< Первое послание к Коринфянам 12 >

1 О духовных же, братие, не хощу вас не ведети.
he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 Весте, яко егда неверни бесте, ко идолом безгласным яко ведоми ведостеся.
pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 Темже сказую вам, яко никтоже, Духом Божиим глаголяй, речет анафема Иисуса, и никтоже может рещи Господа Иисуса, точию Духом Святым.
iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|
4 Разделения же дарований суть, а тойжде Дух:
dāyā bahuvidhāḥ kintveka ātmā
5 и разделения служений суть, а тойжде Господь:
paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ|
6 и разделения действ суть, а тойжде есть Бог, действуяй вся во всех.
sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|
7 Комуждо же дается явление Духа на пользу:
ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate|
8 овому бо Духом дается слово премудрости, иному же слово разума, о томже Дусе:
ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,
9 другому же вера, темже Духом: иному же дарования исцелений, о томже Дусе:
anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,
10 другому же действия сил, иному же пророчество, другому же разсуждения духовом, иному же роди языков, другому же сказания языков.
anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|
11 Вся же сия действует един и тойжде Дух, разделяя властию коемуждо якоже хощет.
ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|
12 Акоже бо тело едино есть и уды имать многи, вси же уди единаго тела, мнози суще, едино суть тело: тако и Христос.
deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 Ибо единем Духом мы вси во едино тело крестихомся, аще Иудее, аще Еллини, или раби, или свободни: и вси единем Духом напоихомся.
yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|
14 Ибо тело несть един уд, но мнози.
ekenāṅgena vapu rna bhavati kintu bahubhiḥ|
15 Аще речет нога, яко несмь рука, несмь от тела: еда сего ради несть от тела?
tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
16 И аще речет ухо, яко несмь око, несмь от тела: еда сего ради несть от тела?
śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
17 Аще все тело око, где слух? Аще (же) все слух, где ухание?
kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?
18 Ныне же положи Бог уды, единаго коегождо их в телеси, якоже изволи.
kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|
19 Аще ли быша вси един уд, где тело?
tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?
20 Ныне же мнози убо удове, едино же тело.
tasmād aṅgāni bahūni santi śarīraṁ tvekameva|
21 Не может же око рещи руце: не требе ми еси: или паки глава ногама: не требе ми есте.
ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;
22 Но много паче, мнящиися уди тела немощнейши быти, нужнейши суть,
vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi|
23 и ихже мним безчестнейших быти тела, сим честь множайшую прилагаем:
yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante
24 и неблагообразнии наши благообразие множайше имут, а благообразнии наши не требе имут. Но Бог раствори тело, худейшему болшу дав честь,
kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|
25 да не будет распри в телеси, но да тожде в себе пекутся уди.
śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|
26 И аще страждет един уд, с ним страждут вси уди: аще ли же славится един уд, с ним радуются вси уди.
tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|
27 Вы же есте тело Христово, и уди от части.
yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|
28 И овых убо положи Бог в Церкви первее Апостолов, второе пророков, третие учителей: потом же силы, таже дарования исцелений, заступления, правления, роди языков.
kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|
29 Еда вси Апостоли? Еда вси пророцы? Еда вси учителе? Еда вси силы?
sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ?
30 Еда вси дарования имут изцелений? Еда вси языки глаголют? Еда вси сказуют?
sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ?
31 Ревнуйте же дарований болших, и еще по превосхождению путь вам показую.
yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|

< Первое послание к Коринфянам 12 >