< Luka 4 >

1 In Jezus se je poln Svetega Duha vrnil od Jordana in po Duhu je bil voden v divjino
tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
2 in štirideset dni je bil skušan od hudiča. In v tistih dneh ni ničesar jedel, in ko so se končali, je bil potem lačen.
kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
3 In hudič mu je rekel: »Če si Božji Sin, ukaži temu kamnu, da naj postane kruh.«
tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
4 In Jezus mu je odgovoril, rekoč: »Pisano je: ›Da človek ne bo živel samo od kruha, temveč od vsake Božje besede.‹«
tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
5 In hudič, ki ga je vzel gor na visoko goro, mu je v trenutku časa pokazal vsa kraljestva sveta.
tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
6 In hudič mu je rekel: »Vso to oblast hočem predati tebi in njihovo slavo, kajti ta mi je izročena in dam jo komurkoli hočem.
paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
7 Če me torej hočeš oboževati, bo vsa tvoja.«
tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
8 Jezus pa je odgovoril in mu rekel: »Spravi se za menoj, Satan, kajti pisano je: ›Gospoda, svojega Boga, obožuj in njemu samemu služi.‹«
tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
9 In odvedel ga je v Jeruzalem in ga postavil na vrh templja ter mu rekel: »Če si Božji Sin, se vrzi od tod dol,
atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
10 kajti pisano je: ›Svojim angelom bo zate naročil, da te varujejo
pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
11 in na svojih rokah te bodo prenašali, da ne bi kadarkoli s svojo nogo treščil ob kamen.‹«
rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
12 Jezus pa mu odgovori in reče: »Rečeno je: ›Ne boš skušal Gospoda, svojega Boga.‹«
tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
13 In ko je hudič končal vse skušnjave, je za nekaj časa odšel od njega.
paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
14 In Jezus se je v moči Duha vrnil v Galilejo in tam je šel slôves o njem naokoli po vsem področju.
tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
15 In učil je v njihovih sinagogah in od vseh je bil proslavljen.
sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
16 In prišel je v Nazaret, kjer je bil vzgojen in kakor je bila njegova navada, je na šabatni dan odšel v sinagogo in vstal, da bi bral.
atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
17 In izročena mu je bila knjiga preroka Izaija. In ko je odprl knjigo, je našel mesto, kjer je bilo zapisano:
tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
18 »Gospodov Duh je nad menoj, ker me je mazilil, da oznanim evangelij revnim. Poslal me je, da ozdravim zlomljene v srcu, da oznanim jetnikom osvoboditev in slepim okrevanje vida, da izpustim na prostost te, ki so ranjeni,
ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
19 da oznanim sprejemljivo leto Gospodovo.«
pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
20 In zaprl je knjigo in jo dal nazaj služitelju ter se usedel. In oči vseh, ki so bili v sinagogi, so bile uprte vanj.
tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
21 In začel jim je govoriti: »Ta dan se je to pismo izpolnilo v vaših ušesih.«
anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
22 In vsi so očitno pričevali zanj ter se čudili ob milostnih besedah, ki so izvirale iz njegovih ust. In rekli so: »Ali ni to Jožefov sin?«
tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
23 Rekel jim je: »Zagotovo mi boste povedali ta pregovor: ›Zdravnik, ozdravi sebe.‹ Karkoli smo slišali, da je bilo storjeno v Kafarnáumu, prav tako stôri tukaj, v svoji deželi.«
tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
24 In rekel je: »Resnično, povem vam: ›Noben prerok ni sprejet v svoji lastni deželi.‹
punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
25 Toda povem vam po resnici, mnogo vdov je bilo v Izraelu v Elijevih dneh, ko je bilo nebo zaprto tri leta in šest mesecev, ko je bila velika lakota po vsej celotni deželi,
aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
26 toda k nobeni izmed njih ni bil poslan Elija, razen v Sarepto, mesto na Sidónskem, k ženski, ki je bila vdova.
kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
27 In v času preroka Elizeja je bilo v Izraelu mnogo gobavcev. In nobeden izmed njih ni bil očiščen, razen Sirca Naamána.«
aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
28 In ko so vsi ti v sinagogi slišali te besede, so bili izpolnjeni z besom
imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
29 in vstali so in ga pahnili iz mesta in ga odvedli na skalno strmino hriba, na katerem je bilo zgrajeno njihovo mesto, da bi ga lahko z glavo naprej vrgli dol.
nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
30 Toda šel je skozi njihovo sredo in odšel svojo pot
kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
31 in prišel dol v Kafarnáum, mesto v Galileji ter jih na šabatne dneve učil.
tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
32 In nad njegovim naukom so bili osupli, kajti njegova beseda je bila z oblastjo.
tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
33 In v sinagogi je bil človek, ki je imel duha nečistega hudiča in z močnim glasom je zakričal,
tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
34 rekoč: »Pusti nas pri miru, kaj imamo s teboj, ti Jezus Nazarečan? Si prišel, da nas uničiš? Poznam te, kdo si; Sveti od Boga.«
he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
35 Jezus pa ga je oštel, rekoč: »Umolkni in pridi ven iz njega.« In ko ga je hudič vrgel na sredo, je prišel iz njega in ga ni poškodoval.
tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
36 In vsi so bili osupli in med seboj so govorili, rekoč: »Kakšna beseda je to! Kajti z oblastjo in močjo ukazuje nečistim duhovom in ti pridejo ven.«
tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
37 In njegov slôves je šel naokoli v vsak kraj te dežele.
anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
38 In vstal je iz sinagoge ter vstopil v Simonovo hišo. Simonova tašča pa je bila prevzeta z veliko vročico in oni so ga zaradi nje rotili.
tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
39 In stopil je nad njo in oštel vročico in ta jo je zapustila in takoj je vstala ter jim služila.
tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
40 Torej ko je sonce zahajalo, so vsi, ki so imeli kogarkoli bolnega z raznimi boleznimi, te pripeljali k njemu in na vsakogar izmed njih je položil svoji roki ter jih ozdravil.
atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
41 In tudi hudiči so izhajali iz mnogih, kričali in govorili: »Ti si Kristus, Božji Sin.« In ko jih je ukoril, jim ni dovolil govoriti, kajti vedeli so, da je bil on Kristus.
tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
42 In ko je bil dan, se je odpravil in odšel na zapuščen kraj in množica ga je iskala in prišla k njemu in ga zadržala, da ne bi odšel od njih.
aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
43 Rekel jim je: »Tudi drugim mestom moram oznaniti Božje kraljestvo, kajti zato sem poslan.«
kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
44 In oznanjal je po galilejskih sinagogah.
atha gālīlo bhajanageheṣu sa upadideśa|

< Luka 4 >