< Luka 20 >

1 In pripetilo se je, da so na enega izmed tistih dni, ko je v templju učil ljudi in oznanjal evangelij, prišli nad njega visoki duhovniki in pisarji s starešinami
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 in mu spregovorili, rekoč: »Povej nam, s kakšno oblastjo delaš te stvari? Ali kdo je tisti, ki ti je dal to oblast?«
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 In odgovoril je ter jim rekel: »Tudi jaz vas bom vprašal eno besedo in odgovorite mi:
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 ›Ali je bil Janezov krst iz nebes ali od ljudi?‹«
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Oni pa so razpravljali med seboj, rekoč: »Če bomo rekli: ›Iz nebes, ‹ bo rekel: ›Zakaj mu potem niste verjeli?‹
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Toda če rečemo: ›Od ljudi, ‹ nas bodo vsi ljudje kamnali, kajti pregovorjeni so, da je bil Janez prerok.«
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 In odgovorili so, da ne morejo povedati, od kod je bil.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 In Jezus jim je rekel: »Niti vam jaz ne povem, s kakšno oblastjo delam te stvari.«
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Potem je začel ljudem govoriti to prispodobo: »Neki človek je zasadil vinograd in ga prepustil poljedelcem ter za dolgo časa odšel v daljno deželo.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Ob primernem obdobju pa je poslal k poljedelcem služabnika, da bi mu lahko dali od sadu vinograda, toda poljedelci so ga pretepli in ga odposlali praznega.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 On pa je ponovno poslal drugega služabnika in tudi njega so pretepli in sramotno ravnali z njim ter ga odposlali praznega.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Pa je ponovno poslal tretjega in tudi njega so ranili ter ga vrgli ven.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Potem je gospodar vinograda rekel: ›Kaj naj storim? Poslal bom svojega ljubljenega sina. Ko ga bodo videli, ga bodo mogoče spoštovali.‹
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Toda ko so ga poljedelci zagledali, so med seboj razpravljali, rekoč: ›Ta je dedič. Pridite, ubijmo ga, da bo dediščina lahko naša.‹
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Tako so ga vrgli iz vinograda in ga ubili. Kaj jim bo torej storil gospodar vinograda?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Prišel bo in uničil te poljedelce, vinograd pa bo dal drugim.« Ko pa so to slišali, so rekli: »Bog ne daj.«
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 On pa jih je pogledal in rekel: »Kaj je torej to, kar je pisano: ›Kamen, ki so ga graditelji zavrgli, ta isti je postal glava vogalu?‹
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Kdorkoli bo padel na ta kamen, bo razbit, toda na kogarkoli bo ta padel, ga bo zmlel v prah.‹«
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 In visoki duhovniki ter pisarji so skušali to isto uro položiti roke nanj; bali pa so se ljudi, kajti zaznali so, da je to prispodobo govoril proti njim.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 In opazovali so ga ter poslali oglednike, ki naj bi se hlinili [za] pravične može, da bi ga lahko prijeli za njegove besede, da bi ga tako lahko izročili voditeljevi moči in oblasti.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 In vprašali so ga, rekoč: »Učitelj, vemo, da prav govoriš in učiš niti ne sprejemaš zunanjega videza kogarkoli, temveč resnično učiš Božjo pot:
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 ›Ali je za nas zakonito, da dajemo cesarju davek ali ne?‹«
kaisararājāya karōsmābhi rdēyō na vā?
23 Vendar je zaznal njihovo prebrisanost in jim rekel: »Zakaj me skušate?
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 Pokažite mi kovanec. Čigavo podobo in napis ima?« Odgovorili so in rekli: »Cesarjevo.«
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 In rekel jim je: »Povrnite torej cesarju stvari, ki so cesarjeve, Bogu pa stvari, ki so Božje.«
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 In pred ljudmi ga niso mogli prijeti zaradi njegovih besed in čudili so se ob njegovem odgovoru in molčali.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Potem so prišli k njemu nekateri izmed saducejev, ki zanikajo, da obstaja kakršnokoli vstajenje in vprašali so ga,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 rekoč: »Učitelj, Mojzes nam je napisal: ›Če komu umre brat, ki ima ženo in umre brez otrok, da naj njegov brat vzame njegovo ženo in svojemu bratu obudi seme.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Bilo je torej sedem bratov in prvi je vzel ženo ter umrl brez otrok.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 In drugi jo je vzel za ženo ter umrl brez otrok.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 In vzel jo je tretji in na podoben način tudi sedmi, pa niso zapustili otrok in so umrli.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Zadnja izmed vseh je umrla tudi ženska.
śēṣē sā strī ca mamāra|
33 Čigava žena od teh bo torej ob vstajenju? Kajti sedem jo je imelo za ženo.‹«
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Jezus jim odgovori in reče: »Otroci tega sveta se poročajo in so dane v zakon, (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 toda tisti, ki bodo šteti za vredne, da dosežejo oni svet in vstajenje od mrtvih, se ne bodo niti poročali, niti ne bodo dane v zakon, (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 niti ne morejo več umreti, kajti enaki so angelom in so Božji otroci, saj so otroci vstajenja.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Torej, da so mrtvi obujeni, je pokazal celó Mojzes pri grmu, ko je imenoval Gospoda ›Bog Abrahamov in Bog Izakov in Bog Jakobov.‹
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Kajti on ni Bog mrtvih, temveč živih, kajti njemu vsi živijo.«
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Tedaj so nekateri izmed pisarjev odgovorili in rekli: »Učitelj, dobro si povedal.«
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Nató pa se ga niso drznili vprašati nobenega vprašanja več.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 In rekel jim je: »Kako pravijo, da je Kristus Davidov sin?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 In sam David pravi v knjigi Psalmov: › Gospod je rekel mojemu Gospodu: ›Sedi na mojo desnico,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 dokler ne naredim tvojih sovražnikov [za] tvojo pručko.‹‹
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 David mu torej reče Gospod, kako je potem on njegov sin?«
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Potem je pred občinstvom vseh ljudi svojim učencem rekel:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 »Pazite se pisarjev, ki želijo hoditi v dolgih svečanih oblačilih in imajo radi pozdrave na trgih in najvišje sedeže v sinagogah ter vodilna mesta na praznovanjih,
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 ki vdovam požirajo hiše in zaradi lepšega delajo dolge molitve; isti bodo prejeli večje prekletstvo.«
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luka 20 >