< Luki 24 >

1 A u prvi dan nedjeljni doðoše vrlo rano na grob, i donesoše mirise što pripraviše, i neke druge žene s njima;
atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2 Ali naðoše kamen odvaljen od groba.
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dr̥ṣṭvā
3 I ušavši ne naðoše tijela Gospoda Isusa.
tāḥ praviśya prabhō rdēhamaprāpya
4 I kad se one èuðahu tome, gle, dva èovjeka staše pred njima u sjajnijem haljinama;
vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau
5 A kad se one uplašiše i oboriše lica k zemlji, rekoše im: što tražite živoga meðu mrtvima?
tasmāttāḥ śaṅkāyuktā bhūmāvadhōmukhyasyasthuḥ| tadā tau tā ūcatu rmr̥tānāṁ madhyē jīvantaṁ kutō mr̥gayatha?
6 Nije ovdje; nego ustade; opomenite se kako vam kaza kad bješe još u Galileji,
sōtra nāsti sa udasthāt|
7 Govoreæi da sin èovjeèij treba da se preda u ruke ljudi grješnika i da se razapne i treæi dan da ustane.
pāpināṁ karēṣu samarpitēna kruśē hatēna ca manuṣyaputrēṇa tr̥tīyadivasē śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8 I opomenuše se rijeèi njegovijeh.
tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9 I vrativši se od groba javiše sve ovo jedanaestorici i svima ostalijem.
anantaraṁ śmaśānād gatvā tā ēkādaśaśiṣyādibhyaḥ sarvvēbhyastāṁ vārttāṁ kathayāmāsuḥ|
10 A to bijaše Magdalina Marija i Jovana i Marija Jakovljeva i ostale s njima koje kazaše ovo apostolima.
magdalīnīmariyam, yōhanā, yākūbō mātā mariyam tadanyāḥ saṅginyō yōṣitaśca prēritēbhya ētāḥ sarvvā vārttāḥ kathayāmāsuḥ
11 I njima se uèiniše njihove rijeèi kao laž, i ne vjerovaše im.
kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kōpi na pratyait|
12 A Petar ustavši otrèa ka grobu, i natkuèivši se vidje same haljine gdje leže, i otide èudeæi se u sebi šta bi.
tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvō bhūtvā pārśvaikasthāpitaṁ kēvalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamānō yadaghaṭata tanmanasi vicārayan pratasthē|
13 I gle, dvojica od njih iðahu u onaj dan u selo koje bijaše daleko od Jerusalima šeset potrkališta i zvaše se Emaus.
tasminnēva dinē dvau śiyyau yirūśālamaścatuṣkrōśāntaritam immāyugrāmaṁ gacchantau
14 A oni govorahu meðu sobom o svima ovijem dogaðajima.
tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15 I kad se oni razgovarahu i zapitivahu jedan drugoga, i Isus približi se, i iðaše s njima.
tayōrālāpavicārayōḥ kālē yīśurāgatya tābhyāṁ saha jagāma
16 A oèi im se držahu da ga ne poznaše.
kintu yathā tau taṁ na paricinutastadarthaṁ tayō rdr̥ṣṭiḥ saṁruddhā|
17 A on im reèe: kakav je to razgovor koji imate meðu sobom iduæi, i što ste neveseli?
sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18 A jedan po imenu Kleopa, odgovarajuæi reèe mu: zar si ti jedan od crkvara u Jerusalimu koji nijesi èuo šta je u njemu bilo ovijeh dana?
tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?
19 I reèe im: šta? A oni mu rekoše: za Isusa Nazareæanina, koji bješe prorok, silan u djelu i u rijeèi pred Bogom i pred svijem narodom;
sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt
20 Kako ga predadoše glavari sveštenièki i knezovi naši te se osudi na smrt, i razapeše ga?
tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21 A mi se nadasmo da je on onaj koji æe izbaviti Izrailja; ali svrh svega toga ovo je danas treæi dan kako to bi.
kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22 A uplašiše nas i žene neke od našijeh koje su bile rano na grobu,
adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhēbhyō'sambhavavākyamidaṁ śrutaṁ;
23 I ne našavši tijela njegova doðoše govoreæi da su im se anðeli javili koji su kazali da je on živ.
tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24 I idoše jedni od našijeh na grob, i naðoše tako kao što i žene kazaše, ali njega ne vidješe.
tatōsmākaṁ kaiścit śmaśānamagamyata tē'pi strīṇāṁ vākyānurūpaṁ dr̥ṣṭavantaḥ kintu taṁ nāpaśyan|
25 I on im reèe: o bezumni i sporoga srca za vjerovanje svega što govoriše proroci!
tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;
26 Nije li to trebalo da Hristos pretrpi i da uðe u slavu svoju?
ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27 I poèevši od Mojsija i od sviju proroka kazivaše im što je za njega u svemu pismu.
tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstrē svasmin likhitākhyānābhiprāyaṁ bōdhayāmāsa|
28 I približiše se k selu u koje iðahu, i on èinjaše se da hoæe dalje da ide.
atha gamyagrāmābhyarṇaṁ prāpya tēnāgrē gamanalakṣaṇē darśitē
29 I oni ga ustavljahu govoreæi: ostani s nama, jer je dan nagao, i blizu je noæ. I uðe s njima da noæi.
tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|
30 I kad sjeðaše s njima za trpezom, uze hljeb i blagoslovivši prelomi ga i dade im.
paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31 Tada se njima otvoriše oèi i poznaše ga. I njega nestade.
tadā tayō rdr̥ṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayōḥ sākṣādantardadhē|
32 I oni govorahu jedan drugome: ne goraše li naše srce u nama kad nam govoraše putem i kad nam kazivaše pismo?
tatastau mithōbhidhātum ārabdhavantau gamanakālē yadā kathāmakathayat śāstrārthañcabōdhayat tadāvayō rbuddhiḥ kiṁ na prājvalat?
33 I ustavši onaj èas, vratiše se u Jerusalim, i naðoše u skupu jedanaestoricu i koji bijahu s njima,
tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthānē śiṣyāṇām ēkādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34 Koji govorahu: zaista ustade Gospod, i javi se Simonu.
tē prōcuḥ prabhurudatiṣṭhad iti satyaṁ śimōnē darśanamadācca|
35 I oni kazaše što bi na putu, i kako ga poznaše kad prelomi hljeb.
tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanēna tatparicayasya ca sarvvavr̥ttāntaṁ tau vaktumārēbhātē|
36 A kad oni ovo govorahu, i sam Isus stade meðu njima, i reèe im: mir vam.
itthaṁ tē parasparaṁ vadanti tatkālē yīśuḥ svayaṁ tēṣāṁ madhya prōtthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37 A oni se uplašiše, i poplašeni buduæi, mišljahu da vide duha.
kintu bhūtaṁ paśyāma ityanumāya tē samudvivijirē trēṣuśca|
38 I reèe im: šta se plašite? I zašto takove misli ulaze u srca vaša?
sa uvāca, kutō duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandēha udēti ca kutaḥ?
39 Vidite ruke moje i noge moje: ja sam glavom; opipajte me i vidite; jer duh tijela i kostiju nema kao što vidite da ja imam.
ēṣōhaṁ, mama karau paśyata varaṁ spr̥ṣṭvā paśyata, mama yādr̥śāni paśyatha tādr̥śāni bhūtasya māṁsāsthīni na santi|
40 I ovo rekavši pokaza im ruke i noge.
ityuktvā sa hastapādān darśayāmāsa|
41 A dok oni još ne vjerovahu od radosti i èuðahu se reèe im: imate li ovdje što za jelo?
tē'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpē khādyaṁ kiñcidasti?
42 A oni mu daše komad ribe peèene, i meda u satu.
tatastē kiyaddagdhamatsyaṁ madhu ca daduḥ
43 I uzevši izjede pred njima.
sa tadādāya tēṣāṁ sākṣād bubhujē
44 I reèe im: ovo su rijeèi koje sam vam govorio još dok sam bio s vama, da sve treba da se svrši što je za mene napisano u zakonu Mojsijevu i u prorocima i u psalmima.
kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
45 Tada im otvori um da razumiju pismo.
atha tēbhyaḥ śāstrabōdhādhikāraṁ datvāvadat,
46 I reèe im: tako je pisano, i tako je trebalo da Hristos postrada i da ustane iz mrtvijeh treæi dan;
khrīṣṭēnētthaṁ mr̥tiyātanā bhōktavyā tr̥tīyadinē ca śmaśānādutthātavyañcēti lipirasti;
47 I da se propovijeda pokajanje u ime njegovo i oproštenje grijeha po svijem narodima poèevši od Jerusalima.
tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,
48 A vi ste svjedoci ovome.
ēṣu sarvvēṣu yūyaṁ sākṣiṇaḥ|
49 I gle, ja æu poslati obeæanje oca svojega na vas; a vi sjedite u gradu Jerusalimskome dok se ne obuèete u silu s visine.
aparañca paśyata pitrā yat pratijñātaṁ tat prēṣayiṣyāmi, ataēva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagarē tiṣṭhata|
50 I izvede ih napolje do Vitanije, i podignuvši ruke svoje blagoslovi ih.
atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttōlya āśiṣa vaktumārēbhē
51 I kad ih blagosiljaše, otstupi od njih, i uznošaše se na nebo.
āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|
52 I oni mu se pokloniše, i vratiše se u Jerusalim s velikom radošæu.
tadā tē taṁ bhajamānā mahānandēna yirūśālamaṁ pratyājagmuḥ|
53 I bijahu jednako u crkvi hvaleæi i blagosiljajuæi Boga. Amin.
tatō nirantaraṁ mandirē tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārēbhirē| iti||

< Luki 24 >