< Luka 9 >

1 Potem je sklical skupaj svoje dvanajstere učence in jim dal moč in oblast nad vsemi hudiči in za ozdravljanje bolezni.
tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rogān pratikarttuñca tebhyaḥ śaktimādhipatyañca dadau|
2 In poslal jih je, da oznanjajo Božje kraljestvo in da ozdravljajo bolne.
aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rogiṇāmārogyaṁ karttuñca preraṇakāle tān jagāda|
3 Rekel jim je: »Za svoje potovanje ne vzemite ničesar, niti palic, prav tako ne malhe, niti kruha, niti denarja, niti ne imejte vsak po dva plašča.
yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|
4 In v katerokoli hišo vstopite, tam ostanite in od tam odidite.
yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|
5 Kdorkoli vas ne bo sprejel, kadar greste iz tega mesta, si iz svojih stopal otresite prav [ta] prah, v pričevanje proti njim.«
tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
6 In odpravili so se in šli skozi mesta in oznanjali evangelij in povsod ozdravljali.
atha te prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmeṣu bhramituṁ prārebhire|
7 Torej Herod, vladar četrtinskega dela province, je slišal o vsem, kar je bilo storjeno po njem; in bil je zmeden, zato ker so nekateri rekli, da je bil Janez obujen od mrtvih,
etarhi herod rājā yīśoḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhṛśamudvivije
8 in od nekaterih, da se je pojavil Elija in od drugih, da je vstal eden izmed starih prerokov.
yataḥ kecidūcuryohan śmaśānādudatiṣṭhat| kecidūcuḥ, eliyo darśanaṁ dattavān; evamanyalokā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
9 Herod pa je rekel: »Janeza sem jaz obglavil, toda kdo je ta, o katerem slišim takšne stvari?« In želel si je, da bi ga videl.
kintu heroduvāca yohanaḥ śiro'hamachinadam idānīṁ yasyedṛkkarmmaṇāṁ vārttāṁ prāpnomi sa kaḥ? atha sa taṁ draṣṭum aicchat|
10 In apostoli, ko so se vrnili, so mu povedali vse, kar so storili. In vzel jih je in odšel stran, na samo, v zapuščen kraj, ki je pripadal mestu z imenom Betsajda.
anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
11 Ko je množica to izvedela, mu je sledila in sprejel jih je ter jim govoril o Božjem kraljestvu in ozdravil te, ki so imeli potrebo po ozdravljenju.
paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|
12 In ko je dan začel minevati, potem so prišli dvanajsteri ter mu rekli: »Pošlji množico proč, da lahko gredo v mesta in naokoli po deželi ter prenočijo in si preskrbijo živeža, kajti tukaj smo na samotnem kraju.«
aparañca divāvasanne sati dvādaśaśiṣyā yīśorantikam etya kathayāmāsuḥ, vayamatra prāntarasthāne tiṣṭhāmaḥ, tato nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi kretuṁ jananivahaṁ bhavān visṛjatu|
13 Toda rekel jim je: »Vi jim dajte jesti.« Oni pa so rekli: »Nimamo več kot pet hlebov in dve ribi, razen, če bi šli in za vse te ljudi kupili hrano.«
tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|
14 Kajti bilo jih je okoli pet tisoč mož. In svojim učencem je rekel: »Primorajte jih, da se usedejo v skupine po petdeset.«
tatra prāyeṇa pañcasahasrāṇi puruṣā āsan|
15 In storili so tako in vse so primorali sesti.
tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkṛtya tānupaveśayata, tasmāt te tadanusāreṇa sarvvalokānupaveśayāpāsuḥ|
16 Tedaj je vzel pet hlebov in dve ribi in jih, zroč k nebu, blagoslovil in razlomil in dal učencem, da jih postavijo pred množico.
tataḥ sa tān pañca pūpān mīnadvayañca gṛhītvā svargaṁ vilokyeśvaraguṇān kīrttayāñcakre bhaṅktā ca lokebhyaḥ pariveṣaṇārthaṁ śiṣyeṣu samarpayāmbabhūva|
17 In jedli so in vsi so bili nasičeni. In od odlomkov, ki so jim ostali, je bilo nabranih dvanajst košar.
tataḥ sarvve bhuktvā tṛptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagṛhuḥ|
18 In pripetilo se je, ko je bil sam in molil, [da] so bili z njim njegovi učenci. In vprašal jih je, rekoč: »Kdo pravi množica, da sem jaz?«
athaikadā nirjane śiṣyaiḥ saha prārthanākāle tān papraccha, lokā māṁ kaṁ vadanti?
19 Rekli so in odgovorili: »›Janez Krstnik, ‹ toda nekateri pravijo: ›Elija‹ in drugi pravijo, da je vstal eden izmed starih prerokov.«
tataste prācuḥ, tvāṁ yohanmajjakaṁ vadanti; kecit tvām eliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kecid vadanti|
20 Rekel jim je: »Toda kdo vi pravite, da sem jaz?« Peter mu reče in odgovori: »Kristus od Boga.«
tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
21 In strogo jim je naročil in jim ukazal, da te besede ne povedo nobenemu človeku,
tadā sa tān dṛḍhamādideśa, kathāmetāṁ kasmaicidapi mā kathayata|
22 rekoč: »Sin človekov mora pretrpeti mnoge stvari in biti zavrnjen od starešin in visokih duhovnikov in pisarjev in umorjen bo in tretji dan bo obujen.«
sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|
23 Njim vsem pa je rekel: »Če hoče katerikoli človek priti za menoj, naj se odpove samemu sebi in vsak dan vzame svoj križ ter mi sledi.
aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dine dine kruśaṁ gṛhītvā ca mama paścādāgacchatu|
24 Kajti kdorkoli hoče rešiti svoje življenje, ga bo izgubil, toda kdorkoli hoče izgubiti svoje življenje zaradi mene, ta isti ga bo rešil.
yato yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
25 Kajti kaj človeku koristi, če si pridobi ves svet, pa izgubi samega sebe ali je zavržen?
kaścid yadi sarvvaṁ jagat prāpnoti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya ko lābhaḥ?
26 Kajti kdorkoli se bo sramoval mene in mojih besed, njega se bo sramoval Sin človekov, ko bo prišel v svoji lastni slavi in v [slavi] svojega Očeta in svetih angelov.
puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
27 Toda povem vam po resnici, tam bo nekaj tukaj navzočih, ki ne bodo okusili smrti, dokler ne bodo videli Božjega kraljestva.«
kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|
28 In pripetilo se je okoli osmega dne po teh govorih, da je vzel Petra in Janeza in Jakoba ter odšel gor na goro, da moli.
etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|
29 In medtem ko je molil, je bil videz njegovega obličja predrugačen in njegova oblačila so bila bela in sijoča.
atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
30 In glej, z njim sta govorila dva moža, ki sta bila Mojzes in Elija.
aparañca mūsā eliyaścobhau tejasvinau dṛṣṭau
31 Prikazala sta se v slavi in govorila o njegovem odhodu, ki naj bi ga dovršil v Jeruzalemu.
tau tena yirūśālampure yo mṛtyuḥ sādhiṣyate tadīyāṁ kathāṁ tena sārddhaṁ kathayitum ārebhāte|
32 Toda Peter in ta dva, ki sta bila z njim, so bili obteženi s spanjem. Ko so se zbudili, so videli njegovo slavo in dva moža, ki sta stala z njim.
tadā pitarādayaḥ svasya saṅgino nidrayākṛṣṭā āsan kintu jāgaritvā tasya tejastena sārddham uttiṣṭhantau janau ca dadṛśuḥ|
33 In pripetilo se je, ko sta odšla od njega, da je Peter rekel Jezusu: »Učitelj, dobro je za nas, da smo tukaj. Naredimo tri šotore: enega zate in enega za Mojzesa in enega za Elija, « pa ni vedel, kaj je govoril.
atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
34 Medtem ko je tako govoril, je prišel oblak in jih zasenčil in ko so vstopili v oblak, so se prestrašili.
aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|
35 In iz oblaka je prišel glas, rekoč: »Ta je moj ljubljeni Sin, njega poslušajte.«
tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|
36 In ko je glas minil, se je Jezus znašel sam. Oni pa so [to] obdržali zase in v tistih dneh nobenemu človeku niso povedali o teh stvareh, ki so jih videli.
iti śabde jāte te yīśumekākinaṁ dadṛśuḥ kintu te tadānīṁ tasya darśanasya vācamekāmapi noktvā manaḥsu sthāpayāmāsuḥ|
37 In pripetilo se je, da ga je naslednji dan, ko so prišli dol s hriba, srečalo mnogo ljudi.
pare'hani teṣu tasmācchailād avarūḍheṣu taṁ sākṣāt karttuṁ bahavo lokā ājagmuḥ|
38 In glej, mož iz skupine je zavpil, rekoč: »Učitelj, rotim te, poglej na mojega sina, kajti on je moj edini otrok.
teṣāṁ madhyād eko jana uccairuvāca, he guro ahaṁ vinayaṁ karomi mama putraṁ prati kṛpādṛṣṭiṁ karotu, mama sa evaikaḥ putraḥ|
39 In glej, duh ga napada in nenadoma vpije in trga ga, da se ponovno peni in ko ga močno udari, odide od njega.
bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
40 In rotil sem tvoje učence, da ga izženejo iz njega, pa niso mogli.«
tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|
41 Jezus pa odgovori in reče: »O neverni in sprevrženi rod, kako dolgo bom še z vami in vas prenašal? Privedi svojega sina sèm.«
tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|
42 In ko je šele prihajal, ga je hudič vrgel dol ter ga trgal. In Jezus je oštel nečistega duha in ozdravil otroka ter ga ponovno izročil njegovemu očetu.
tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|
43 In vsi so bili osupli nad mogočno Božjo močjo. Toda medtem ko so se vsi čudili ob vseh stvareh, ki jih je Jezus storil, je svojim učencem rekel:
īśvarasya mahāśaktim imāṁ vilokya sarvve camaccakruḥ; itthaṁ yīśoḥ sarvvābhiḥ kriyābhiḥ sarvvairlokairāścaryye manyamāne sati sa śiṣyān babhāṣe,
44 »Naj te besede prodrejo v vaša ušesa, kajti Sin človekov bo izročen v človeške roke.«
katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|
45 Toda tega govora niso razumeli in ta je bil skrit pred njimi, da ga niso zaznali in bali so se ga vprašati o tem govoru.
kintu te tāṁ kathāṁ na bubudhire, spaṣṭatvābhāvāt tasyā abhiprāyasteṣāṁ bodhagamyo na babhūva; tasyā āśayaḥ ka ityapi te bhayāt praṣṭuṁ na śekuḥ|
46 Potem je med njimi nastalo razmišljanje, kdo izmed njih naj bi bil največji.
tadanantaraṁ teṣāṁ madhye kaḥ śreṣṭhaḥ kathāmetāṁ gṛhītvā te mitho vivādaṁ cakruḥ|
47 In Jezus, zaznavajoč misel njihovega srca, je vzel otroka ter ga postavil poleg sebe
tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,
48 ter jim rekel: »Kdorkoli bo tega otroka sprejel v mojem imenu, sprejema mene in kdorkoli bo sprejel mene, sprejema tistega, ki me je poslal, kajti kdor je najmanjši med vami vsemi, ta isti bo velik.«
yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|
49 In Janez je odgovoril ter rekel: »Učitelj, nekoga smo videli v tvojem imenu izganjati hudiče in smo mu prepovedali, ker ne hodi skupaj z nami.«
aparañca yohan vyājahāra he prabhe tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
50 Toda Jezus mu je rekel: »Ne prepovejte mu, kajti kdor ni proti nam, je za nas.«
taṁ mā niṣedhata, yato yo janosmākaṁ na vipakṣaḥ sa evāsmākaṁ sapakṣo bhavati|
51 In pripetilo se je, ko je prišel čas, da naj bi bil sprejet gor, se je on neomajno odločil, da gre v Jeruzalem
anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|
52 in pred svojim obrazom je poslal poslance in ti so šli ter vstopili v vas Samarijanov, da pripravijo zanj.
tasmāt te gatvā tasya prayojanīyadravyāṇi saṁgrahītuṁ śomiroṇīyānāṁ grāmaṁ praviviśuḥ|
53 Oni pa ga niso sprejeli, ker je bil njegov obraz, kakor da hoče iti v Jeruzalem.
kintu sa yirūśālamaṁ nagaraṁ yāti tato heto rlokāstasyātithyaṁ na cakruḥ|
54 In ko sta njegova učenca, Jakob in Janez, to videla, sta rekla: »Gospod, hočeš, da ukaževa ognju, da pride dol z neba in jih pogoltne, kakor je storil Elija?«
ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
55 Toda on se je obrnil in ju oštel ter rekel: »Vidva ne vesta, iz kakšne vrste duha sta.
kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manobhāvaḥ kaḥ, iti yūyaṁ na jānītha|
56 Kajti Sin človekov ni prišel, da pokonča človeška življenja, temveč, da jih reši.« In odšli so v drugo vas.
manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|
57 In pripetilo se je, ko so šli po poti, da mu je nek človek rekel: »Gospod, sledil ti bom, kamorkoli greš.«
tadanantaraṁ pathi gamanakāle jana ekastaṁ babhāṣe, he prabho bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
58 In Jezus mu je rekel: »Lisice imajo luknje in ptice neba imajo gnezda, toda Sin človekov nima kam nasloniti svoje glave.«
tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
59 In drugemu je rekel: »Sledi mi.« Vendar je ta rekel: »Gospod, dovoli mi najprej, da grem in pokopljem svojega očeta.«
tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|
60 Jezus mu je rekel: »Naj mrtvi pokopljejo svoje mrtve, ti pa pojdi in oznanjaj Božje kraljestvo.«
tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|
61 Prav tako je rekel drugi: »Gospod, sledil ti bom, toda naj grem najprej in se poslovim od teh, ki so doma v moji hiši.«
tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
62 In Jezus mu je rekel: »Nihče, ki svojo roko položi na plug in gleda nazaj, ni primeren za Božje kraljestvo.«
tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|

< Luka 9 >