< От Луки святое благовествование 15 >

1 Бяху же приближающеся к Нему вси мытарие и грешницы, послушати Его.
tadA karasanjcAyinaH pApinazca lOkA upadEzkathAM zrOtuM yIzOH samIpam Agacchan|
2 И роптаху фарисее и книжницы, глаголюще, яко Сей грешники приемлет и с ними яст.
tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|
3 Рече же к ним притчу сию, глаголя:
tadA sa tEbhya imAM dRSTAntakathAM kathitavAn,
4 кий человек от вас имый сто овец, и погубль едину от них, не оставит ли девятидесяти и девяти в пустыни и идет вслед погибшия, дондеже обрящет ю?
kasyacit zatamESESu tiSThatmu tESAmEkaM sa yadi hArayati tarhi madhyEprAntaram EkOnazatamESAn vihAya hAritamESasya uddEzaprAptiparyyanataM na gavESayati, EtAdRzO lOkO yuSmAkaM madhyE ka AstE?
5 И обрет возлагает на раме свои радуяся:
tasyOddEzaM prApya hRSTamanAstaM skandhE nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,
6 и пришед в дом, созывает други и соседы, глаголя им: радуйтеся со мною, яко обретох овцу мою погибшую.
hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|
7 Глаголю вам, яко тако радость будет на небеси о единем грешнице кающемся, нежели о девятидесятих и девяти праведник, иже не требуют покаяния.
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
8 Или кая жена имущи десять драхм, аще погубит драхму едину, не вжигает ли светилника, и пометет храмину, и ищет прилежно, дондеже обрящет?
aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?
9 И обретши созывает другини и соседы, глаголющи: радуйтеся со мною, яко обретох драхму погибшую.
prAptE sati bandhubAndhavasamIpavAsinIrAhUya kathayati, hAritaM rUpyakhaNPaM prAptAhaM tasmAdEva mayA sArddham Anandata|
10 Тако, глаголю вам, радость бывает пред Ангелы Божиими о единем грешнице кающемся.
tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
11 Рече же: человек некий име два сына:
aparanjca sa kathayAmAsa, kasyacid dvau putrAvAstAM,
12 и рече юнейший ею отцу: отче, даждь ми достойную часть имения. И раздели има имение.
tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|
13 И не по мнозех днех собрав все мний сын, отиде на страну далече, и ту расточи имение свое, живый блудно.
katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|
14 Изжившу же ему все, бысть глад крепок на стране той, и той начат лишатися:
tasya sarvvadhanE vyayaM gatE taddEzE mahAdurbhikSaM babhUva, tatastasya dainyadazA bhavitum ArEbhE|
15 и шед прилепися единому от житель тоя страны: и посла его на села своя пасти свиния:
tataH paraM sa gatvA taddEzIyaM gRhasthamEkam Azrayata; tataH sataM zUkaravrajaM cArayituM prAntaraM prESayAmAsa|
16 и желаше насытити чрево свое от рожец, яже ядяху свиния: и никтоже даяше ему.
kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEna piciNPapUraNAM vavAnjcha|
17 В себе же пришед, рече: колико наемником отца моего избывают хлебы, аз же гладом гиблю?
zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|
18 Востав иду ко отцу моему, и реку ему: отче, согреших на небо и пред тобою,
ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam
19 и уже несмь достоин нарещися сын твой: сотвори мя яко единаго от наемник твоих.
tava putraiti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya|
20 И востав иде ко отцу своему. Еще же ему далече сущу, узре его отец его, и мил ему бысть, и тек нападе на выю его, и облобыза его.
pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
21 Рече же ему сын: отче, согреших на небо и пред тобою, и уже несмь достоин нарещися сын твой.
tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putraiti vikhyAtO bhavituM na yOgyOsmi ca|
22 Рече же отец к рабом своим: изнесите одежду первую и облецыте его, и дадите перстень на руку его и сапоги на нозе:
kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;
23 и приведше телец упитанный заколите, и ядше веселимся:
puSTaM gOvatsam AnIya mArayata ca taM bhuktvA vayam AnandAma|
24 яко сын мой сей мертв бе, и оживе: и изгибл бе, и обретеся. И начаша веселитися.
yatO mama putrOyam amriyata punarajIvId hAritazca labdhObhUt tatasta Ananditum ArEbhirE|
25 Бе же сын его старей на селе: и яко грядый приближися к дому, слыша пение и лики:
tatkAlE tasya jyESThaH putraH kSEtra AsIt| atha sa nivEzanasya nikaTaM Agacchan nRtyAnAM vAdyAnAnjca zabdaM zrutvA
26 и призвав единаго от отрок, вопрошаше: что (убо) сия суть?
dAsAnAm Ekam AhUya papraccha, kiM kAraNamasya?
27 Он же рече ему, яко брат твой прииде: и закла отец твой телца упитанна, яко здрава его прият.
tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraM prApya puSTaM gOvatsaM mAritavAn|
28 Разгневася же, и не хотяше внити. Отец же его изшед моляше его.
tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE; tatastasya pitA bahirAgatya taM sAdhayAmAsa|
29 Он же отвещав рече отцу: се, толико лет работаю тебе и николиже заповеди твоя преступих, и мне николиже дал еси козляте, да со други своими возвеселился бых:
tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
30 егда же сын твой сей, изядый твое имение с любодейцами, прииде, заклал еси ему телца питомаго.
kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|
31 Он же рече ему: чадо, ты всегда со мною еси, и вся моя твоя суть:
tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAstE tatsarvvaM tava|
32 возвеселитижеся и возрадовати подобаше, яко брат твой сей мертв бе, и оживе: и изгибл бе, и обретеся.
kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|

< От Луки святое благовествование 15 >