< romi.na.h 8 >

1 ye janaa. h khrii. s.ta. m yii"sum aa"sritya "saariirika. m naacaranta aatmikamaacaranti te. adhunaa da. n.daarhaa na bhavanti| 2 jiivanadaayakasyaatmano vyavasthaa khrii. s.tayii"sunaa paapamara. nayo rvyavasthaato maamamocayat| 3 yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra. m paapi"sariiraruupa. m paapanaa"sakabaliruupa nca pre. sya tasya "sariire paapasya da. n.da. m kurvvan tatkarmma saadhitavaan| 4 tata. h "saariirika. m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi. s.taani pu. nyakarmmaa. ni sarvvaa. ni saadhyante| 5 ye "saariirikaacaari. naste "saariirikaan vi. sayaan bhaavayanti ye caatmikaacaari. naste aatmano vi. sayaan bhaavayanti| 6 "saariirikabhaavasya phala. m m. rtyu. h ki ncaatmikabhaavasya phale jiivana. m "saanti"sca| 7 yata. h "saariirikabhaava ii"svarasya viruddha. h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti| 8 etasmaat "saariirikaacaari. su to. s.tum ii"svare. na na "sakya. m| 9 kintvii"svarasyaatmaa yadi yu. smaaka. m madhye vasati tarhi yuuya. m "saariirikaacaari. no na santa aatmikaacaari. no bhavatha. h| yasmin tu khrii. s.tasyaatmaa na vidyate sa tatsambhavo nahi| 10 yadi khrii. s.to yu. smaan adhiti. s.thati tarhi paapam uddi"sya "sariira. m m. rta. m kintu pu. nyamuddi"syaatmaa jiivati| 11 m. rtaga. naad yii"su ryenotthaapitastasyaatmaa yadi yu. smanmadhye vasati tarhi m. rtaga. naat khrii. s.tasya sa utthaapayitaa yu. smanmadhyavaasinaa svakiiyaatmanaa yu. smaaka. m m. rtadehaanapi puna rjiivayi. syati| 12 he bhraat. rga. na "sariirasya vayamadhamar. naa na bhavaamo. ata. h "saariirikaacaaro. asmaabhi rna karttavya. h| 13 yadi yuuya. m "sariirikaacaari. no bhaveta tarhi yu. smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa. ni ghaatayeta tarhi jiivi. syatha| 14 yato yaavanto lokaa ii"svarasyaatmanaak. r.syante te sarvva ii"svarasya santaanaa bhavanti| 15 yuuya. m punarapi bhayajanaka. m daasyabhaava. m na praaptaa. h kintu yena bhaavene"svara. m pita. h pitariti procya sambodhayatha taad. r"sa. m dattakaputratvabhaavam praapnuta| 16 apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi. h saarddha. m pramaa. na. m dadaati| 17 ataeva vaya. m yadi santaanaastarhyadhikaari. na. h, arthaad ii"svarasya svattvaadhikaari. na. h khrii. s.tena sahaadhikaari. na"sca bhavaama. h; apara. m tena saarddha. m yadi du. hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi. syaama. h| 18 kintvasmaasu yo bhaaviivibhava. h prakaa"si. syate tasya samiipe varttamaanakaaliina. m du. hkhamaha. m t. r.naaya manye| 19 yata. h praa. niga. na ii"svarasya santaanaanaa. m vibhavapraaptim aakaa"nk. san nitaantam apek. sate| 20 apara nca praa. niga. na. h svairam aliikataayaa va"siik. rto naabhavat 21 kintu praa. niga. no. api na"svarataadhiinatvaat mukta. h san ii"svarasya santaanaanaa. m paramamukti. m praapsyatiityabhipraaye. na va"siikartraa va"siicakre| 22 apara nca prasuuyamaanaavad vyathita. h san idaanii. m yaavat k. rtsna. h praa. niga. na aarttasvara. m karotiiti vaya. m jaaniima. h| 23 kevala. h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana. m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti. m pratiik. samaa. naastadvad antaraarttaraava. m kurmma. h| 24 vaya. m pratyaa"sayaa traa. nam alabhaamahi kintu pratyak. savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu. syo yat samiik. sate tasya pratyaa"saa. m kuta. h kari. syati? 25 yad apratyak. sa. m tasya pratyaa"saa. m yadi vaya. m kurvviimahi tarhi dhairyyam avalambya pratiik. saamahe| 26 tata aatmaapi svayam asmaaka. m durbbalataayaa. h sahaayatva. m karoti; yata. h ki. m praarthitavya. m tad boddhu. m vaya. m na "saknuma. h, kintvaspa. s.tairaarttaraavairaatmaa svayam asmannimitta. m nivedayati| 27 aparam ii"svaraabhimataruupe. na pavitralokaanaa. m k. rte nivedayati ya aatmaa tasyaabhipraayo. antaryyaaminaa j naayate| 28 aparam ii"svariiyaniruupa. naanusaare. naahuutaa. h santo ye tasmin priiyante sarvvaa. ni militvaa te. saa. m ma"ngala. m saadhayanti, etad vaya. m jaaniima. h| 29 yata ii"svaro bahubhraat. r.naa. m madhye svaputra. m jye. s.tha. m karttum icchan yaan puurvva. m lak. syiik. rtavaan taan tasya pratimuurtyaa. h saad. r"syapraaptyartha. m nyayu. mkta| 30 apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu. nyiik. rtaa. h, ye ca tena sapu. nyiik. rtaaste vibhavayuktaa. h| 31 ityatra vaya. m ki. m bruuma. h? ii"svaro yadyasmaaka. m sapak. so bhavati tarhi ko vipak. so. asmaaka. m? 32 aatmaputra. m na rak. sitvaa yo. asmaaka. m sarvve. saa. m k. rte ta. m pradattavaan sa ki. m tena sahaasmabhyam anyaani sarvvaa. ni na daasyati? 33 ii"svarasyaabhirucite. su kena do. sa aaropayi. syate? ya ii"svarastaan pu. nyavata iva ga. nayati ki. m tena? 34 apara. m tebhyo da. n.dadaanaaj naa vaa kena kari. syate? yo. asmannimitta. m praa. naan tyaktavaan kevala. m tanna kintu m. rtaga. namadhyaad utthitavaan, api ce"svarasya dak. si. ne paar"sve ti. s.than adyaapyasmaaka. m nimitta. m praarthata evambhuuto ya. h khrii. s.ta. h ki. m tena? 35 asmaabhi. h saha khrii. s.tasya premaviccheda. m janayitu. m ka. h "saknoti? kle"so vyasana. m vaa taa. danaa vaa durbhik. sa. m vaa vastrahiinatva. m vaa praa. nasa. m"sayo vaa kha"ngo vaa kimetaani "saknuvanti? 36 kintu likhitam aaste, yathaa, vaya. m tava nimitta. m smo m. rtyuvaktre. akhila. m dina. m| balirdeyo yathaa me. so vaya. m ga. nyaamahe tathaa| 37 apara. m yo. asmaasu priiyate tenaitaasu vipatsu vaya. m samyag vijayaamahe| 38 yato. asmaaka. m prabhunaa yii"sukhrii. s.tene"svarasya yat prema tasmaad asmaaka. m viccheda. m janayitu. m m. rtyu rjiivana. m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi. syan kaalo vaa uccapada. m vaa niicapada. m vaapara. m kimapi s. r.s. tavastu 39 vaite. saa. m kenaapi na "sakyamityasmin d. r.dhavi"svaaso mamaaste|

< romi.na.h 8 >