< Послание к Ефесянам 4 >

1 Молю убо вас аз юзник о Господе, достойно ходити звания, в неже звани бысте,
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
2 со всяким смиреномудрием и кротостию, с долготерпением, терпяще друг другу любовию,
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुता न्चाचरत।
3 тщащеся блюсти единение духа в союзе мира.
प्रणयबन्धनेन चात्मन एक्यं रक्षितुं यतध्वं।
4 Едино тело, един дух, якоже и звани бысте во единем уповании звания вашего:
यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।
5 един Господь, едина вера, едино крещение,
युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः
6 един Бог и Отец всех, Иже над всеми и чрез всех и во всех нас.
सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।
7 Единому же комуждо нас дадеся благодать по мере дарования Христова.
किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरो. अदायि।
8 Темже глаголет: возшед на высоту, пленил еси плен, и даде даяния человеком.
यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनो. अकरोत्। ततः स मनुजेभ्यो. अपि स्वीयान् व्यश्राणयद् वरान्॥"
9 А еже, взыде, что есть, точию яко и сниде прежде в долнейшыя страны земли?
ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
10 Сшедый, Той есть и возшедый превыше всех небес, да исполнит всяческая.
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
11 И Той дал есть овы убо Апостолы, овы же пророки, овы же Благовестники, овы же пастыри и учители,
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनो. अपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
12 к совершению святых, в дело служения, в созидание Тела Христова,
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज् नानस्य चैक्यं सम्पूर्णं पुरुषर्थ न्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
13 дондеже достигнем вси в соединение веры и познания Сына Божия, в мужа совершенна, в меру возраста исполнения Христова:
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
14 да не бываем ктому младенцы, влающеся и скитающеся всяким ветром учения, во лжи человечестей, в коварстве козней льщения:
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
15 истинствующе же в любви, да возрастим в Него всяческая, Иже есть глава Христос,
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्य न्च, यतः स मूर्द्धा,
16 из Негоже все тело, составляемо и счиневаемо приличне всяцем осязанием подаяния, по действу в мере единыя коеяждо части, возращение тела творит в создание самаго себе любовию.
तस्माच्चैकैकस्या ण्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
17 Сие убо глаголю и послушествую о Господе, ктому не ходити вам, якоже и прочии языцы ходят в суете ума их,
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
18 помрачени смыслом, суще отчуждени от жизни Божия, за невежество сущее в них, за окаменение сердец их:
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज् नानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
19 иже в нечаяние вложшеся, предаша себе студодеянию, в делание всякия нечистоты в лихоимании.
स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।
20 Вы же не тако познасте Христа:
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,
21 аще убо слышасте Его и о Нем научистеся, якоже есть истина о Иисусе:
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
22 отложити вам, по первому житию, ветхаго человека, тлеющаго в похотех прелестных,
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
23 обновлятися же духом ума вашего,
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
24 и облещися в новаго человека, созданнаго по Богу в правде и в преподобии истины.
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
25 Темже отложше лжу, глаголите истину кийждо ко искреннему своему. Зане есмы друг другу удове.
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अ ण्गप्रत्य ण्गा भवामः।
26 Гневайтеся и не согрешайте: солнце да не зайдет в гневе вашем:
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्यो. अस्तं न गच्छतु।
27 ниже дадите места диаволу.
अपरं शयताने स्थानं मा दत्त।
28 Крадый ктому да не крадет, но паче да труждается, делая своима рукама благое, да имать подаяти требующему.
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
29 Всяко слово гнило да не исходит из уст ваших, но точию еже есть благо к созданию веры, да даст благодать слышащым.
अपरं युष्माकं वदनेभ्यः को. अपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
30 И не оскорбляйте Духа Святаго Божия, Имже знаменастеся в день избавления.
अपर न्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रया ण्किता अभवत तं शोकान्वितं मा कुरुत।
31 Всяка горесть, и гнев, и ярость, и кличь, и хула да возмется от вас, со всякою злобою:
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
32 бывайте же друг ко другу блази, милосерди, прощающе друг другу, якоже и Бог во Христе простил есть вам.
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

< Послание к Ефесянам 4 >