< От Луки святое благовествование 5 >

1 Бысть же належащу Ему народу, да быша слышали слово Божие, и Той бе стоя при езере Геннисаретсте:
अनन्तरं यीशुरेकदा गिनेषरथ्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
2 и виде два корабля стояща при езере: рыбарие же отшедше от нею, измываху мрежи.
तदानीं स ह्दस्य तीरसमीपे नौद्वयं ददर्श कि न्च मत्स्योपजीविनो नावं विहाय जालं प्रक्षालयन्ति।
3 Влез же в един от кораблю, иже бе Симонов, моли его от земли отступити мало: и сед учаше из корабля народы.
ततस्तयोर्द्वयो र्मध्ये शिमोनो नावमारुह्य तीरात् कि न्चिद्दूरं यातुं तस्मिन् विनयं कृत्वा नौकायामुपविश्य लोकान् प्रोपदिष्टवान्।
4 Якоже преста глаголя, рече к Симону: поступи во глубину, и вверзите мрежи вашя в ловитву.
पश्चात् तं प्रस्तावं समाप्य स शिमोनं व्याजहार, गभीरं जलं गत्वा मत्स्यान् धर्त्तुं जालं निक्षिप।
5 И отвещав Симон рече Ему: Наставниче, об нощь всю труждшеся, ничесоже яхом: по глаголголу же Твоему ввергу мрежу.
ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।
6 И се сотворше, яша множество рыб много: протерзашеся же мрежа их.
अथ जाले क्षिप्ते बहुमत्स्यपतनाद् आनायः प्रच्छिन्नः।
7 И помануша причастником, иже беху во друзем корабли, да пришедше помогут им: и приидоша, и исполниша оба корабля, яко погружатися има.
तस्माद् उपकर्त्तुम् अन्यनौस्थान् स ण्गिन आयातुम् इ ण्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।
8 Видев же Симон Петр, припаде к коленома Иисусовома, глаголя: изыди от мене, яко муж грешен есмь, Господи.
तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।
9 Ужас бо одержаше его и вся сущыя с ним, о ловитве рыб, яже яша:
यतो जाले पतितानां मत्स्यानां यूथात् शिमोन् तत्स ण्गिनश्च चमत्कृतवन्तः; शिमोनः सहकारिणौ सिवदेः पुत्रौ याकूब् योहन् चेमौ तादृशौ बभूवतुः।
10 такожде же Иакова и Иоанна сына Зеведеова, яже беста обещника Симонови. И рече к Симону Иисус: не бойся: отселе будеши человеки ловя.
तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।
11 И извлекше (оба) корабля на землю, оставльше вся, вслед Его идоша.
अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।
12 И бысть егда бе Иисус во единем от градов, и се, муж исполнь прокажения: и видев Иисуса, пад ниц, моляся Ему, глаголя: Господи, аще хощеши, можеши мя очистити.
ततः परं यीशौ कस्मिंश्चित् पुरे तिष्ठति जन एकः सर्व्वा ण्गकुष्ठस्तं विलोक्य तस्य समीपे न्युब्जः पतित्वा सविनयं वक्तुमारेभे, हे प्रभो यदि भवानिच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
13 И простер руку, коснуся его, рек: хощу, очистися. И абие проказа отиде от него.
तदानीं स पाणिं प्रसार्य्य तद ण्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।
14 И Той заповеда ему ни комуже поведати: но шед покажися иереови, и принеси о очищении твоем, якоже повеле Моисей, во свидетелство им.
पश्चात् स तमाज् नापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीप न्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज् नानुसारेण द्रव्यमुत्मृजस्व च।
15 Прохождаше же паче слово о Нем: и схождахуся народи мнози слышати и целитися от Него от недуг своих.
तथापि यीशोः सुख्याति र्बहु व्याप्तुमारेभे कि न्च तस्य कथां श्रोतुं स्वीयरोगेभ्यो मोक्तु न्च लोका आजग्मुः।
16 Той же бе отходя в пустыню и моляся.
अथ स प्रान्तरं गत्वा प्रार्थया न्चक्रे।
17 И бысть во един от дний, и Той бе учя: и беху седяще фарисее и законоучителие, иже беху пришли от всякия веси Галилейския и Иудейския и Иерусалимския: и сила Господня бе изцеляющи их:
अपर न्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।
18 и се, мужие носяще на одре человека, иже бе разслаблен, и искаху внести его и положити пред Ним:
पश्चात् कियन्तो लोका एकं पक्षाघातिनं खट्वायां निधाय यीशोः समीपमानेतुं सम्मुखे स्थापयितु न्च व्याप्रियन्त।
19 и не обретше куде внести его народа ради, взлезше на храм, сквозе скуделы низвесиша его со одром на среду пред Иисуса.
किन्तु बहुजननिवहसम्वाधात् न शक्नुवन्तो गृहोपरि गत्वा गृहपृष्ठं खनित्वा तं पक्षाघातिनं सखट्वं गृहमध्ये यीशोः सम्मुखे. अवरोहयामासुः।
20 И видев веру их, рече ему: человече, оставляюттися греси твои.
तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।
21 И начаша помышляти книжницы и фарисее, глаголюще: кто есть сей, иже глаголет хулы? Кто может оставляти грехи, токмо един Бог?
तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?
22 Разумев же Иисус помышления их, отвещав рече к ним: что помышляете в сердцах ваших?
तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?
23 Что есть удобее рещи: оставляюттися греси твои? Или рещи: востани и ходи?
तव पापक्षमा जाता यद्वा त्वमुत्थाय व्रज एतयो र्मध्ये का कथा सुकथ्या?
24 Но да увесте, яко власть имать Сын Человеческий на земли отпущати грехи, рече разслабленному: тебе глаголю: востани, и возми одр твой, и иди в дом твой.
किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं j नातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।
25 И абие востав пред ними, взем, на немже лежаше, иде в дом свой, славя Бога.
तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ।
26 И ужас прият всех, и славляху Бога: и исполнишася страха, глаголюще, яко видехом преславная днесь.
तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।
27 И посем изыде, и узре мытаря именем Левию, седяща на мытнице, и рече ему: иди по Мне.
ततः परं बहिर्गच्छन् करस न्चयस्थाने लेविनामानं करस न्चायकं दृष्ट्वा यीशुस्तमभिदधे मम पश्चादेहि।
28 И оставль вся, востав вслед Его иде.
तस्मात् स तत्क्षणात् सर्व्वं परित्यज्य तस्य पश्चादियाय।
29 И сотвори учреждение велие Левий Ему в дому своем: и бе народ мытарей мног, и инех, иже бяху с ним возлежаще.
अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करस न्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।
30 И роптаху книжницы на Него и фарисее, ко учеником Его глаголюще: почто с мытари и грешники ясте и пиете?
तस्मात् कारणात् चण्डालानां पापिलोकाना न्च स ण्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनो. अध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।
31 И отвещав Иисус рече к ним: не требуют здравии врача, но болящии:
तस्माद् यीशुस्तान् प्रत्यवोचद् अरोगलोकानां चिकित्सकेन प्रयोजनं नास्ति किन्तु सरोगाणामेव।
32 не приидох призвати праведных, но грешныя в покаяние.
अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।
33 Они же реша к Нему: почто ученицы Иоанновы постятся часто и молитвы творят, такожде и фарисейстии, а Твои ядят и пиют?
ततस्ते प्रोचुः, योहनः फिरूशिना न्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भु न्जते पिवन्ति च?
34 Он же рече к ним: еда можете сыны брачныя, дондеже жених с ними есть, сотворити поститися?
तदा स तानाचख्यौ वरे स ण्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?
35 Приидут же дние, егда отят будет от них жених, и тогда постятся в тыя дни.
किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।
36 Глаголаше же и притчу к ним, яко никтоже приставления ризы новы приставляет на ризу ветху: аще ли же ни, и новую раздерет, и ветсей не согласует еже от новаго.
सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेल न्च न भवति।
37 И никтоже вливает вина нова в мехи ветхи: аще ли же ни, расторгнет новое вино мехи, и само излиется, и меси погибнут:
पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति।
38 но вино новое в мехи новы вливати: и обоя соблюдутся.
ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।
39 И никтоже пив ветхое, абие хощет новаго: глаголет бо: ветхое лучше есть.
अपर न्च पुरातनं द्राक्षारसं पीत्वा कोपि नूतनं न वा न्छति, यतः स वक्ति नूतनात् पुरातनम् प्रशस्तम्।

< От Луки святое благовествование 5 >