< Послание к Евреям 3 >

1 Темже, братие святая, звания небеснаго причастницы, разумейте Посланника и Святителя исповедания нашего Иисуса Христа,
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज् नाया दूतो. अग्रसरश्च यो यीशुस्तम् आलोचध्वं।
2 верна суща Сотворшему Его, якоже и Моисей во всем дому Его.
मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।
3 Множайшей бо славе Сей паче Моисеа сподобися, елико множайшую честь имать паче дому сотворивый его:
परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससो. अयं बहुतरगौरवस्य योग्यो भवति।
4 всяк бо дом созидается от некоего: а сотворивый всяческая Бог.
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
5 И Моисей убо верен бе во всем дому Его, якоже слуга, во свидетелство глаголатися имевшым:
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्यो. अभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
6 Христос же якоже Сын в дому Своем: Егоже дом мы есмы, аще дерзновение и похвалу упования даже до конца известно удержим.
वयं तु यदि विश्वासस्योत्साहं श्लाघन न्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
7 Темже, якоже глаголет Дух Святый, днесь, аще глас Его услышите,
अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
8 не ожесточите сердец ваших, якоже в прогневании, во дни искушения в пустыни,
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज् नानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
9 идеже искусиша Мя отцы ваши, искусиша Мя и видеша дела Моя четыредесять лет.
युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मे. अनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।
10 Сего ради негодовах рода того и рех: присно заблуждают сердцем, тии же не познаша путий Моих:
अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
11 яко кляхся во гневе Моем, аще внидут в покой Мой.
इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
12 Блюдите, братие, да не когда будет в некоем от вас сердце лукаво, (исполнено) неверия, во еже отступити от Бога жива.
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको यो. अविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
13 Но утешайте себе на всяк день дондеже днесь нарицается, да не ожесточится некто от вас лестию греховною:
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये को. अपि पापस्य व न्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
14 причастницы бо быхом Христу, аще точию начаток состава даже до конца известен удержим:
यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
15 внегда глаголет: днесь, аще глас Его услышите, не ожесточите сердец ваших, якоже в прогневании.
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज् नाल ण्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
16 Нецыи бо слышавше прогневаша, но не вси изшедшии из Египта с Моисеом.
तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि?
17 Коих же негодова четыредесять лет? Не согрешивших ли, ихже кости падоша в пустыни?
केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे. अपतन् किं तेभ्यो नहि?
18 Которым же клялся не внити в покоище Его? Яве, яко противльшымся.
प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?
19 И видим, яко не возмогоша внити за неверствие.
अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।

< Послание к Евреям 3 >