< От Иоанна святое благовествование 9 >

1 И мимоидый виде человека слепа от рождества.
tata. h para. m yii"surgacchan maargamadhye janmaandha. m naram apa"syat|
2 И вопросиша Его ученицы Его, глаголюще: Равви, кто согреши, сей ли, или родителя его, яко слеп родися?
tata. h "si. syaastam ap. rcchan he guro naroya. m svapaapena vaa svapitraa. h paapenaandho. ajaayata?
3 Отвеща Иисус: ни сей согреши, ни родителя его, но да явятся дела Божия на нем:
tata. h sa pratyuditavaan etasya vaasya pitro. h paapaad etaad. r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|
4 мне подобает делати дела Пославшаго Мя, дондеже день есть: приидет нощь, егда никтоже может делати:
dine ti. s.thati matprerayitu. h karmma mayaa karttavya. m yadaa kimapi karmma na kriyate taad. r"sii ni"saagacchati|
5 егда в мире есмь, свет есмь миру.
aha. m yaavatkaala. m jagati ti. s.thaami taavatkaala. m jagato jyoti. hsvaruuposmi|
6 Сия рек, плюну на землю, и сотвори брение от плюновения, и помаза очи брением слепому,
ityukttaa bhuumau ni. s.thiiva. m nik. sipya tena pa"nka. m k. rtavaan
7 и рече ему: иди, умыйся в купели Силоамсте, еже сказается послан. Иде убо и умыся, и прииде видя.
pa"scaat tatpa"nkena tasyaandhasya netre pralipya tamityaadi"sat gatvaa "silohe. arthaat preritanaamni sarasi snaahi| tatondho gatvaa tatraasnaat tata. h prannacak. su rbhuutvaa vyaaghu. tyaagaat|
8 Соседи же и иже бяху видели его прежде, яко слеп бе, глаголаху: не сей ли есть седяй и просяй?
apara nca samiipavaasino lokaa ye ca ta. m puurvvamandham apa"syan te bakttum aarabhanta yondhaloko vartmanyupavi"syaabhik. sata sa evaaya. m jana. h ki. m na bhavati?
9 Овии глаголаху, яко сей есть: инии же (глаголаху), яко подобен ему есть. Он (же) глаголаше, яко аз есмь.
kecidavadan sa eva kecidavocan taad. r"so bhavati kintu sa svayamabraviit sa evaaha. m bhavaami|
10 Глаголаху же ему: како ти отверзостеся очи?
ataeva te. ap. rcchan tva. m katha. m d. r.s. ti. m paaptavaan?
11 Отвеща он и рече: Человек нарицаемый Иисус брение сотвори и помаза очи мои и рече ми: иди в купель Силоамлю и умыйся. Шед же и умывся, прозрех.
tata. h sovadad yii"sanaamaka eko jano mama nayane pa"nkena pralipya ityaaj naapayat "silohakaasaara. m gatvaa tatra snaahi| tatastatra gatvaa mayi snaate d. r.s. timaha. m labdhavaan|
12 Реша убо ему: кто Той есть? Глагола: не вем.
tadaa te. avadan sa pumaan kutra? tenoktta. m naaha. m jaanaami|
13 Ведоша (же) его к фарисеом, иже бе иногда слеп.
apara. m tasmin puurvvaandhe jane phiruu"sinaa. m nika. tam aaniite sati phiruu"sinopi tamap. rcchan katha. m d. r.s. ti. m praaptosi?
14 Бе же суббота, егда сотвори брение Иисус и отверзе ему очи.
tata. h sa kathitavaan sa pa"nkena mama netre. alimpat pa"scaad snaatvaa d. r.s. timalabhe|
15 Паки же вопрошаху его и фарисее, како прозре. Он же рече им: брение положи мне на очи, и умыхся, и вижу.
kintu yii"su rvi"sraamavaare karddama. m k. rtvaa tasya nayane prasanne. akarod itikaara. naat katipayaphiruu"sino. avadan
16 Глаголаху убо от фарисей нецыи: несть Сей от Бога Человек, яко субботу не хранит. Овии глаголаху: како может человек грешен сицева знамения творити? И распря бе в них.
sa pumaan ii"svaraanna yata. h sa vi"sraamavaara. m na manyate| tatonye kecit pratyavadan paapii pumaan kim etaad. r"sam aa"scaryya. m karmma karttu. m "saknoti?
17 Глаголаху (убо) слепцу паки: ты что глаголеши о Нем, яко отверзе очи твои? Он же рече, яко пророк есть.
ittha. m te. saa. m paraspara. m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta. m puurvvaandha. m maanu. sam apraak. su. h yo janastava cak. su. sii prasanne k. rtavaan tasmin tva. m ki. m vadasi? sa ukttavaan sa bhavi"sadvaadii|
18 Не яша убо веры Иудее о нем, яко слеп бе и прозре, дондеже возгласиша родителя того прозревшаго
sa d. r.s. tim aaptavaan iti yihuudiiyaastasya d. r.s. ti. m praaptasya janasya pitro rmukhaad a"srutvaa na pratyayan|
19 и вопросиша я, глаголюще: сей ли есть сын ваю, егоже вы глаголете, яко слеп родися? Како убо ныне видит?
ataeva te taavap. rcchan yuvayo rya. m putra. m janmaandha. m vadatha. h sa kimaya. m? tarhiidaanii. m katha. m dra. s.tu. m "saknoti?
20 Отвещаста (же) им родителя его и реста: вемы, яко сей есть сын наю и яко слеп родися:
tatastasya pitarau pratyavocataam ayam aavayo. h putra aa janerandha"sca tadapyaavaa. m jaaniiva. h
21 како же ныне видит, не вемы, или кто отверзе ему очи, мы не вемы: сам возраст имать, самого вопросите, сам о себе да глаголет.
kintvadhunaa katha. m d. r.s. ti. m praaptavaan tadaavaa. m n jaaniiva. h kosya cak. su. sii prasanne k. rtavaan tadapi na jaaniiva e. sa vaya. hpraapta ena. m p. rcchata svakathaa. m svaya. m vak. syati|
22 Сия рекоста родителя его, яко боястася Жидов: уже бо бяху сложилися Жидове, да, аще кто Его исповесть Христа, отлучен от сонмища будет:
yihuudiiyaanaa. m bhayaat tasya pitarau vaakyamidam avadataa. m yata. h kopi manu. syo yadi yii"sum abhi. sikta. m vadati tarhi sa bhajanag. rhaad duuriikaari. syate yihuudiiyaa iti mantra. naam akurvvan
23 сего ради родителя его рекоста, яко возраст имать, самого вопросите.
atastasya pitarau vyaaharataam e. sa vaya. hpraapta ena. m p. rcchata|
24 Возгласиша же вторицею человека, иже бе слеп, и реша ему: даждь славу Богу: мы вемы, яко Человек Сей грешен есть.
tadaa te puna"sca ta. m puurvvaandham aahuuya vyaaharan ii"svarasya gu. naan vada e. sa manu. sya. h paapiiti vaya. m jaaniima. h|
25 Отвеща убо он и рече: аще грешен есть, не вем: едино вем, яко слеп бех, ныне же вижу.
tadaa sa ukttavaan sa paapii na veti naaha. m jaane puurvaamandha aasamaham adhunaa pa"syaamiiti maatra. m jaanaami|
26 Реша же ему паки: что сотвори тебе? Како отверзе очи твои?
te punarap. rcchan sa tvaa. m prati kimakarot? katha. m netre prasanne. akarot?
27 Отвеща им: рекох вам уже, и не слышасте: что паки хощете слышати? Еда и вы ученицы Его хощете быти?
tata. h sovaadiid ekak. rtvokathaya. m yuuya. m na "s. r.nutha tarhi kuta. h puna. h "srotum icchatha? yuuyamapi ki. m tasya "si. syaa bhavitum icchatha?
28 Они же укориша его и реша (ему): ты ученик еси Того: мы же Моисеовы есмы ученицы:
tadaa te ta. m tirask. rtya vyaaharan tva. m tasya "si. syo vaya. m muusaa. h "si. syaa. h|
29 мы вемы, яко Моисеови глагола Бог, Сего же не вемы, откуду есть.
muusaavaktre. ne"svaro jagaada tajjaaniima. h kintve. sa kutratyaloka iti na jaaniima. h|
30 Отвеща человек и рече им: о сем бо дивно есть, яко вы не весте, откуду есть, и отверзе очи мои:
sovadad e. sa mama locane prasanne. akarot tathaapi kutratyaloka iti yuuya. m na jaaniitha etad aa"scaryya. m bhavati|
31 вемы же, яко грешники Бог не послушает, но аще кто Богочтец есть и волю Его творит, того послушает:
ii"svara. h paapinaa. m kathaa. m na "s. r.noti kintu yo janastasmin bhakti. m k. rtvaa tadi. s.takriyaa. m karoti tasyaiva kathaa. m "s. r.noti etad vaya. m jaaniima. h|
32 от века несть слышано, яко кто отверзе очи слепу рождену: (aiōn g165)
kopi manu. syo janmaandhaaya cak. su. sii adadaat jagadaarambhaad etaad. r"sii. m kathaa. m kopi kadaapi naa"s. r.not| (aiōn g165)
33 аще не бы был Сей от Бога, не могл бы творити ничесоже.
asmaad e. sa manu. syo yadii"svaraannaajaayata tarhi ki ncidapiid. r"sa. m karmma karttu. m naa"saknot|
34 Отвещаша и реша ему: во гресех ты родился еси весь, и ты ли ны учиши? И изгнаша его вон.
te vyaaharan tva. m paapaad ajaayathaa. h kimasmaan tva. m "sik. sayasi? pa"scaatte ta. m bahirakurvvan|
35 Услыша Иисус, яко изгнаша его вон, и обрет его, рече ему: ты веруеши ли в Сына Божия?
tadanantara. m yihuudiiyai. h sa bahirakriyata yii"suriti vaarttaa. m "srutvaa ta. m saak. saat praapya p. r.s. tavaan ii"svarasya putre tva. m vi"svasi. si?
36 Отвеща он и рече: и кто есть, Господи, да верую в Него?
tadaa sa pratyavocat he prabho sa ko yat tasminnaha. m vi"svasimi?
37 Рече же ему Иисус: и видел еси Его, и Глаголяй с тобою Той есть.
tato yii"su. h kathitavaan tva. m ta. m d. r.s. tavaan tvayaa saaka. m ya. h katha. m kathayati saeva sa. h|
38 Он же рече: верую, Господи. И поклонися Ему.
tadaa he prabho vi"svasimiityuktvaa sa ta. m pra. naamat|
39 И рече Иисус: на суд Аз в мир сей приидох, да невидящии видят, и видящии слепи будут.
pa"scaad yii"su. h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye. na jagadaaham aagaccham|
40 И слышаша от фарисей сия сущии с Ним и реша Ему: еда и мы слепи есмы?
etat "srutvaa nika. tasthaa. h katipayaa. h phiruu"sino vyaaharan vayamapi kimandhaa. h?
41 Рече им Иисус: аще бысте слепи были, не бысте имели греха: ныне же глаголете, яко видим, грех убо ваш пребывает.
tadaa yii"suravaadiid yadyandhaa abhavata tarhi paapaani naati. s.than kintu pa"syaamiiti vaakyavadanaad yu. smaaka. m paapaani ti. s.thanti|

< От Иоанна святое благовествование 9 >