< Luka 9 >

1 Potem je sklical skupaj svoje dvanajstere učence in jim dal moč in oblast nad vsemi hudiči in za ozdravljanje bolezni.
tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rōgān pratikarttuñca tēbhyaḥ śaktimādhipatyañca dadau|
2 In poslal jih je, da oznanjajo Božje kraljestvo in da ozdravljajo bolne.
aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|
3 Rekel jim je: »Za svoje potovanje ne vzemite ničesar, niti palic, prav tako ne malhe, niti kruha, niti denarja, niti ne imejte vsak po dva plašča.
yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, ēṣāṁ kimapi mā gr̥hlīta|
4 In v katerokoli hišo vstopite, tam ostanite in od tam odidite.
yūyañca yannivēśanaṁ praviśatha nagaratyāgaparyyanataṁ tannivēśanē tiṣṭhata|
5 Kdorkoli vas ne bo sprejel, kadar greste iz tega mesta, si iz svojih stopal otresite prav [ta] prah, v pričevanje proti njim.«
tatra yadi kasyacit purasya lōkā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakālē tēṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
6 In odpravili so se in šli skozi mesta in oznanjali evangelij in povsod ozdravljali.
atha tē prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmēṣu bhramituṁ prārēbhirē|
7 Torej Herod, vladar četrtinskega dela province, je slišal o vsem, kar je bilo storjeno po njem; in bil je zmeden, zato ker so nekateri rekli, da je bil Janez obujen od mrtvih,
ētarhi hērōd rājā yīśōḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhr̥śamudvivijē
8 in od nekaterih, da se je pojavil Elija in od drugih, da je vstal eden izmed starih prerokov.
yataḥ kēcidūcuryōhan śmaśānādudatiṣṭhat| kēcidūcuḥ, ēliyō darśanaṁ dattavān; ēvamanyalōkā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
9 Herod pa je rekel: »Janeza sem jaz obglavil, toda kdo je ta, o katerem slišim takšne stvari?« In želel si je, da bi ga videl.
kintu hērōduvāca yōhanaḥ śirō'hamachinadam idānīṁ yasyēdr̥kkarmmaṇāṁ vārttāṁ prāpnōmi sa kaḥ? atha sa taṁ draṣṭum aicchat|
10 In apostoli, ko so se vrnili, so mu povedali vse, kar so storili. In vzel jih je in odšel stran, na samo, v zapuščen kraj, ki je pripadal mestu z imenom Betsajda.
anantaraṁ prēritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśavē kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
11 Ko je množica to izvedela, mu je sledila in sprejel jih je ter jim govoril o Božjem kraljestvu in ozdravil te, ki so imeli potrebo po ozdravljenju.
paścāl lōkāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yēṣāṁ cikitsayā prayōjanam āsīt tān svasthān cakāra ca|
12 In ko je dan začel minevati, potem so prišli dvanajsteri ter mu rekli: »Pošlji množico proč, da lahko gredo v mesta in naokoli po deželi ter prenočijo in si preskrbijo živeža, kajti tukaj smo na samotnem kraju.«
aparañca divāvasannē sati dvādaśaśiṣyā yīśōrantikam ētya kathayāmāsuḥ, vayamatra prāntarasthānē tiṣṭhāmaḥ, tatō nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi krētuṁ jananivahaṁ bhavān visr̥jatu|
13 Toda rekel jim je: »Vi jim dajte jesti.« Oni pa so rekli: »Nimamo več kot pet hlebov in dve ribi, razen, če bi šli in za vse te ljudi kupili hrano.«
tadā sa uvāca, yūyamēva tān bhējayadhvaṁ; tatastē prōcurasmākaṁ nikaṭē kēvalaṁ pañca pūpā dvau matsyau ca vidyantē, ataēva sthānāntaram itvā nimittamētēṣāṁ bhakṣyadravyēṣu na krītēṣu na bhavati|
14 Kajti bilo jih je okoli pet tisoč mož. In svojim učencem je rekel: »Primorajte jih, da se usedejo v skupine po petdeset.«
tatra prāyēṇa pañcasahasrāṇi puruṣā āsan|
15 In storili so tako in vse so primorali sesti.
tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkr̥tya tānupavēśayata, tasmāt tē tadanusārēṇa sarvvalōkānupavēśayāpāsuḥ|
16 Tedaj je vzel pet hlebov in dve ribi in jih, zroč k nebu, blagoslovil in razlomil in dal učencem, da jih postavijo pred množico.
tataḥ sa tān pañca pūpān mīnadvayañca gr̥hītvā svargaṁ vilōkyēśvaraguṇān kīrttayāñcakrē bhaṅktā ca lōkēbhyaḥ parivēṣaṇārthaṁ śiṣyēṣu samarpayāmbabhūva|
17 In jedli so in vsi so bili nasičeni. In od odlomkov, ki so jim ostali, je bilo nabranih dvanajst košar.
tataḥ sarvvē bhuktvā tr̥ptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagr̥huḥ|
18 In pripetilo se je, ko je bil sam in molil, [da] so bili z njim njegovi učenci. In vprašal jih je, rekoč: »Kdo pravi množica, da sem jaz?«
athaikadā nirjanē śiṣyaiḥ saha prārthanākālē tān papraccha, lōkā māṁ kaṁ vadanti?
19 Rekli so in odgovorili: »›Janez Krstnik, ‹ toda nekateri pravijo: ›Elija‹ in drugi pravijo, da je vstal eden izmed starih prerokov.«
tatastē prācuḥ, tvāṁ yōhanmajjakaṁ vadanti; kēcit tvām ēliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kēcid vadanti|
20 Rekel jim je: »Toda kdo vi pravite, da sem jaz?« Peter mu reče in odgovori: »Kristus od Boga.«
tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
21 In strogo jim je naročil in jim ukazal, da te besede ne povedo nobenemu človeku,
tadā sa tān dr̥ḍhamādidēśa, kathāmētāṁ kasmaicidapi mā kathayata|
22 rekoč: »Sin človekov mora pretrpeti mnoge stvari in biti zavrnjen od starešin in visokih duhovnikov in pisarjev in umorjen bo in tretji dan bo obujen.«
sa punaruvāca, manuṣyaputrēṇa vahuyātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sōvajñāya hantavyaḥ kintu tr̥tīyadivasē śmaśānāt tēnōtthātavyam|
23 Njim vsem pa je rekel: »Če hoče katerikoli človek priti za menoj, naj se odpove samemu sebi in vsak dan vzame svoj križ ter mi sledi.
aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dinē dinē kruśaṁ gr̥hītvā ca mama paścādāgacchatu|
24 Kajti kdorkoli hoče rešiti svoje življenje, ga bo izgubil, toda kdorkoli hoče izgubiti svoje življenje zaradi mene, ta isti ga bo rešil.
yatō yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
25 Kajti kaj človeku koristi, če si pridobi ves svet, pa izgubi samega sebe ali je zavržen?
kaścid yadi sarvvaṁ jagat prāpnōti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya kō lābhaḥ?
26 Kajti kdorkoli se bo sramoval mene in mojih besed, njega se bo sramoval Sin človekov, ko bo prišel v svoji lastni slavi in v [slavi] svojega Očeta in svetih angelov.
puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputrō yadā svasya pituśca pavitrāṇāṁ dūtānāñca tējōbhiḥ parivēṣṭita āgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|
27 Toda povem vam po resnici, tam bo nekaj tukaj navzočih, ki ne bodo okusili smrti, dokler ne bodo videli Božjega kraljestva.«
kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dr̥ṣṭavā mr̥tyuṁ nāsvādiṣyantē, ētādr̥śāḥ kiyantō lōkā atra sthanē'pi daṇḍāyamānāḥ santi|
28 In pripetilo se je okoli osmega dne po teh govorih, da je vzel Petra in Janeza in Jakoba ter odšel gor na goro, da moli.
ētadākhyānakathanāt paraṁ prāyēṇāṣṭasu dinēṣu gatēṣu sa pitaraṁ yōhanaṁ yākūbañca gr̥hītvā prārthayituṁ parvvatamēkaṁ samārurōha|
29 In medtem ko je molil, je bil videz njegovega obličja predrugačen in njegova oblačila so bila bela in sijoča.
atha tasya prārthanakālē tasya mukhākr̥tiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
30 In glej, z njim sta govorila dva moža, ki sta bila Mojzes in Elija.
aparañca mūsā ēliyaścōbhau tējasvinau dr̥ṣṭau
31 Prikazala sta se v slavi in govorila o njegovem odhodu, ki naj bi ga dovršil v Jeruzalemu.
tau tēna yirūśālampurē yō mr̥tyuḥ sādhiṣyatē tadīyāṁ kathāṁ tēna sārddhaṁ kathayitum ārēbhātē|
32 Toda Peter in ta dva, ki sta bila z njim, so bili obteženi s spanjem. Ko so se zbudili, so videli njegovo slavo in dva moža, ki sta stala z njim.
tadā pitarādayaḥ svasya saṅginō nidrayākr̥ṣṭā āsan kintu jāgaritvā tasya tējastēna sārddham uttiṣṭhantau janau ca dadr̥śuḥ|
33 In pripetilo se je, ko sta odšla od njega, da je Peter rekel Jezusu: »Učitelj, dobro je za nas, da smo tukaj. Naredimo tri šotore: enega zate in enega za Mojzesa in enega za Elija, « pa ni vedel, kaj je govoril.
atha tayōrubhayō rgamanakālē pitarō yīśuṁ babhāṣē, hē gurō'smākaṁ sthānē'smin sthitiḥ śubhā, tata ēkā tvadarthā, ēkā mūsārthā, ēkā ēliyārthā, iti tisraḥ kuṭyōsmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
34 Medtem ko je tako govoril, je prišel oblak in jih zasenčil in ko so vstopili v oblak, so se prestrašili.
aparañca tadvākyavadanakālē payōda ēka āgatya tēṣāmupari chāyāṁ cakāra, tatastanmadhyē tayōḥ pravēśāt tē śaśaṅkirē|
35 In iz oblaka je prišel glas, rekoč: »Ta je moj ljubljeni Sin, njega poslušajte.«
tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|
36 In ko je glas minil, se je Jezus znašel sam. Oni pa so [to] obdržali zase in v tistih dneh nobenemu človeku niso povedali o teh stvareh, ki so jih videli.
iti śabdē jātē tē yīśumēkākinaṁ dadr̥śuḥ kintu tē tadānīṁ tasya darśanasya vācamēkāmapi nōktvā manaḥsu sthāpayāmāsuḥ|
37 In pripetilo se je, da ga je naslednji dan, ko so prišli dol s hriba, srečalo mnogo ljudi.
parē'hani tēṣu tasmācchailād avarūḍhēṣu taṁ sākṣāt karttuṁ bahavō lōkā ājagmuḥ|
38 In glej, mož iz skupine je zavpil, rekoč: »Učitelj, rotim te, poglej na mojega sina, kajti on je moj edini otrok.
tēṣāṁ madhyād ēkō jana uccairuvāca, hē gurō ahaṁ vinayaṁ karōmi mama putraṁ prati kr̥pādr̥ṣṭiṁ karōtu, mama sa ēvaikaḥ putraḥ|
39 In glej, duh ga napada in nenadoma vpije in trga ga, da se ponovno peni in ko ga močno udari, odide od njega.
bhūtēna dhr̥taḥ san saṁ prasabhaṁ cīcchabdaṁ karōti tanmukhāt phēṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
40 In rotil sem tvoje učence, da ga izženejo iz njega, pa niso mogli.«
tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpē nyavēdayaṁ kintu tē na śēkuḥ|
41 Jezus pa odgovori in reče: »O neverni in sprevrženi rod, kako dolgo bom še z vami in vas prenašal? Privedi svojega sina sèm.«
tadā yīśuravādīt, rē āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣyē? tava putramihānaya|
42 In ko je šele prihajal, ga je hudič vrgel dol ter ga trgal. In Jezus je oštel nečistega duha in ozdravil otroka ter ga ponovno izročil njegovemu očetu.
tatastasminnāgatamātrē bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamēdhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kr̥tvā tasya pitari samarpayāmāsa|
43 In vsi so bili osupli nad mogočno Božjo močjo. Toda medtem ko so se vsi čudili ob vseh stvareh, ki jih je Jezus storil, je svojim učencem rekel:
īśvarasya mahāśaktim imāṁ vilōkya sarvvē camaccakruḥ; itthaṁ yīśōḥ sarvvābhiḥ kriyābhiḥ sarvvairlōkairāścaryyē manyamānē sati sa śiṣyān babhāṣē,
44 »Naj te besede prodrejo v vaša ušesa, kajti Sin človekov bo izročen v človeške roke.«
kathēyaṁ yuṣmākaṁ karṇēṣu praviśatu, manuṣyaputrō manuṣyāṇāṁ karēṣu samarpayiṣyatē|
45 Toda tega govora niso razumeli in ta je bil skrit pred njimi, da ga niso zaznali in bali so se ga vprašati o tem govoru.
kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|
46 Potem je med njimi nastalo razmišljanje, kdo izmed njih naj bi bil največji.
tadanantaraṁ tēṣāṁ madhyē kaḥ śrēṣṭhaḥ kathāmētāṁ gr̥hītvā tē mithō vivādaṁ cakruḥ|
47 In Jezus, zaznavajoč misel njihovega srca, je vzel otroka ter ga postavil poleg sebe
tatō yīśustēṣāṁ manōbhiprāyaṁ viditvā bālakamēkaṁ gr̥hītvā svasya nikaṭē sthāpayitvā tān jagāda,
48 ter jim rekel: »Kdorkoli bo tega otroka sprejel v mojem imenu, sprejema mene in kdorkoli bo sprejel mene, sprejema tistega, ki me je poslal, kajti kdor je najmanjši med vami vsemi, ta isti bo velik.«
yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|
49 In Janez je odgovoril ter rekel: »Učitelj, nekoga smo videli v tvojem imenu izganjati hudiče in smo mu prepovedali, ker ne hodi skupaj z nami.«
aparañca yōhan vyājahāra hē prabhē tava nāmnā bhūtān tyājayantaṁ mānuṣam ēkaṁ dr̥ṣṭavantō vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣēdhām| tadānīṁ yīśuruvāca,
50 Toda Jezus mu je rekel: »Ne prepovejte mu, kajti kdor ni proti nam, je za nas.«
taṁ mā niṣēdhata, yatō yō janōsmākaṁ na vipakṣaḥ sa ēvāsmākaṁ sapakṣō bhavati|
51 In pripetilo se je, ko je prišel čas, da naj bi bil sprejet gor, se je on neomajno odločil, da gre v Jeruzalem
anantaraṁ tasyārōhaṇasamaya upasthitē sa sthiracētā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgrē dūtān prēṣayāmāsa|
52 in pred svojim obrazom je poslal poslance in ti so šli ter vstopili v vas Samarijanov, da pripravijo zanj.
tasmāt tē gatvā tasya prayōjanīyadravyāṇi saṁgrahītuṁ śōmirōṇīyānāṁ grāmaṁ praviviśuḥ|
53 Oni pa ga niso sprejeli, ker je bil njegov obraz, kakor da hoče iti v Jeruzalem.
kintu sa yirūśālamaṁ nagaraṁ yāti tatō hētō rlōkāstasyātithyaṁ na cakruḥ|
54 In ko sta njegova učenca, Jakob in Janez, to videla, sta rekla: »Gospod, hočeš, da ukaževa ognju, da pride dol z neba in jih pogoltne, kakor je storil Elija?«
ataēva yākūbyōhanau tasya śiṣyau tad dr̥ṣṭvā jagadatuḥ, hē prabhō ēliyō yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum ētān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
55 Toda on se je obrnil in ju oštel ter rekel: »Vidva ne vesta, iz kakšne vrste duha sta.
kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manōbhāvaḥ kaḥ, iti yūyaṁ na jānītha|
56 Kajti Sin človekov ni prišel, da pokonča človeška življenja, temveč, da jih reši.« In odšli so v drugo vas.
manujasutō manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ tē yayuḥ|
57 In pripetilo se je, ko so šli po poti, da mu je nek človek rekel: »Gospod, sledil ti bom, kamorkoli greš.«
tadanantaraṁ pathi gamanakālē jana ēkastaṁ babhāṣē, hē prabhō bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
58 In Jezus mu je rekel: »Lisice imajo luknje in ptice neba imajo gnezda, toda Sin človekov nima kam nasloniti svoje glave.«
tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
59 In drugemu je rekel: »Sledi mi.« Vendar je ta rekel: »Gospod, dovoli mi najprej, da grem in pokopljem svojega očeta.«
tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ēhi; tataḥ sa uvāca, hē prabhō pūrvvaṁ pitaraṁ śmaśānē sthāpayituṁ māmādiśatu|
60 Jezus mu je rekel: »Naj mrtvi pokopljejo svoje mrtve, ti pa pojdi in oznanjaj Božje kraljestvo.«
tadā yīśuruvāca, mr̥tā mr̥tān śmaśānē sthāpayantu kintu tvaṁ gatvēśvarīyarājyasya kathāṁ pracāraya|
61 Prav tako je rekel drugi: »Gospod, sledil ti bom, toda naj grem najprej in se poslovim od teh, ki so doma v moji hiši.«
tatōnyaḥ kathayāmāsa, hē prabhō mayāpi bhavataḥ paścād gaṁsyatē, kintu pūrvvaṁ mama nivēśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
62 In Jezus mu je rekel: »Nihče, ki svojo roko položi na plug in gleda nazaj, ni primeren za Božje kraljestvo.«
tadānīṁ yīśustaṁ prōktavān, yō janō lāṅgalē karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|

< Luka 9 >