< Kološanom 3 >

1 Če ste bili torej vred zbujeni s Kristusom, iščite, kar je gori, kjer sedí Kristus na desnici Božji.
yadi yUyaM khrISTena sArddham utthApitA abhavata tarhi yasmin sthAne khrISTa Izvarasya dakSiNapArzve upaviSTa Aste tasyorddhvasthAnasya viSayAn ceSTadhvaM|
2 V mislih imejte, kar je gori, ne kar je na zemlji;
pArthivaviSayeSu na yatamAnA UrddhvasthaviSayeSu yatadhvaM|
3 Kajti umrli ste, in življenje vaše je skrito s Kristusom v Bogu;
yato yUyaM mRtavanto yuSmAkaM jIvitaJca khrISTena sArddham Izvare guptam asti|
4 Kader se prikaže Kristus, življenje naše, tedaj se prikažete tudi vi v slavi z njim.
asmAkaM jIvanasvarUpaH khrISTo yadA prakAziSyate tadA tena sArddhaM yUyamapi vibhavena prakAziSyadhve|
5 Morite torej ude svoje zemeljske, kurbarijo, nečistost, strast, hudo poželenje in lakomnost, katera je malikovanje;
ato vezyAgamanam azucikriyA rAgaH kutsitAbhilASo devapUjAtulyo lobhazcaitAni rpAthavapuruSasyAGgAni yuSmAbhi rnihanyantAM|
6 Po čemer prihaja jeza Božja nad nepokorščine sinove,
yata etebhyaH karmmabhya AjJAlaGghino lokAn pratIzvarasya krodho varttate|
7 Med katerimi ste tudi vi živeli nekdaj, ko ste bivali med njimi;
pUrvvaM yadA yUyaM tAnyupAjIvata tadA yUyamapi tAnyevAcarata;
8 Sedaj pa odložite tudi vi vse, jezo, srd, hudobnost, obrekovanje, nesramno besedovanje iz svojih ust.
kintvidAnIM krodho roSo jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|
9 Ne lagajte med seboj, slecite starega človeka z dejanji njegovimi,
yUyaM parasparaM mRSAkathAM na vadata yato yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH
10 In oblecite novega, ponovljenega v spoznanje po podobi njega, ki ga je vstvaril;
svasraSTuH pratimUrtyA tattvajJAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|
11 Kjer ni Grka in Juda, obreze in neobreze, tujca, Scita, hlapca, svobodnjaka; nego vse in v vseh Kristus.
tena ca yihUdibhinnajAtIyayozchinnatvagacchinnatvaco rmlecchaskuthIyayo rdAsamuktayozca ko'pi vizeSo nAsti kintu sarvveSu sarvvaH khrISTa evAste|
12 Oblecite torej, ker ste izvoljeni in ljubljeni sveti Božji, milosrčnost, blagovoljnost, ponižnost, krotkost, potrpežljivost;
ataeva yUyam Izvarasya manobhilaSitAH pavitrAH priyAzca lokA iva snehayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAJca paridhaddhvaM|
13 Da se prenašate med seboj, in si odpuščate, če ima kdo tožbo do koga, kakor je tudi Kristus odpustil vam, tako tudi vi;
yUyam ekaikasyAcaraNaM sahadhvaM yena ca yasya kimapyaparAdhyate tasya taM doSaM sa kSamatAM, khrISTo yuSmAkaM doSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|
14 Poleg vsega tega pa ljubezen, katera je popolnosti vez.
vizeSataH siddhijanakena premabandhanena baddhA bhavata|
15 In mir Božji naj vlada v srcih vaših, v katerega ste bili tudi poklicani v enem telesu; in hvaležni bodite!
yasyAH prAptaye yUyam ekasmin zarIre samAhUtA abhavata sezvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyaJca kRtajJA bhavata|
16 Beseda Kristusova prebivaj v vas obilo, v vsej modrosti; učite in opominjajte se med seboj s psalmi in hvalospevi in pesmami duhovnimi, v milosti pójte v srci svojem Gospodu.
khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|
17 In vse, kar počenjate v besedi in dejanji, vse v imenu Gospoda Jezusa, zahvaljujoč se Bogu in očetu po njem.
vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|
18 Žene, bodite pokorne svojim možem, kakor se spobodi v Gospodu.
he yoSitaH, yUyaM svAminAM vazyA bhavata yatastadeva prabhave rocate|
19 Možje, ljubite žene svoje in ne hudujte se nad njimi.
he svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|
20 Otroci, bodite poslušni roditeljem v vsem, kajti to je po volji Gospodu.
he bAlAH, yUyaM sarvvaviSaye pitrorAjJAgrAhiNo bhavata yatastadeva prabhoH santoSajanakaM|
21 Očetje, ne dražite otrók svojih, da ne bodo malosrčni.
he pitaraH, yuSmAkaM santAnA yat kAtarA na bhaveyustadarthaM tAn prati mA roSayata|
22 Hlapci, bodite poslušni v vsem gospodom po mesu, ne po okoslužnosti kakor ljudem ugajajoč, nego v preprostosti srca, boječ se Boga.
he dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjJAgrAhiNo bhavata dRSTigocarIyasevayA mAnavebhyo rocituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAtyA kAryyaM kurudhvaM|
23 In vse kar storite, delajte iz duše, kakor Gospodu, in ne ljudém;
yacca kurudhve tat mAnuSamanuddizya prabhum uddizya praphullamanasA kurudhvaM,
24 Vedóč, da od Kristusa dobóte zato povračilo dedščine; kajti Gospodu Kristusu hlapčujete;
yato vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhoH khrISTasya dAsA bhavatha|
25 Krivični pa bode prejel, kar je krivičnega storil; in ni ga licegledja.
kintu yaH kazcid anucitaM karmma karoti sa tasyAnucitakarmmaNaH phalaM lapsyate tatra ko'pi pakSapAto na bhaviSyati|

< Kološanom 3 >