< От Иоанна святое благовествование 9 >

1 И мимоидый виде человека слепа от рождества.
ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।
2 И вопросиша Его ученицы Его, глаголюще: Равви, кто согреши, сей ли, или родителя его, яко слеп родися?
ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धो. अजायत?
3 Отвеща Иисус: ни сей согреши, ни родителя его, но да явятся дела Божия на нем:
ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।
4 мне подобает делати дела Пославшаго Мя, дондеже день есть: приидет нощь, егда никтоже может делати:
दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
5 егда в мире есмь, свет есмь миру.
अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।
6 Сия рек, плюну на землю, и сотвори брение от плюновения, и помаза очи брением слепому,
इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन प ण्कं कृतवान्
7 и рече ему: иди, умыйся в купели Силоамсте, еже сказается послан. Иде убо и умыся, и прииде видя.
पश्चात् तत्प ण्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे. अर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
8 Соседи же и иже бяху видели его прежде, яко слеп бе, глаголаху: не сей ли есть седяй и просяй?
अपर न्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?
9 Овии глаголаху, яко сей есть: инии же (глаголаху), яко подобен ему есть. Он (же) глаголаше, яко аз есмь.
केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि।
10 Глаголаху же ему: како ти отверзостеся очи?
अतएव ते. अपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?
11 Отвеща он и рече: Человек нарицаемый Иисус брение сотвори и помаза очи мои и рече ми: иди в купель Силоамлю и умыйся. Шед же и умывся, прозрех.
ततः सोवदद् यीशनामक एको जनो मम नयने प ण्केन प्रलिप्य इत्याज् नापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।
12 Реша убо ему: кто Той есть? Глагола: не вем.
तदा ते. अवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि।
13 Ведоша (же) его к фарисеом, иже бе иногда слеп.
अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?
14 Бе же суббота, егда сотвори брение Иисус и отверзе ему очи.
ततः स कथितवान् स प ण्केन मम नेत्रे. अलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।
15 Паки же вопрошаху его и фарисее, како прозре. Он же рече им: брение положи мне на очи, и умыхся, и вижу.
किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्ने. अकरोद् इतिकारणात् कतिपयफिरूशिनो. अवदन्
16 Глаголаху убо от фарисей нецыи: несть Сей от Бога Человек, яко субботу не хранит. Овии глаголаху: како может человек грешен сицева знамения творити? И распря бе в них.
स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
17 Глаголаху (убо) слепцу паки: ты что глаголеши о Нем, яко отверзе очи твои? Он же рече, яко пророк есть.
इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।
18 Не яша убо веры Иудее о нем, яко слеп бе и прозре, дондеже возгласиша родителя того прозревшаго
स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्।
19 и вопросиша я, глаголюще: сей ли есть сын ваю, егоже вы глаголете, яко слеп родися? Како убо ныне видит?
अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति?
20 Отвещаста (же) им родителя его и реста: вемы, яко сей есть сын наю и яко слеп родися:
ततस्तस्य पितरौ प्रत्यवोचताम् अयम् आवयोः पुत्र आ जनेरन्धश्च तदप्यावां जानीवः
21 како же ныне видит, не вемы, или кто отверзе ему очи, мы не вемы: сам возраст имать, самого вопросите, сам о себе да глаголет.
किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां n जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।
22 Сия рекоста родителя его, яко боястася Жидов: уже бо бяху сложилися Жидове, да, аще кто Его исповесть Христа, отлучен от сонмища будет:
यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्
23 сего ради родителя его рекоста, яко возраст имать, самого вопросите.
अतस्तस्य पितरौ व्याहरताम् एष वयःप्राप्त एनं पृच्छत।
24 Возгласиша же вторицею человека, иже бе слеп, и реша ему: даждь славу Богу: мы вемы, яко Человек Сей грешен есть.
तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।
25 Отвеща убо он и рече: аще грешен есть, не вем: едино вем, яко слеп бех, ныне же вижу.
तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।
26 Реша же ему паки: что сотвори тебе? Како отверзе очи твои?
ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने. अकरोत्?
27 Отвеща им: рекох вам уже, и не слышасте: что паки хощете слышати? Еда и вы ученицы Его хощете быти?
ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ?
28 Они же укориша его и реша (ему): ты ученик еси Того: мы же Моисеовы есмы ученицы:
तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।
29 мы вемы, яко Моисеови глагола Бог, Сего же не вемы, откуду есть.
मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।
30 Отвеща человек и рече им: о сем бо дивно есть, яко вы не весте, откуду есть, и отверзе очи мои:
सोवदद् एष मम लोचने प्रसन्ने. अकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।
31 вемы же, яко грешники Бог не послушает, но аще кто Богочтец есть и волю Его творит, того послушает:
ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।
32 от века несть слышано, яко кто отверзе очи слепу рождену: (aiōn g165)
कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्। (aiōn g165)
33 аще не бы был Сей от Бога, не могл бы творити ничесоже.
अस्माद् एष मनुष्यो यदीश्वरान्नाजायत तर्हि कि न्चिदपीदृशं कर्म्म कर्त्तुं नाशक्नोत्।
34 Отвещаша и реша ему: во гресех ты родился еси весь, и ты ли ны учиши? И изгнаша его вон.
ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।
35 Услыша Иисус, яко изгнаша его вон, и обрет его, рече ему: ты веруеши ли в Сына Божия?
तदनन्तरं यिहूदीयैः स बहिरक्रियत यीशुरिति वार्त्तां श्रुत्वा तं साक्षात् प्राप्य पृष्टवान् ईश्वरस्य पुत्रे त्वं विश्वसिषि?
36 Отвеща он и рече: и кто есть, Господи, да верую в Него?
तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि?
37 Рече же ему Иисус: и видел еси Его, и Глаголяй с тобою Той есть.
ततो यीशुः कथितवान् त्वं तं दृष्टवान् त्वया साकं यः कथं कथयति सएव सः।
38 Он же рече: верую, Господи. И поклонися Ему.
तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।
39 И рече Иисус: на суд Аз в мир сей приидох, да невидящии видят, и видящии слепи будут.
पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।
40 И слышаша от фарисей сия сущии с Ним и реша Ему: еда и мы слепи есмы?
एतत् श्रुत्वा निकटस्थाः कतिपयाः फिरूशिनो व्याहरन् वयमपि किमन्धाः?
41 Рече им Иисус: аще бысте слепи были, не бысте имели греха: ныне же глаголете, яко видим, грех убо ваш пребывает.
तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।

< От Иоанна святое благовествование 9 >