< tiita.h 3 >

1 te yathaa de"saadhipaanaa. m "saasakaanaa nca nighnaa aaj naagraahi. n"sca sarvvasmai satkarmma. ne susajjaa"sca bhaveyu. h 2 kamapi na nindeyu rnivvirodhina. h k. saantaa"sca bhaveyu. h sarvvaan prati ca puur. na. m m. rdutva. m prakaa"sayeyu"sceti taan aadi"sa| 3 yata. h puurvva. m vayamapi nirbbodhaa anaaj naagraahi. no bhraantaa naanaabhilaa. saa. naa. m sukhaanaa nca daaseyaa du. s.tatver. syaacaari. no gh. r.nitaa. h paraspara. m dve. si. na"scaabhavaama. h| 4 kintvasmaaka. m traaturii"svarasya yaa dayaa marttyaanaa. m prati ca yaa priitistasyaa. h praadurbhaave jaate 5 vayam aatmak. rtebhyo dharmmakarmmabhyastannahi kintu tasya k. rpaata. h punarjanmaruupe. na prak. saalanena pravitrasyaatmano nuutaniikara. nena ca tasmaat paritraa. naa. m praaptaa. h 6 sa caasmaaka. m traatraa yii"sukhrii. s.tenaasmadupari tam aatmaana. m pracuratvena v. r.s. tavaan| 7 ittha. m vaya. m tasyaanugrahe. na sapu. nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari. no jaataa. h| (aiōnios g166) 8 vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa. nyanuti. s.theyustathaa taan d. r.dham aaj naapayeti mamaabhimata. m|taanyevottamaani maanavebhya. h phaladaani ca bhavanti| 9 muu. dhebhya. h pra"snava. m"saavalivivaadebhyo vyavasthaayaa vita. n.daabhya"sca nivarttasva yatastaa ni. sphalaa anarthakaa"sca bhavanti| 10 yo jano bibhitsustam ekavaara. m dvirvvaa prabodhya duuriikuru, 11 yatastaad. r"so jano vipathagaamii paapi. s.tha aatmado. saka"sca bhavatiiti tvayaa j naayataa. m| 12 yadaaham aarttimaa. m tukhika. m vaa tava samiipa. m pre. sayi. syaami tadaa tva. m niikapalau mama samiipam aagantu. m yatasva yatastatraivaaha. m "siitakaala. m yaapayitu. m matim akaar. sa. m| 13 vyavasthaapaka. h siinaa aapallu"scaitayo. h kasyaapyabhaavo yanna bhavet tadartha. m tau yatnena tvayaa vis. rjyetaa. m| 14 aparam asmadiiyalokaa yanni. sphalaa na bhaveyustadartha. m prayojaniiyopakaaraayaa satkarmmaa. nyanu. s.thaatu. m "sik. santaa. m| 15 mama sa"ngina. h savve tvaa. m namaskurvvate| ye vi"svaasaad asmaasu priiyante taan namaskuru; sarvve. su yu. smaasvanugraho bhuuyaat| aamen|

< tiita.h 3 >