 In vse kar storite, delajte iz duše, kakor Gospodu, in ne ljudém;
yacca kurudhve tat maanu. samanuddi"sya prabhum uddi"sya praphullamanasaa kurudhva. m,
24 Vedóč, da od Kristusa dobóte zato povračilo dedščine; kajti Gospodu Kristusu hlapčujete;
yato vaya. m prabhuta. h svargaadhikaararuupa. m phala. m lapsyaamaha iti yuuya. m jaaniitha yasmaad yuuya. m prabho. h khrii. s.tasya daasaa bhavatha|
25 Krivični pa bode prejel, kar je krivičnega storil; in ni ga licegledja.
kintu ya. h ka"scid anucita. m karmma karoti sa tasyaanucitakarmma. na. h phala. m lapsyate tatra ko. api pak. sapaato na bhavi. syati|

< Kološanom 3 >