< romi.na.h 7 >

1 he bhraat. rga. na vyavasthaavida. h prati mameda. m nivedana. m| vidhi. h kevala. m yaavajjiiva. m maanavoparyyadhipatitva. m karotiiti yuuya. m ki. m na jaaniitha? 2 yaavatkaala. m pati rjiivati taavatkaalam uu. dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti. s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate| 3 etatkaara. naat patyurjiivanakaale naarii yadyanya. m puru. sa. m vivahati tarhi saa vyabhicaari. nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru. saantare. na vyuu. dhaapi vyabhicaari. nii na bhavati| 4 he mama bhraat. rga. na, ii"svaranimitta. m yadasmaaka. m phala. m jaayate tadartha. m "sma"saanaad utthaapitena puru. se. na saha yu. smaaka. m vivaaho yad bhavet tadartha. m khrii. s.tasya "sariire. na yuuya. m vyavasthaa. m prati m. rtavanta. h| 5 yato. asmaaka. m "saariirikaacara. nasamaye mara. nanimitta. m phalam utpaadayitu. m vyavasthayaa duu. sita. h paapaabhilaa. so. asmaakam a"nge. su jiivan aasiit| 6 kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata. m taa. m prati m. rtatvaad vaya. m tasyaa adhiinatvaat muktaa iti hetorii"svaro. asmaabhi. h puraatanalikhitaanusaaraat na sevitavya. h kintu naviinasvabhaavenaiva sevitavya. h 7 tarhi vaya. m ki. m bruuma. h? vyavasthaa ki. m paapajanikaa bhavati? nettha. m bhavatu| vyavasthaam avidyamaanaayaa. m paapa. m kim ityaha. m naaveda. m; ki nca lobha. m maa kaar. siiriti ced vyavasthaagranthe likhita. m naabhavi. syat tarhi lobha. h kimbhuutastadaha. m naaj naasya. m| 8 kintu vyavasthayaa paapa. m chidra. m praapyaasmaakam anta. h sarvvavidha. m kutsitaabhilaa. sam ajanayat; yato vyavasthaayaam avidyamaanaayaa. m paapa. m m. rta. m| 9 apara. m puurvva. m vyavasthaayaam avidyamaanaayaam aham ajiiva. m tata. h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye| 10 ittha. m sati jiivananimittaa yaaj naa saa mama m. rtyujanikaabhavat| 11 yata. h paapa. m chidra. m praapya vyavasthitaade"sena maa. m va ncayitvaa tena maam ahan| 12 ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati| 13 tarhi yat svaya. m hitak. rt tat ki. m mama m. rtyujanakam abhavat? nettha. m bhavatu; kintu paapa. m yat paatakamiva prakaa"sate tathaa nide"sena paapa. m yadatiiva paatakamiva prakaa"sate tadartha. m hitopaayena mama mara. nam ajanayat| 14 vyavasthaatmabodhiketi vaya. m jaaniima. h kintvaha. m "saariirataacaarii paapasya kriitaki"nkaro vidye| 15 yato yat karmma karomi tat mama mano. abhimata. m nahi; apara. m yan mama mano. abhimata. m tanna karomi kintu yad. rtiiye tat karomi| 16 tathaatve yan mamaanabhimata. m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi| 17 ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate| 18 yato mayi, arthato mama "sariire, kimapyuttama. m na vasati, etad aha. m jaanaami; mamecchukataayaa. m ti. s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami| 19 yato yaamuttamaa. m kriyaa. m karttumaha. m vaa nchaami taa. m na karomi kintu yat kutsita. m karmma karttum anicchuko. asmi tadeva karomi| 20 ataeva yadyat karmma karttu. m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate| 21 bhadra. m karttum icchuka. m maa. m yo. abhadra. m karttu. m pravarttayati taad. r"sa. m svabhaavameka. m mayi pa"syaami| 22 aham aantarikapuru. se. ne"svaravyavasthaayaa. m santu. s.ta aase; 23 kintu tadvipariita. m yudhyanta. m tadanyameka. m svabhaava. m madiiyaa"ngasthita. m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta. m maa. m karttu. m ce. s.tate| 24 haa haa yo. aha. m durbhaagyo manujasta. m maam etasmaan m. rtaacchariiraat ko nistaarayi. syati? 25 asmaaka. m prabhu. naa yii"sukhrii. s.tena nistaarayitaaram ii"svara. m dhanya. m vadaami| ataeva "sariire. na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa. h sevana. m karomi|

< romi.na.h 7 >