< 1 Солуњанима 1 >

1 Од Павла и Силвана и Тимотија, цркви солунској у Богу Оцу и Господу Исусу Христу: благодат вам и мир од Бога Оца нашег и Господа Исуса Христа.
paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 Захваљујемо Богу свагда за све вас спомињући вас у молитвама својим,
vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,
3 И спомињући без престанка ваше дело вере, и труд љубави, и трпљење наде Господа нашег Исуса Христа, пред Богом и Оцем нашим,
asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē
4 Знајући, браћо љубазна, од Бога избор ваш.
tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|
5 Јер јеванђеље наше не би к вама само у речи него и у сили и у Духу Светом, и у великом признању, као што знате какви бисмо међу вама вас ради.
yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|
6 И ви се угледасте на нас и на Господа примивши реч у великој невољи с радошћу Духа Светог,
yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
7 Тако да постадосте углед свима који верују у Македонији и у Ахаји.
tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|
8 Јер се од вас прочу реч Господња не само у Македонији и Ахаји, него и у свако место изиђе вера ваша у Бога тако да нам није потребно шта говорити.
yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|
9 Јер они обзнањују за вас какав улазак имасмо к вама, и како се обратисте Богу од идола, да служите Богу Живом и Истинитом,
yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ
10 И да чекате Сина Његовог с небеса ког васкрсе из мртвих, Исуса, који нас избавља од гнева који ће доћи.
mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|

< 1 Солуњанима 1 >